समाचारं

मध्यम-आकारस्य एसयूवी-रूपेण स्थितं स्मार्ट-फैन्टम् #5 अक्टोबर्-मासस्य अन्ते प्रक्षेपणं भविष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव chezhi.com इत्यनेन प्रासंगिकमाध्यमेभ्यः ज्ञातं यत् smart elf #5 इत्येतत् २० सितम्बर् दिनाङ्के पूर्वादेशार्थं उपलभ्यते, अक्टोबर् मासस्य अन्ते आधिकारिकतया प्रारम्भं भविष्यति। नूतनं कारं मध्यम-आकारस्य शुद्ध-विद्युत्-एसयूवी-रूपेण स्थापितं अस्ति तथा च 800v आर्किटेक्चर-इत्यत्र निर्मितम् अस्ति, अत्र क्रूजिंग्-परिधिस्य कुलम् 5 विकल्पाः सन्ति, यत् 570km तः 740km पर्यन्तं भवति

रूपस्य दृष्ट्या नूतनं कारं "संवेदनशीलतां तीक्ष्णतां च" स्वस्य डिजाइनकोररूपेण गृहीत्वा अद्वितीयं सौन्दर्यप्रतिरूपं निर्माति । अग्रमुखे द्वयात्मकाः क्षैतिजपट्टिकाप्रकाशस्रोतस्य हेडलाइट्स् तीक्ष्णनेत्राः इव सन्ति, तथा च थ्रू-टाइप् एलईडी दिवा रनिंग लाइट् पट्टिकाः द्वौ अन्तौ लिङ्क इव संयोजयन्ति, येन न केवलं दृश्यविस्तारं विस्तृतं भवति, अपितु वाहनस्य भविष्यस्य तथा च प्रौद्योगिकी वातावरण। समलम्बरूपः अग्रभागः रजतस्य अलङ्कारिकपटलैः, उभयतः गतिशीलवायुमार्गदर्शकैः च मेलितः अस्ति, येन सशक्तक्रीडाशैली प्रकाशिता अस्ति

कारस्य शरीरस्य पार्श्वे स्मार्ट एल्फ #5 एकं लघु अग्रे/पृष्ठतः ओवरहैंग डिजाइनं स्वीकुर्वति, यत्र चिकनी समन्विताः रेखाः सन्ति, येन गन्तुं सज्जं मनोवृत्तिः निर्मीयते सीधा छतस्य डिजाइनः सुनिश्चितं करोति यत् कारस्य यात्रिकाः प्रचुरं शिरःस्थानं प्राप्नुवन्ति, यदा तु कृष्णवर्णीयाः ट्रिम-पैनलाः, अग्रे पृष्ठे च चक्र-कमानयोः अद्वितीयचक्राणि च वाहनस्य वन्य-आकर्षणं वर्धयन्ति गुप्तद्वारहस्तकस्य, फ्रेमरहितद्वारस्य च योजनं वर्तमानफैशनप्रवृत्तिभिः सह अपि सङ्गतम् अस्ति ।

कारस्य पृष्ठभागे पुच्छप्रकाशस्य डिजाइनः हेडलाइट् प्रतिध्वनयति, यत् न केवलं दृश्यपार्श्वविस्तारं विस्तृतं करोति, अपितु सम्पूर्णस्य वाहनस्य परिचयं सुदृढं करोति तदतिरिक्तं स्मार्ट एल्फ #5 इत्येतत् बहिः साहसिकपुटम् इत्यादीनां विस्तारसामग्रीणां धनं अपि प्रदाति ।

आन्तरिकं ब्राण्डस्य नवीनतमं डिजाइनशैलीं अपि स्वीकुर्वति सर्वाधिकं दृष्टिगोचरं डिजाइनं 13-इञ्च् oled 2.5k द्वयपर्दे, 10.3-इञ्च् lcd-यन्त्रेण 25.6-इञ्च् ar-hud च सह मिलित्वा, यत् प्रौद्योगिक्याः भावः अतीव सृजति कूपः। विन्यासस्य दृष्ट्या, एतत् कारं amd v2000 डेस्कटॉप-स्तरीयं उच्च-कम्प्यूटिंग् चिप्, 256-रङ्ग-एम्बिएण्ट्-प्रकाशः, sennheiser क्लासिक-ध्वनि-प्रणाली, उद्योगस्य प्रथमं कुशन-एयरबैग-शून्य-गुरुत्वाकर्षण-सीट् इत्यादिभिः विन्यासैः च सुसज्जितं भविष्यति

शक्तिस्य दृष्ट्या स्मार्ट एल्फ #5 800v आर्किटेक्चर इत्यस्य आधारेण अस्ति तथा च एक-मोटर-द्वय-मोटर-संस्करणयोः उपलभ्यते । एकमोटरसंस्करणस्य अधिकतमशक्तिः २५०किलोवाट् तथा २६७किलोवाट् भवति; बैटरी-विषये अत्र १००किलोवाट्-घण्टा-त्रि-लिथियम-बैटरी-युक्ता अस्ति, तथा च सीएलटीसी-शुद्ध-विद्युत्-क्रूजिंग्-परिधिः ७४०कि.मी.पर्यन्तं भवति ।