समाचारं

सेप्टेम्बरमासात् आरभ्य एते नूतनाः नियमाः भवतः मम च जीवनं प्रभावितं करिष्यन्ति! |आगत्य वार्ताम् शृणुत

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर १ दिनाङ्कात् आरभ्य
नूतनानां नीतीनां नियमानाञ्च समूहः कार्यान्वितुं प्रवृत्तः अस्ति
मिलित्वा अवलोकयामः
↓↓↓
"राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धककर्मचारिणां दण्डविषये नियमाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।"विनियमाः" पर्यवेक्षणकानूनकार्यन्वयनविनियमेषु राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां परिभाषायाः अनुसरणं कुर्वन्ति । नियमः अस्ति यत् राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां नियुक्तेः निष्कासनस्य च उत्तरदायी एजेन्सी-एककाः, संवर्गप्रबन्धनप्राधिकरणस्य अनुसारं, कानूनानुसारं कानूनस्य उल्लङ्घनं कुर्वन्तः राज्यस्वामित्वयुक्तान् उद्यमप्रबन्धकान् दण्डयिष्यन्ति। विनियमाः अनुमोदनानां प्रकारान् तेषां प्रयोगं च नियन्त्रयन्ति । सार्वजनिककर्मचारिणां प्रशासनिकदण्डकानूनस्य अनुरूपत्वस्य आधारेण राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां दण्डस्य प्रकाराः अवधिः च अग्रे स्पष्टीकृताः सन्ति, येषु निम्नलिखितषट्वर्गाः सन्ति: चेतावनी, ६ मासाः, प्रमुखाः दोषाः , १८ मास ;अवरोहण, निष्कासन, २४ मास; "विनियमाः" राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां अवैध आचरणस्य विवरणं ददति । सार्वजनिकाधिकारिणां प्रशासनिकदण्डकानूनस्य अध्याय 3 मध्ये निर्धारिताः प्रासंगिकाः अवैधकार्याणि ठोसरूपेण ५१ अवैधस्थितौ विभक्ताः सन्ति, तदनुरूपदण्डाः च स्पष्टीकृताः सन्ति।
संशोधितं "राज्यगुप्तपालनविषये चीनगणराज्यस्य कानूनस्य कार्यान्वयनविषये नियमाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।"विनियमाः" स्पष्टयन्ति यत् एजेन्सीः यूनिट् च गोपनीयताकार्यदायित्वव्यवस्थां कार्यान्वन्ति तथा च स्वकीयानां एजेन्सीनां यूनिटानां च गोपनीयताकार्यस्य मुख्यदायित्वं गृह्णन्ति। "विनियमाः" संजालस्य उपयोगस्य गोपनीयताप्रबन्धनं सुदृढां कुर्वन्ति, यत्र एतत् निर्धारितं भवति यत् एजन्सीनां तथा इककानां कर्मचारिणः राज्यगुप्तानाम् संग्रहणं, संसाधनं, प्रसारणं च कर्तुं अगोपनीयसूचनाप्रणालीनां सूचनासाधनानाञ्च उपयोगेन प्रासंगिकविनियमानाम् उल्लङ्घनं न करिष्यन्ति राष्ट्रियगोपनीयताविनियमानाम् अनुपालनं कर्तव्यम्। "विनियमाः" गोपनीयता-उल्लङ्घनस्य अन्वेषणाय सहकार्यं कर्तुं संजाल-सञ्चालकानां दायित्वं स्पष्टयन्ति तथा च कानूनानुसारं कार्यान्वितानां पूर्व-चेतावनी-घटनानां अन्वेषणं कुर्वन्ति
"दिग्गजानां नियुक्तिविषये नियमाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।"विनियमाः" दर्शयन्ति यत् सेवानिवृत्तसैनिककर्मचारिणः राष्ट्रियरक्षायां सैन्यनिर्माणे च महत्त्वपूर्णं योगदानं दत्तवन्तः तथा च समाजवादी आधुनिकीकरणे महत्त्वपूर्णशक्तिः सन्ति राज्यं सेवानिवृत्तसैनिककर्मचारिणां प्रति अनुकूलरूपेण चिन्तां करोति तथा च सुनिश्चितं करोति यत् सेवानिवृत्तसैनिककर्मचारिणः तदनुरूपं अधिकारं हितं च भोजयन्ति कानूनस्य अनुसारं समग्रसमाजः सेवानिवृत्तसैनिककर्मचारिणां सम्मानं कुर्यात्, सेवानिवृत्तसैनिककर्मचारिणां पुनर्वासस्य समर्थनं च कुर्यात्। "विनियमाः" स्पष्टतया वदन्ति यत् सेवानिवृत्तसैन्यपदाधिकारिणां कृते राज्यं सेवानिवृत्तेः, कार्यपरिवर्तनस्य, मासिकरूपेण सेवानिवृत्तिवेतनप्राप्तेः, तथा च सेवानिवृत्तसार्जन्टानां कृते राज्यं सेवानिवृत्तसैन्यपदाधिकारिणां सम्यक् पुनर्वासस्य उपायान् करिष्यति, यत्र प्राप्तिः अपि अस्ति सेवानिवृत्तेः वेतनं मासिकं, स्वरोजगारः, कार्यव्यवस्था, सेवानिवृत्तिः, तथा च सेवानिवृत्तसैनिकानाम् उचितरूपेण पुनर्वासार्थं स्वरोजगारं, कार्यव्यवस्थां, समर्थनम् इत्यादीनि स्वीकरोति; युद्धे भागं गृहीतवन्तः कार्मिकाः, युद्धसेनानां विभागस्य, ब्रिगेडस्य, रेजिमेण्टस्य, बटालियन-स्तरीयस्य च एककानां मुख्याधिकारिणः रूपेण कार्यं कुर्वन्तः विनियुक्ताः अधिकारिणः शहीदानां बालकाः सन्ति , सेवानिवृत्ताः सैन्यकर्मचारिणः ये पुण्याः अनुकरणीयाः च सन्ति, तथा च सेवानिवृत्ताः सैन्यकर्मचारिणः ये कठिनसुदूरक्षेत्रेषु अथवा विमानन, जहाजनिर्माण, परमाणुसम्बद्धेषु कार्येषु इत्यादिषु विशेषपदेषु दीर्घकालं यावत् सेवां कृतवन्तः, तेषां पुनर्वासने कानूनानुसारं प्राथमिकता दीयते।
बाजारविनियमनार्थं राज्यप्रशासनेन "अन्तर्जालस्य अनुचितप्रतिस्पर्धायाः अन्तरिमप्रावधानाः" जारीकृताः, ये २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यन्तिउपभोक्तृअधिकारस्य हितस्य च रक्षणस्य सुदृढीकरणस्य दृष्ट्या "विनियमाः" मम देशस्य ऑनलाइन उपभोगे वर्तमानकेन्द्रीकरणविषयान् नियन्त्रयन्ति ये उपभोक्तृणां अधिकारानां हितानाञ्च उल्लङ्घनं कुर्वन्ति, यथा धोखाधड़ी, उत्तमसमीक्षायै नकदप्रतिशतम्, उपयोक्तृविकल्पं च प्रभावितं कुर्वन्ति। ऑनलाइन उपभोगस्य नवीनपरिदृश्यानां नूतनव्यापारस्वरूपाणां च समाधानार्थं, उदयमानानाम् नूतनानां विषयाणां नीतिसमर्थनं प्रदातव्यम्। मञ्चस्य उत्तरदायित्वस्य सुदृढीकरणस्य दृष्ट्या "विनियमाः" मञ्चानां कृते आग्रहं कुर्वन्ति यत् ते मञ्चस्य अन्तः प्रतिस्पर्धायाः मानकीकृतप्रबन्धनं सुदृढं कुर्वन्तु, तथा च प्रतिस्पर्धात्मकं लाभं प्राप्तुं आँकडा-एल्गोरिदम्-दुरुपयोगम् इत्यादीनां विषयाणां नियमनं कुर्वन्ति
