समाचारं

"नुजियाङ्ग" २०२४ तमे वर्षे अष्टमस्य पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य उद्घाटनं करोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेन आधिकारिकतया घोषितं यत् लियू जुआन् इत्यनेन लिखितं निर्देशितं च "नुजियाङ्ग" इति चलच्चित्रं उद्घाटनचलच्चित्ररूपेण कार्यं करिष्यति, येन ८ तमे पिङ्ग्याओ चलच्चित्रमहोत्सवस्य आरम्भः भविष्यति गुप्त-अजगर-वर्गस्य कृते अपि अस्य चलच्चित्रस्य शॉर्टलिस्ट् अभवत् ।

"नुजियाङ्ग" इत्यत्र वाङ्ग यान्हुई, डेङ्ग एन्क्सी च अभिनयम् अकरोत्, तथा च याङ्ग हाओयु, वाङ्ग किआङ्ग, लु क्षिंगचेन्, हुआङ्ग तियान च अभिनयम् अकरोत्, अस्मिन् तलवारबाजस्य उत्तराधिकारी लाओ हू कियान्ली इत्यस्य कथा अस्ति, यः स्वपुत्रीं त्यक्तवान्, यः सत्यस्य अनुसरणं करोति, अन्ते च अवगमनं प्राप्नोति सहिष्णुता च । २४ सितम्बर् दिनाङ्के "नुजियाङ्ग" इति चलच्चित्रस्य विश्वप्रीमियरं पिङ्ग्याओ चलच्चित्रमहलेषु भविष्यति ।

"नुजियाङ्ग" इति द्वितीयं फीचरचलच्चित्रं लियू जुआन् इत्यनेन लिखितं निर्देशितं च । लियू जुआन् हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी तथा बीजिंग चलच्चित्र अकादमीतः स्नातकपदवीं प्राप्तवान्, न्यूयॉर्कनगरस्य कोलम्बिया विश्वविद्यालये २०१८ तः २०२० पर्यन्तं महिलाकलानां विषये डॉक्टरेट् शोधं सम्पन्नवान् । २०१३ तमे वर्षे शङ्घाई-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे एशिया-नवागतपुरस्कारस्य विशेष-जूरी-पुरस्कारं सा स्वस्य प्रथम-फीचर-चलच्चित्रस्य "प्रथम-प्रेम"-इत्यस्य कृते प्राप्तवती ।

"नुजियाङ्ग" इत्यस्य कथा युन्नान्-नगरस्य नुजियाङ्ग-नद्याः सीमायां भवति, सम्पूर्णे चलच्चित्रे युन्नान्-भाषायाः प्रयोगः कृतः अस्ति । मुख्यभूमिकां निर्वहति शक्तिशाली अभिनेता वांग यान्हुई युन्नानतः अस्ति सः "शान्ततरङ्गाः", "महान पिता" "मोज़ेककन्या" इत्यादिषु अनेकेषु उत्कृष्टेषु युवानिर्देशककार्येषु "पितुः" भूमिकां निर्वहति the national elder" प्रेक्षकैः। पिता"। वाङ्ग यान्हुई इत्यनेन सह साझेदारीम् अस्ति डेङ्ग एन्क्सी, २००० तमे दशके अनन्तरं अभिनेता यः "हॅलो, चाइना", "द अननोन्", "गर्ल् जियाहे" इत्यादिषु उच्चगुणवत्तायुक्तेषु चलच्चित्रेषु भागं गृहीतवान् तेषु "गर्ल् जियाहे" इत्यस्य कृते शॉर्टलिस्ट् अभवत् the 3rd pingyao international film festival" unit, deng enxi इत्यनेन अस्य चलच्चित्रस्य कृते 23rd shanghai international film festival film channel media unit इत्यस्मिन् "most media attention new actress" इति पुरस्कारः अपि प्राप्तः ।