समाचारं

सीमापारं भुक्तिं कर्तुं नूतनस्थानीयकरणमार्गस्य गहनविश्लेषणं प्रदातुं पेयरमैक्सं हुवावे क्लाउड् सऊदी शिखरसम्मेलने भागं ग्रहीतुं आमन्त्रितः आसीत्।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के वित्तीयप्रौद्योगिकीकम्पनी पेयरमैक्स २०२४ तमे वर्षे हुवावे क्लाउड् सऊदी शिखरसम्मेलने भागं ग्रहीतुं आमन्त्रिता आसीत् । अस्मिन् अवधिमध्ये payermax सहसंस्थापकः wang hu "more than just payment, driving local business growth" इति शीर्षकेण भाषणं कृतवान्, यस्मिन् वैश्विकविविधबाजारे भुगतानवातावरणस्य जटिलतां प्रकाशितवती, तथा च payermax कथं स्वस्य अद्वितीयस्य "अधिकं" उपयोगं करोति इति गहनतया चर्चां कृतवान् just payment" "on payment" इत्यस्य मैट्रिक्ससेवाप्रणाली उद्यमानाम् भुगतानबाधां दूरीकर्तुं वैश्विकव्यापारवृद्धिं प्राप्तुं च सहायकं भवति ।
यथा यथा वैश्वीकरणं अधिकाधिकानां चीनीयकम्पनीनां विकल्पः भवति तथा तथा सीमापारं भुक्तिः, यथा अन्तर्जालप्रौद्योगिक्याः अन्तर्निहितमूलसंरचना तथा च ई-वाणिज्य, क्रीडा, सामाजिकसंजाल इत्यादिषु विदेशेषु विपण्येषु मुद्रीकरणस्य आधारशिलासु अन्यतमः, एकः सोपानः भवति कम्पनीनां स्थानीयकरणस्य मार्गे महती चुनौती। विभिन्नेषु क्षेत्रीयबाजारेषु भुगतानविधिषु विशालः अन्तरः विदेशेषु कम्पनीनां कृते समुच्चयभुगतानस्य व्ययः अतीव अधिकः भवति .
किन्तु एतत् पर्याप्तं नास्ति। वाङ्ग हू इत्यनेन दर्शितं यत् एकीकृतभुगतानं सम्पन्नं कर्तुं पूर्वं व्यापारिणां प्राथमिकचिन्ता अस्ति यत् कथं विस्तृतं क्षेत्रं कवरं कर्तव्यं तथा च विभिन्नविपण्यस्य भुक्तिआवश्यकतानां पूर्तये अधिकदेयताविधिनाम् उपयोगः करणीयः इति। एकदा भुगतानप्रवेशः सम्पन्नः जातः चेत्, व्यापारिणां ध्यानं शीघ्रमेव अधिकव्यावहारिकं महत्त्वपूर्णं च विषयं प्रति गच्छति यथा भुगतानसफलतायाः दरः, भुगतानव्ययः, सुरक्षा च
स्थानीयधोखाधड़ीजोखिमानां, विनिमयदरस्य उतार-चढावजोखिमानां, अनुपालननिरीक्षणस्य, सांस्कृतिकरीतिरिवाजानां, भुक्ति-अभ्यासानां च अवगमनस्य अभावात् विदेशेषु कम्पनीषु स्वव्यापारस्य समये भुगतानधोखाधड़ी, गम्भीरविनिमयहानिः, न्यूनभुगतानसफलतादराः इत्यादीनां समस्यानां श्रृङ्खलायाः सामना कर्तुं शक्यते विकासः व्यापकस्थानीयसेवाक्षमतायुक्तानां व्यावसायिकसीमापारभुगतानसेवाप्रदातृणां समर्थनस्य तत्काल आवश्यकता वर्तते।
वांग हू इत्यनेन उक्तं यत् एकः वित्तीयप्रौद्योगिकीकम्पनी इति नाम्ना या बहुवर्षेभ्यः सीमापारभुगतानक्षेत्रे गभीररूपेण संलग्नः अस्ति, पेयरमैक्सः जानाति यत् स्थानीयकरणस्य सारः दृढदीर्घकालीनवादे निहितः अस्ति वास्तविकः प्रतिस्पर्धात्मकः लाभः विशिष्टानां कृते विभेदित-उत्पादानाम् अस्ति मार्केट् तथा ग्राहकानाम् कृते विशेषप्रयोगाः। अस्य कृते जन्मतः एव पेयरमैक्स इत्यनेन स्थानीयबाजारे गभीरं गन्तुं, भुगतानमूलसंरचनायाः स्थानीयजालस्य च निर्माणं कर्तुं, स्थानीयानुज्ञापत्राणां कृते आवेदनं कर्तुं, स्थानीयबैङ्कैः नियामकसंस्थाभिः च सह निकटसहकारसम्बन्धं स्थापयितुं, स्वस्य भुगतानस्थानीयीकरणक्षमतां निरन्तरं समेकयितुं च निर्णयः कृतः अस्ति अस्य आधारेण "केवलं भुगतानात् अधिकं" इति मैट्रिक्ससेवाप्रणाली विकसिता अस्ति, यदा ग्राहकाः व्यावसायिकभुगतानसमाधानं प्रदाति, तथैव तेषां विविधानां आवश्यकतानां, भिन्नव्यापारकेन्द्रीकरणानां च आधारेण जोखिमनियन्त्रणप्रबन्धनं, स्थानीयविपणनं, वित्तीयकानूनीसेवाः अपि प्रदाति ।
चित्रम् : पेयरमैक्सः मध्यपूर्वस्य ऑनलाइन-भुगतानक्षेत्रे बृहत्तमे वैश्विकप्रदर्शने seamless middle east 2024 इत्यस्मिन् भागं गृहीतवान् ।
अस्मिन् वर्षे जूनमासे पेयरमैक्सः सऊदीक्षेत्रीयमुख्यालययोजनायां सम्मिलितः अभवत् तथा च रियाद्नगरे मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च क्षेत्रीयमुख्यालयस्य (rhq) स्थापनायाः घोषणां कृतवान्, सऊदी अरबदेशे मेनाक्षेत्रीयमुख्यालयस्य स्थापनां कृतवती प्रथमा एशियाईवित्तीयप्रौद्योगिकीकम्पनी अभवत् . भविष्ये, payermax ग्राहकानाम् वैश्विकरूपेण धनं प्राप्तुं सहायतार्थं स्थानीयभुगतानसमाधानयोः तथा मैट्रिक्ससेवाप्रणालीषु निवेशं वर्धयिष्यति।
प्रतिवेदन/प्रतिक्रिया