राज्यकरप्रशासनेन "राष्ट्रीयएकीकृतबाजारस्य निर्माणस्य सेवां कर्तुं करदातृणां पारक्षेत्रीयप्रवासस्य अग्रे सुविधाकरणस्य सूचना" जारीकृता तथा च "अग्रिमस्मरणानाम् अनुकूलनात्", "कार्यस्थले संसाधनस्य त्वरितीकरणात्" उपायानां श्रृङ्खला आरब्धा " तथा "घटनोत्तरसेवासु सुधारः" इति ।"सूचना" चालानस्य उपयोगस्य प्रक्रियाणां सरलीकरणम् आवश्यकम् अस्ति । ये करदाताः पूर्णतया डिजिटल-इलेक्ट्रॉनिक-चालानस्य उपयोगं कुर्वन्ति, तेषां कृते सूचना-प्रणाली स्वयमेव तेषां चालान-राशिं प्रवासस्थानं प्रति स्थानान्तरयिष्यति । "सूचना" इत्यनेन अपेक्षितं यत् यदि करदातृभिः करस्य अतिरिक्तं भुक्तिः कृता अस्ति तर्हि सूचनाप्रणाली स्वयमेव तान् करवापसीर्थम् आवेदनं कर्तुं स्मारयिष्यति ये स्थानान्तरणात् पूर्वं करवापसीर्थम् आवेदनं कर्तुं चयनं कुर्वन्ति तेषां कृते करप्रधिकारिणः तेषां कृते समयसीमायाः अन्तः तस्य प्रक्रियां कुर्वन्तु ये अस्थायीरूपेण करं न प्रतिदातुं चयनं कुर्वन्ति, करप्राधिकारिणः करदातृभ्यः स्थानान्तरणविषये मार्गदर्शनं दास्यन्ति ततः करवापसीर्थम् आवेदनं करिष्यन्ति। "सूचना" बोधयति यत् करदातृणां सामान्यप्रवासं अवरुद्ध्य सहायतां कर्तुं सख्यं निषिद्धं, करदातृणां प्रवासं अवरुद्ध्य नियमानाम् उल्लङ्घने जोखिमपूर्णकार्यं आरभ्यत इति सख्यं निषिद्धम्, तथा च अतिरिक्तसशर्तसीमानां योजयितुं सख्यं निषिद्धम् अस्ति करदातृणां प्रवासं बाधते।"सूचना" सितम्बरमासस्य प्रथमदिनात् आरभ्य कार्यान्विता भविष्यति।
वित्तमन्त्रालयसहिताः षट् विभागाः संयुक्तरूपेण "नगरीयमूलसंरचनासंपत्तिप्रबन्धनपरिपाटाः (परीक्षणम्)" जारीकृतवन्तः, यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य प्रथमदिनात् प्रभावी भविष्यति"उपायाः" प्रस्तावन्ति यत् सर्वकारेण निवेशिताः निर्मिताः च नगरपालिकामूलसंरचनासम्पत्तयः कानूनानुसारं आधारभूतसंरचनानां अनुमोदनप्रक्रियाणां सख्यं अनुपालनं कुर्वन्तु, धनस्य स्रोतः सुनिश्चितं कुर्वन्तु, बजटस्य बाधाः सुदृढाः भवेयुः, सर्वकारीयऋणजोखिमान् च निवारयन्तु। नगरीयमूलसंरचनासम्पत्त्याः अवैधं अवैधं च ऋणग्रहणं यस्य प्रतिफलं नास्ति अथवा अपर्याप्तं भवति, तत् सख्यं निषिद्धं भवति, गुप्तऋणानि च न वर्धितव्यानि
राष्ट्रीयविकाससुधारआयोगेन "प्रमुखपरियोजनानां कृते राष्ट्रियविकाससुधारआयोगस्य मूल्याङ्कनोत्तरप्रबन्धनपरिपाटाः" इति जारीकृतम् । एते उपायाः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् प्रवर्तन्ते, ते ५ वर्षाणि यावत् वैधाः भविष्यन्ति ।राष्ट्रीयविकास-सुधार-आयोगेन अनुमोदनार्थं अनुमोदनार्थं च राज्यपरिषदं प्रति अनुमोदितानां, अनुमोदितानां वा प्रतिवेदितानां निवेशपरियोजनानां (विदेशीयनिवेशस्य विदेशीयनिवेशितपरियोजनानां च विहाय) मूल्याङ्कनोत्तरं, तथैव केन्द्रीयबजटनिवेशस्य मूल्याङ्कनोत्तरं ( treasury bonds) परियोजनानि राष्ट्रियविकाससुधारआयोगेन कृताः, प्रयोज्यमार्गाः सन्ति। मूल्याङ्कनोत्तर वार्षिकयोजनायां समाविष्टासु परियोजनासु मुख्यतया