समाचारं

अद्य श्वः च बीजिंगनगरे मेघाः वर्धन्ते, श्वः च अधिकतमं तापमानं ३० डिग्री सेल्सियसतः न्यूनं भविष्यति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.चीन-मौसम-जालस्य अनुसारम् अद्य (सेप्टेम्बर्-मासस्य ३) दिने बीजिंग-नगरे सूर्य्यः मेघयुक्तः च भविष्यति, यत्र पर्वतीयक्षेत्रेषु वर्षा भविष्यति दिवा-रात्रौ तापमानस्य अन्तरं महत् भवति यदा भवन्तः पूर्वं बहिः गच्छन्ति | तथा शीतग्रहणं निवारयितुं विलम्बेन गृहं प्रत्यागच्छन्ति। श्वः बीजिंग-नगरे मेघ-आच्छादनं वर्धते, लघुवृष्टिः च भविष्यति, जनाः बहिः गच्छन् छत्राणि आनेतुं, स्खलित-मार्गेभ्यः सावधानाः भवेयुः च।
कालदिने बीजिंग-सूर्यप्रकाशः "व्यापारार्थं उद्घाटितः" आसीत् ।
अद्य प्रातः बीजिंग-नगरस्य आकाशः मेघयुक्तः अस्ति । (फोटो/वांग जिओ, चीन मौसम संजाल)
बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् अद्य दिने बीजिंग-नगरे सूर्य्यः मेघयुक्तः च भविष्यति, पर्वतीयक्षेत्रेषु वर्षा, दक्षिणदिशि २ वा ३ स्तरस्य वायुः, रात्रौ अधिकतमं तापमानं २८°c भविष्यति, वर्षा च भविष्यति पर्वतीयक्षेत्रेषु, न्यूनतमं तापमानं च २० डिग्री सेल्सियस भवति ।
श्वः बीजिंगनगरे मेघाच्छादनं वर्धते, श्वः परदिने क्रमेण लघुवृष्टिः आरभ्यते। तस्मिन् एव काले बीजिंगनगरे सर्वाधिकं तापमानं ३० डिग्री सेल्सियसतः न्यूनं भविष्यति, न्यूनतमं तापमानं २० डिग्री सेल्सियसस्य परितः भविष्यति, येन प्रातः सायं च यात्रायां किञ्चित् शीतलं भविष्यति
मौसमविभागेन स्मरणं कृतं यत् पूर्वदिशि गच्छन्त्याः उच्च-उच्चतायाः गर्तस्य प्रभावात् श्वः बीजिंग-नगरे मेघ-आच्छादनं क्रमेण वर्धते, तथा च हल्क-वृष्टिः भविष्यति, जनसमूहेन बहिः गच्छन् वर्षा-उपकरणं आनेतव्यं, यातायात-सुरक्षायाः विषये च ध्यानं दातव्यम् | . आगामिदिनत्रयेषु बीजिंगनगरे सर्वाधिकं तापमानं ३०°c तः न्यूनं भविष्यति, न्यूनतमं तापमानं च २०°c परिधितः भविष्यति प्रातः सायंकाले यात्रां कृत्वा शरदऋतुस्य शीतलतां अनुभवितुं शक्यते, अतः अधिकानि वस्त्राणि धारयितुं आवश्यकम् शीतनिवारणाय ।
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया