समाचारं

डोङ्गचेङ्ग-मण्डलेन सप्ताहान्ते स्वच्छतादिवसस्य क्रियाकलापाः कृताः, २७९० सामग्रीनां ढेराः, लघुविज्ञापनाः इत्यादयः स्वच्छाः कृताः ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूजस्य अनुसारं "बीजिंग डोंगचेङ्ग" वीचैट् सार्वजनिकलेखस्य अनुसारं, देशभक्तिस्वास्थ्यअभियानस्य सभ्यनगरीयक्षेत्रस्य दीर्घकालीनप्रबन्धनस्य च अधिकस्थापनार्थं डोङ्गचेङ्गमण्डलेन सप्ताहान्तस्वास्थ्यदिवसस्य क्रियाकलापः कृतः यस्य विषयः आसीत् "स्वच्छ गृहाणि साझास्वास्थ्यं च" अस्मिन् गतसप्ताहस्य समाप्तेः। ९४० समुदायाः यूनिट् च ७,२९४ जनाः च अस्मिन् कार्यक्रमे भागं गृहीतवन्तः, सर्वे मिलित्वा स्वच्छं व्यवस्थितं च जीवनवातावरणं निर्मितवन्तः ।
मशकादिसञ्चारकजीवानां प्रसारं अधिकं निवारयितुं नियन्त्रणं च कर्तुं जिंगशान-वीथिकायां "घटान्, जारान् च उल्टा करणं" इत्यादीनि संवाहकजीवनिवारणक्रियाकलापाः कृताः, मशकानां मक्षिकाणां च निवारणाय जलयुक्तक्षेत्राणां व्यापकरूपेण स्वच्छतां कर्तुं निवासिनः संगठिताः सन्ति प्रजननम् । स्वयंसेवकाः निवासिनः गृहेषु गत्वा धैर्यपूर्वकं तेषां गृहेषु पुष्पघटाः, जलटङ्कीः, अन्ये जलस्थगितपात्राणि च स्वच्छं कर्तुं मार्गदर्शनं कृतवन्तः येन स्रोततः मशकप्रजननवातावरणं समाप्तं भवति स्म
पर्यावरणस्य सफाईं कुर्वन्तः विविधाः परिसरा:, समुदायाः, इकाइ: सप्ताहान्ते स्वच्छतादिवसं सभ्यनगरीयक्षेत्राणां निर्माणस्य, देशभक्तिपूर्णस्वच्छताअभियानानां दीर्घकालीनप्रबन्धनस्य च व्यापकरूपेण प्रचारार्थं अवसररूपेण गृहीतवन्तः।
"कृपया यदा भवन्तः स्वकुक्कुरस्य भ्रमणार्थं बहिः गच्छन्ति तदा स्वस्य श्वापदं पट्टिकायां स्थापयन्तु, तथा च समये पालतूपजीविनां मलस्य स्वच्छतां कुर्वन्तु इति कार्यक्रमस्य दिने चाओयांग्मेन् स्ट्रीट् इत्यस्मिन् विभिन्नाः समुदायाः "सभ्य कुक्कुरपालनम्" प्रचारकार्यक्रमं कृतवन्तः। civilized dog raising in action" इति स्वयंसेवकानां नेतृत्वं सामुदायिककर्मचारिभिः कृतम् । तदनन्तरं गल्ल्याः निवासिनः कृते सभ्यः श्वापदपालनप्रस्तावः निर्गतः, यत्र निवासिनः सभ्यव्यवहारस्य अभ्यासं कर्तुं आह्वानं कृतवन्तः, निवासिनः च स्वसमर्थनं प्रकटितवन्तः।
अस्य आयोजनस्य विषयं केन्द्रीकृत्य जिलाबाजारनिरीक्षणप्रशासनब्यूरो मार्केट् आयोजकानाम् आग्रहं कृतवान् यत् ते व्यापारिकप्रबन्धनं सुदृढं कुर्वन्तु तथा च साक्षात्कारैः, वीचैट् समूहैः इत्यादिभिः प्रचारं प्रशिक्षणं च कुर्वन्तु। शॉपिंग मॉल, सुपरमार्केट् इत्यादीनां व्यापारिकपरिसरस्य निवारककीटाणुशोधनं कुर्वन्तु, कृन्तकविरोधी, मक्षिकाविरोधी च सुविधाः योजयन्तु, "चतुर्णां कीटानां प्रजननक्षेत्रं समाप्तं कुर्वन्तु, अन्नस्य दूषिततां निवारयन्तु, खाद्यसुरक्षादुर्घटनानां घटनां न्यूनीकरोतु च
अस्मिन् सामान्यसफाई-मध्ये २७९० सामग्रीनां ढेराः, लघुविज्ञापनाः, स्वच्छता-अन्धस्थानानि च स्वच्छानि, ११८.३२ टन-कचराणां स्वच्छता, १५९३ "चतुर्णां कीटानां" प्रजननस्थानानि निष्कासितानि, १०८ स्वास्थ्यविज्ञानस्य लोकप्रियीकरणसत्राणि, ५,९८२ प्रचारसत्राणि च कृताः सामग्रीः वितरिता, यत्र कुलम् ७०,००० तः अधिकाः जनाः आच्छादिताः ।
अग्रिमे चरणे डोंगचेङ्ग-मण्डलं द्वारस्य सम्मुखे त्रि-गारण्टी-दायित्व-व्यवस्थायाः कार्यान्वयनेन सह प्रमुखस्थानेषु पर्यावरण-स्वच्छता-प्रबन्धनं प्रवर्धयिष्यति, देशभक्ति-स्वास्थ्य-अभियानानां सामान्यीकरणं अधिकं प्रवर्धयिष्यति, उच्चस्तरीय-राष्ट्रीय-निर्माणे च सहायतां करिष्यति | सभ्य नगरीय क्षेत्र।
सम्पादक झांग लेई
प्रतिवेदन/प्रतिक्रिया