अन्तर्भवन्ति: उच्चगुणवत्तायुक्तविकासाय महत्त्वपूर्णसमर्थनस्य प्रदर्शनस्य च महत्त्वं येषां परियोजनानां, प्रमुखराष्ट्रीयरणनीतयः कार्यान्वयनम्, प्रमुखक्षेत्रेषु सुरक्षाक्षमतानां निर्माणं, आधुनिक औद्योगिकव्यवस्थानां निर्माणं, तथा कार्बन-शिखर-प्राप्त्यर्थं महत्त्वं विद्यमानानाम् नवीन-उत्पादक-शक्तीनां विकासः संसाधनविनियोगस्य अनुकूलनं, निवेशदिशानां समायोजनं, प्रमुखविन्यासानां अनुकूलनं च महत्त्वपूर्णसन्दर्भभूमिका ।
राज्यस्य खाद्यऔषधप्रशासनेन "प्रसाधनसामग्रीणां नवीनप्रसाधनकच्चामालस्य च इलेक्ट्रॉनिकपञ्जीकरणस्य दाखिलीकरणसामग्रीणां व्यापककार्यन्वयनसम्बद्धविषयेषु घोषणा" जारीकृता "घोषणा" स्पष्टतया उक्तं यत् २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १ दिनाङ्कात् आरभ्ययदा घरेलुप्रसाधनसामग्रीणां सौन्दर्यप्रसाधनानाञ्च नवीनकच्चामालपञ्जिकाः, दाखिलकर्तारः, घरेलुजिम्मेदाराः व्यक्तिः तथा सौन्दर्यप्रसाधननिर्मातारः उपयोक्तृसूचनाः, सौन्दर्यप्रसाधनसामग्रीणां च नवीनकच्चामालपञ्जीकरणं दाखिलसामग्रीश्च प्रस्तौति तदा तेषां केवलं सौन्दर्यप्रसाधनपञ्जीकरणस्य, दाखिलीकरणसूचनायाः माध्यमेन सामग्रीनां इलेक्ट्रॉनिकसंस्करणं प्रस्तूयते सेवा मञ्चः प्रासंगिकहार्डकॉपीसूचनाः प्रस्तूयन्ते, तथा च घरेलुप्रसाधनसामग्रीणां तथा नवीनप्रसाधनकच्चामालपञ्जीकरणकर्तृभिः, दाखिलकैः, घरेलुजिम्मेदारैः वा सौन्दर्यप्रसाधननिर्मातृभिः स्वयमेव संग्रहीतं भविष्यति।
परिवहनमन्त्रालयेन "ग्रामीणमार्गयात्रीपरिवहनसञ्चालनसेवामार्गदर्शिकाः (परीक्षणम्)" जारीकृतानि, यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् आरभ्य कार्यान्वितं भविष्यति ।"मार्गदर्शिका" ग्रामीणमार्गयात्रीपरिवहनं बृहत्परिमाणेन, निगमीकृतं, गहनं च परिचालनं कार्यान्वितुं प्रोत्साहयितुं प्रस्तावयति। ग्रामीणसडकयात्रीपरिवहनसञ्चालकानां मार्गयात्रीपरिवहनव्यापारस्य अनुज्ञापत्रं प्राप्तुं, आवश्यकतानुसारं परिचालनावश्यकतानां पूर्तिं कुर्वन्तः यात्रीवाहनानि सुसज्जयितुं, परिचालनव्यापाराय उपयुक्तान् चालकान् प्रबन्धनसेवाकर्मचारिणश्च नियुक्तुं, निर्धारितव्यापारव्याप्तेः अन्तः परिचालनक्रियाकलापं कर्तुं च आवश्यकता वर्तते सिद्धान्ततः ग्रामीणशटलबसयात्रीपरिवहनं (सार्वजनिकपरिवहनसञ्चालनं सहितम्) क्षेत्रीयरूपेण संचालितग्रामीणमार्गयात्रीपरिवहनं च आरक्षणस्य प्रतिक्रियारूपेण सर्वकारीयमार्गदर्शनमूल्यप्रबन्धनस्य अधीनम् अस्ति, ग्रामीणमार्गयात्रीपरिवहनस्य कृते विपण्यसमायोजितमूल्यानि कार्यान्वितुं शक्यन्ते, परन्तु सेवा मूल्यं सिद्धान्ततः स्थानीयग्रामीणशटलबसयात्रीपरिवहनमार्गदर्शकमूल्यमापदण्डमूल्यात् २ गुणाधिकं नास्ति तथा मूल्यं तुल्यकालिकरूपेण स्थिरं स्थापयति।
