समाचारं

"ग्लोरी" इति चलच्चित्रे सैन्यशिबिरात् निर्गत्य सैन्यशिबिरं विना क्षीणं विदां कुर्वन्तः दिग्गजानां मर्मस्पर्शी दृश्यं पुनः प्रदर्शितं भवति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा सेप्टेम्बरमासः शान्ततया आगच्छति तथा तथा देशस्य सर्वेषु भागेषु पुनः दिग्गजानां निवृत्तेः मार्मिकस्य ऋतुस्य आरम्भः भवति । दुःखेन विदाईना च परिपूर्णे अस्मिन् क्षणे "ग्लोरी" इति चलच्चित्रेण समीचीनसमये मार्मिकं ट्रेलरं प्रकाशितम्, यस्मिन् दिग्गजानां निवृत्तेः मर्मस्पर्शीदृश्यानि पुनः प्रदर्शितानि, जीवनस्य सर्वेभ्यः वर्गेभ्यः व्यापकं प्रतिध्वनिं च उत्पन्नवती
चलचित्रे दिग्गजाः क्षीणसैन्यवर्दीं धारयन्ति, तेषां वक्षःस्थलेषु पदकानि सूर्यास्तसमये वर्षाणां वैभवेन प्रकाशन्ते । सः शिरः अधः कृत्वा ध्यानं कृतवान् वा, सैन्यशिबिरे जीवने गहनसङ्गेन, अनिच्छया च पूर्णनेत्रेण नीलगगनं उपरि पश्यति स्म निवृत्तेः आदेशस्य घोषणया सह वृद्धः दलनायकः स्वस्य एपौलेट्-उद्धृत्य अश्रुपातं विना न शक्तवान् तस्मिन् क्षणे सर्वं बलं, धैर्यं च अनन्त-कोमलतायां भावुकतायां च परिणतम् अयं ट्रेलरः न केवलं प्रेक्षकाणां कृते "ग्लोरी" इति चलच्चित्रे भावात्मकं आघातं पूर्वमेव अनुभवितुं शक्नोति स्म, अपितु देशे सर्वत्र मञ्चितं सैन्यसेवातः निवृत्तानां दिग्गजानां वास्तविकदृश्यानां सह अपि प्रबलतया प्रतिध्वनितम् चञ्चलनगरात् दूरस्थसीमापर्यन्तं, सैन्यशिबिरक्रीडाङ्गणात् आरभ्य रेलमञ्चपर्यन्तं, दिग्गजानां सहचरानाञ्च परस्परं आलिंगनं रोदनं च, सैन्यध्वजस्य स्नेहेन विदाई च दृश्यानि निरन्तरं मञ्चयन्ति, अनिच्छायाः स्पर्शप्रदान् अध्यायान् एकत्र बुनन्ति
अस्मिन् निवृत्तिऋतौ प्रत्येकं दिग्गजः सम्मानयोग्यः नायकः भवति । ते स्वयौवनं रक्तं च देशस्य शान्तिं गौरवं च रक्षितुं प्रयुञ्जते स्म, स्वस्य निःस्वार्थसमर्पणेन त्यागेन च सैन्यस्य वैभवं वैभवं च लिखितवन्तः। यद्यपि ते परिचितसैन्यशिबिरं त्यक्त्वा पार्श्वे पार्श्वे युद्धं कुर्वन्तः सहचराः च त्यक्तुं प्रवृत्ताः सन्ति तथापि तेषां हृदयेषु सैन्यभावना कदापि न निष्प्रभं भविष्यति, तेषां देशजनप्रति निष्ठा, प्रेम च तेषां हृदयेषु सर्वदा उत्कीर्णं भविष्यति। दिग्गजानां निवृत्तेः मार्मिकदृश्यानां पुनरुत्पादनेन "महिमा" इति चलच्चित्रं न केवलं सैन्यभावनायाः शक्तिं महत्त्वं च समग्रसमाजं प्रति प्रसारयति, अपितु दिग्गजसमूहस्य प्रति जनानां ध्यानं, परिचर्या च प्रेरयति। अस्मिन् सेवानिवृत्ति-ऋतौ वयं संयुक्तरूपेण सर्वेभ्यः दिग्गजेभ्यः स्वस्य सर्वोच्च-सम्मानं गहनतम-आशीर्वादं च प्रसारयामः, आशास्महे च यत् ते आगामिषु दिनेषु निरन्तरं प्रकाशन्ते, समाजे अधिकं योगदानं च दास्यन्ति |.
प्रतिवेदन/प्रतिक्रिया