राज्यस्य खाद्य-औषध-प्रशासनेन "चिकित्सा-उपकरण-उत्पादानाम् वर्गीकरणस्य परिभाषायाश्च मानकीकरणस्य घोषणा" जारीकृता, या २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यति"घोषणा" इत्यत्र निर्धारितं यत् औषधनियामकविभागः चिकित्सायन्त्रपञ्जीकरणआवेदकानां दाखिलकानां च कृते चिकित्सायन्त्रवर्गीकरणं परिभाषासेवाश्च प्रदास्यति। "घोषणा" वर्गीकरणपरिभाषायाः अनुप्रयोगमार्गेषु प्रक्रियासु च अधिकं सुधारं करोति । नवविकसितचिकित्सायन्त्राणां वर्गीकरणाय परिभाषायाश्च कृते अनुप्रयोगमार्गं स्थापयन्तु तथा च संदिग्धप्रबन्धनवर्गैः सह चिकित्सायन्त्राणां अनुप्रयोगपरिभाषायाः मार्गं स्थापयन्तु, कार्यप्रक्रियायाः समयसीमायाः आवश्यकतानां च अनुकूलनं कुर्वन्तु। "घोषणा" वर्गीकरणस्य परिभाषा-अनुप्रयोगसामग्री-आवश्यकतानां मानकीकरणं करोति । वर्गीकरण-परिभाषा-अनुप्रयोगयोः कृते कागज-दत्तांश-आवश्यकताम् रद्दं कुर्वन्तु, वर्गीकरण-परिभाषा-अनुप्रयोग-सामग्रीणां आवश्यकतां परिष्कृत्य, "चिकित्सा-उपकरण-वर्गीकरण-परिभाषा-अनुप्रयोग-प्रपत्रस्य" पूरण-आवश्यकतासु सुधारं कुर्वन्तु
वित्तमन्त्रालयः तथा राज्यकरप्रशासनसहिताः चत्वारः विभागाः संयुक्तरूपेण "लॉटरीपुरस्कारमोचनार्थं प्रासंगिककैलिबर्विषये घोषणां प्रयोज्यकरकायदानानि च" जारीकृतवन्तः।"घोषणा" प्रकाशितस्य अनन्तरं १०,००० युआन् अधिकं न भवति इति लॉटरी-विजयात् व्यक्तिगत-आयकरं अस्थायीरूपेण मुक्तं कर्तुं प्राधान्यनीतिः कार्यान्विता भविष्यति "घोषणा" स्पष्टीकरोति यत् सङ्गणक-लटरी-क्रीडायाः कृते एकस्मिन् एव काले एकस्मिन् एव क्रीडायां एकेन व्यक्तिना प्राप्ताः सर्वे पुरस्काराः एकं विजयी आयरूपेण गण्यन्ते, यदा तु तत्क्षणिक-लटरी-क्रीडायाः कृते एकः लॉटरी-पुरस्कारः एकः विजयी आयः इति गण्यते यदि पुरस्कारमोचनराशिः ३,००० युआनतः अधिका भवति तर्हि विजेतायाः वास्तविकनामसूचना पुरस्कारमोचनसूचना च पञ्जीकरणं करणीयम्, विजेता च पञ्जीकरणकार्यस्य सक्रियरूपेण सहकार्यं कर्तव्यम्"घोषणा" 1 सितम्बर 2024 तः कार्यान्विता भविष्यति।1 सितम्बर 2024 तः पूर्वं विक्रीताः लॉटरीटिकटाः अद्यापि पुरस्कारमोचनार्थं वैधताकालस्य अन्तः सन्ति परन्तु अद्यापि न मोचिताः, तेषां प्रावधानानाम् अनुसारं कार्यान्वितं भविष्यति "घोषणा।"
स्रोतः - सिन्हुआ न्यूज एजेन्सी
सूचना
चाइना पोस्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्मात् संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे प्रथमार्धे चाइना पोस्ट् इत्यस्य द्रुतवितरणस्य मात्रा २.६ अर्बं वस्तूनि प्राप्तवती, यत् वर्षे वर्षे ४६% वृद्धिः अभवत् यात्रिकाणां मेलपरिवहनक्षमतायाः साझेदारी, स्टेशनानाम् सार्वजनिकप्रयोगः, डाकस्थानकानां सहनिर्माणं च प्रबलतया प्रवर्तयित्वा वयं ग्रामीणरसदस्य "परिवहनकठिनतानां" समस्यायाः प्रभावी समाधानं कर्तुं शक्नुमः। (समाचार संजाल) ९.
३० अगस्त दिनाङ्के बीजिंगनगरे तृतीयः "राज्यस्वामित्वयुक्ताः उद्यमाः उपभोगसहायता कृषिविकाससप्ताहः" इति कार्यक्रमस्य आरम्भः अभवत् । २९८ काउण्टीषु कुलम् १,२६१ सहायताप्राप्ताः उद्यमाः राज्यस्वामित्वयुक्तेभ्यः केन्द्रीयउद्यमेभ्यः निर्दिष्टसहायेन सह समकक्षसमर्थनेन च १५,००० तः अधिकप्रकारस्य विशेषकृषिपदार्थानाम् आनयनं कृतवन्तः आयोजनेन केन्द्रीय उद्यम उपभोगसहायता ई-वाणिज्य मञ्चाय पूर्णं क्रीडा दत्ता तथा च विभिन्नकेन्द्रीय उद्यम ई-वाणिज्य मञ्चानां समुच्चयलाभाः प्रथमदिने लेनदेनस्य मात्रा २० कोटि युआन् अतिक्रान्तवती। (समाचार संजाल) ९.
संवाददाता परिवहनमन्त्रालयात् ज्ञातवान् यत् प्रथमसप्तमासेषु मम देशस्य परिवहन-अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, यत्र मालवाहनस्य मात्रा, बन्दरगाह-माल-प्रवाह-प्रवाहः, कार्मिक-आन्दोलनम् इत्यादयः प्रमुखाः सूचकाः सर्वे वृद्धिं निर्वाहयन्ति |. जनवरीतः जुलैमासपर्यन्तं मम देशस्य परिचालनमालवाहनस्य परिमाणं ३१.७९ अरबटनं यावत् अभवत्, यत् वर्षे वर्षे ३.७% वृद्धिः अभवत् । तेषु मार्गमालवाहनस्य परिमाणं २३.३५ अरब टन आसीत्, जलमार्गस्य मालवाहनस्य परिमाणं ५.४९ अरब टन आसीत्, वर्षे वर्षे ५.४% वृद्धिः अभवत् (सीसीटीवी न्यूज) ९.
राष्ट्रीयसांख्यिकीयब्यूरोद्वारा अगस्तमासस्य ३१ दिनाङ्के प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२३ तमे वर्षे मुख्यसामग्रीरूपेण नूतनानां उद्योगानां, नूतनानां प्रारूपाणां, नूतनानां मॉडलानां च सह नवीनाः चालकशक्तयः निरन्तरं वर्धन्ते। आँकडा दर्शयति यत् २०२३ तमे वर्षे आर्थिकविकासाय मम देशस्य नूतनः गतिज ऊर्जासूचकाङ्कः ११९.५ भविष्यति, यत् पूर्ववर्षस्य अपेक्षया १९.५% वृद्धिः अस्ति । उपसूचकाङ्कान् दृष्ट्वा पूर्ववर्षस्य तुलने सर्वेषु उपसूचकाङ्केषु सुधारः अभवत् तेषु नवीनता-प्रेरितं जाल-अर्थव्यवस्था च समग्रसूचकाङ्कस्य वृद्धौ अधिकं योगदानं दत्तवती अस्ति (cctv.com) ९.
अगस्तमासस्य ३१ दिनाङ्के २०२४ तमे वर्षे रेलमार्गस्य ग्रीष्मकालीनपरिवहनस्य समाप्तिः अभवत् । चीनराज्यरेलवेसमूहकम्पनी लिमिटेड् इत्यस्मात् संवाददाता ज्ञातवान् यत् ग्रीष्मकालीनपरिवहनस्य आरम्भात् जुलैमासस्य प्रथमदिनात् अगस्तमासस्य ३० दिनाङ्कपर्यन्तं देशस्य रेलमार्गेण कुलम् ८७२ मिलियनयात्रिकाः आगताः, येन वर्षे वर्षे ६.२%, प्रतिदिनं च औसतेन १४.२९ मिलियनं यात्रिकाः । (सिन्हुआ न्यूज एजेन्सी)
३१ अगस्तदिनाङ्के सीएनओओसीतः ज्ञातं यत् सीएनओओसी इत्यनेन हैनन् द्वीपस्य दक्षिणजलस्य एकस्मिन् खण्डे अन्वेषणकूपखननस्य कार्याणि कुशलतया सम्पन्नानि इति २० अगस्तदिनाङ्के एकस्मिन् दिने सर्वाधिकं दृश्यं २,१३८ मीटर् यावत् उच्चम् आसीत्, येन घरेलु अपतटीयतैलस्य निर्माणं जातम् तथा गैसकूपस्य एकककूपस्य अभिलेखः दैनिकदृश्यानां कृते नूतनः अभिलेखः। एतेन मम देशस्य अपतटीय-तैल-गैस-कूप-खनन-वेग-वर्धक-प्रौद्योगिक्याः नूतना सफलता अस्ति | (सिन्हुआ न्यूज एजेन्सी)
समाज
अधुना एव अनहुई-नगरस्य फुयाङ्ग-नगरे एकः लघुः बालकः त्रिचक्रिकायाम् आरुह्य अकस्मात् रिवर्स-गियार्-इत्यस्य आरम्भं कृतवान् । तं तारयितुं एकः दिग्गजः कारात् बहिः उत्प्लुत्य । यदृच्छया पतित्वा सः तत्क्षणमेव उत्थाय त्रिचक्रं ग्रहीतुं नग्नपदैः धावितवान्, अन्ते च याने स्थितं बालकं उद्धारयितुं सफलः अभवत्! (सिन्हुआ न्यूज एजेन्सी quick look)
अधुना एव गुइझोउ-नगरस्य एका माता रात्रौ अनिद्रा-रोगेण परदिने उत्तिष्ठितुं असमर्था अभवत्, अतः सा स्वस्य ८ वर्षीयं पुत्रीं पृष्टवती यत् सा स्वयमेव दुकानं उद्घाटयितुं कुञ्जीः धारयितुं शक्नोति वा इति प्रयत्नः करणीयः इति फलतः सा बालिका न केवलं रोलिंग् शटरद्वारं उद्घाट्य स्वयमेव फ्रीजरं स्थापयति स्म, अपितु ग्राहकानाम् अपि कुशलतापूर्वकं निरीक्षणं कर्तुं समर्था अभवत् मम माता अवदत् यत् सा पूर्वं किमपि कर्तुं न शक्नोति इति चिन्तयति स्म, परन्तु सा स्वयमेव तत् कर्तुं न शक्नोति इति अपेक्षां न करोति स्म । (झेजियांग समाचार) २.
अधुना एव शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरस्य एकः पुरुषः एकं पोस्ट्-पत्रं स्थापितवान् यत् तस्य पुत्री अकस्मात् तस्य पादस्य दागं दृष्ट्वा मत्स्य-अस्थि-सदृशं दृश्यते इति अवदत्, अतः सः एकं लेखनीम् उद्धृत्य तस्मिन् एकं सुन्दरं लघु-मत्स्यं आकर्षितवान्, तत्क्षणमेव च अनुभूतवान् तस्य हृदये उष्णः। (प्रेम लिन्यी ग्राहक)
अधुना एव चोङ्गकिङ्ग्-नगरे एकः ब्लोगरः त्रयः दिवसाः सामग्रीं अन्विष्य "ब्लैक् मिथ् वुकोङ्ग" इति वर्तनीरूपेण वनस्पतयः उपयुज्यते स्म । नेटिजनः - स्वामिनः जनानां मध्ये सन्ति ! (गुआनहाई समाचार) २.
वातावरणम्‌
१ सितम्बर् दिनाङ्के ०८:०० वादनतः २ सितम्बर् दिनाङ्के ०८:०० वादनपर्यन्तं दक्षिणे लिओनिङ्ग्, मध्यदक्षिणशान्क्सी, दक्षिणे हेबेई, मध्यपश्चिमे च शाण्डोङ्ग, दक्षिणे पूर्वी किङ्ग्हाई, दक्षिणे सिचुआन्, पश्चिमे युन्नान्, दक्षिणे तथा... पूर्वोत्तर तिब्बत इत्यादिषु वर्षा, यत्र दक्षिणे लिओनिङ्ग, दक्षिणे शान्क्सी इत्यादिषु स्थानेषु स्थानीया प्रचण्डवृष्टिः अपि अस्ति ।
प्रतिवेदन/प्रतिक्रिया