समाचारं

लॉस एन्जल्सनगरस्य राष्ट्रिय टेबलटेनिस्दलं सर्वतः शत्रुभिः परितः अस्ति? यूरोपीयक्रीडकानां बलं वर्धते, हरिमोटोभ्रातरः च बलिष्ठाः भवन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ittf इत्यनेन प्रत्येकस्य आयोजनस्य नवीनतमं विश्वक्रमाङ्कनं घोषितम्, यत् नेटिजनानाम् ध्यानं आकर्षितवान् । विशेषतः चीनदेशस्य दलं पञ्चसु अपि वर्गेषु प्रथमस्थानं प्राप्तवान् । पुरुष एकल स्पर्धायां वाङ्ग चुकिन्, फैन झेडोङ्ग च शीर्षद्वयं स्थानं प्राप्तवन्तौ, महिला एकल स्पर्धायां सन यिंगशा, चेन् मेङ्ग, वाङ्ग मन्यु च शीर्षत्रयं, पुरुषयुगलक्रीडायां मा लाङ्ग, वाङ्ग चुकिन् च प्रथमस्थानं, महिलायुगलक्रीडायां वाङ्ग मन्यु, चेन् मेङ्ग च प्रथमस्थानं प्राप्तवन्तौ, तथा वाङ्ग चुकिन्, सन यिंगशा च अद्यापि मिश्रितयुगलक्रीडायां प्रथमस्थानं प्राप्तवन्तौ । अनेके नेटिजनाः दर्शितवन्तः यत् यद्यपि राष्ट्रिय टेबलटेनिसदलेन प्रथमस्थानानि सर्वाणि प्राप्तानि तथापि तद्विपरीतम् जापानीदलस्य अनेकाः युवानः क्रीडकाः न्यूनीकर्तुं न अर्हन्ति, तेषां कृते चीनदलस्य कृते मुख्यं खतरा भविष्यति लॉस एन्जल्स ओलम्पिक चक्रम् ।

पूर्वं समाप्ते पेरिस्-ओलम्पिक-क्रीडायां चीन-देशस्य टेबल-टेनिस्-दलेन पुरुष-एकल-क्रीडायां, महिला-एकल-क्रीडायां, मिश्रित-युगल-क्रीडायां, पुरुष-दलस्य, महिला-दले च स्वर्णपदकानि प्राप्तानि, येन विश्वस्य टेबल-टेनिस्-जगति एकमात्रं दलं जातम् यत् ओलम्पिक-क्रीडायां पञ्चसु अपि स्वर्णपदकानि प्राप्तवान् क्रीडाः । व्यक्तिगतपरिणामानां दृष्ट्या राष्ट्रिय टेबलटेनिसपुरुषदलस्य प्रभावः, आव्हानानि च स्पष्टतया राष्ट्रिय टेबलटेनिसमहिलादलस्य अपेक्षया अधिकाः सन्ति। पुरुष एकलक्रीडायां शीर्षबीजरूपेण क्रीडन् वाङ्ग चुकिन् अप्रत्याशितरूपेण शीर्ष ३२ मध्ये स्थगितवान्, विगतपञ्च ओलम्पिकक्रीडासु राष्ट्रिय टेबलटेनिस् पुरुष एकलक्रीडकस्य दुष्टतमं अभिलेखं स्थापितवान्

केवलं अर्धक्षेत्रस्य रक्षणं कृतवान् प्रशंसकः झेण्डोङ्गः क्वार्टर्-फायनल्-क्रीडायां जापानी-दलस्य तोमोकाजु-हरिमोटो-इत्यनेन हताश-स्थितौ बाध्यः अभवत्, स्वस्य स्थिर-मनोवैज्ञानिक-गुणवत्तायाः, अधिक-उत्तम-कौशलेन च, फैन-झेण्डोङ्ग-इत्यनेन अन्ततः राष्ट्रिय-टेबल-टेनिस्-दलस्य संकीर्णतया पराजयः कृतः ४-३ इति महत् स्कोरः पुरुषदलः "मृत्युतः पलायितः" । तदनन्तरं सेमीफाइनल्-अन्तिम-क्रीडासु मनोबल-वर्धितः फैन् झेण्डोङ्ग्-इत्यनेन ले ब्रुन्-मोरेगार्ड्-इत्येतयोः क्रमेण पराजयः कृतः, येन चीनीयदलस्य पुरुषाणां एकल-स्वर्णपदकस्य रक्षणाय साहाय्यं कृतम् अनेके प्रशंसकाः सूचितवन्तः यत् विजेता फैन् झेण्डोङ्गं विहाय उपविजेता तृतीयः च सर्वे यूरोपदेशस्य सन्ति एतेन यूरोपीयपुरुषाणां टेबलटेनिस् द्रुतगत्या वर्धमानः अस्ति, चीनीयदलस्य कृते निरन्तरं कष्टं जनयितुं शक्नोति।

नूतन-ओलम्पिक-चक्रे प्रवेशं कृत्वा चीन-जापान-स्वीडेन्-इत्यादीनां शीर्ष-टेबल-टेनिस्-दलानां सहितं विश्व-टेबल-टेनिस्-दलानां कृते २०२८ तमस्य वर्षस्य लॉस-एन्जल्स-ओलम्पिक-क्रीडायाः सज्जता आरब्धा अस्ति ittf इत्यस्य नवीनतमविश्वक्रमाङ्कनात् न्याय्यं चेत् चीनीयदलस्य मुख्यप्रतियोगिनः अद्यापि जापान, दक्षिणकोरिया, स्वीडेन्, फ्रान्स इत्यादयः सन्ति । पुरुषाणां एकलक्रीडायां विश्वस्य प्रथमः क्रमाङ्कः वाङ्ग चुकिन् अस्ति, तस्य निकटतया पश्चात् फैन् झेण्डोङ्ग्, लिआङ्ग जिंगकुन् चतुर्थस्थानं, दिग्गजः मा लाङ्गः च ६ तमे स्थाने अस्ति ।

केचन नेटिजनाः अवदन् यत् लॉस एन्जल्स ओलम्पिकचक्रे राष्ट्रिय टेबलटेनिसपुरुषदलस्य निरपेक्षं मुख्यशक्तिः फैन् झेण्डोङ्गः वाङ्ग चुकिन् च भविष्यति, परन्तु आधारः अस्ति यत् फैन् झेण्डोङ्गः निरन्तरं स्थातुं चयनं करोति एकवारं सः फीका भवति चेत् वाङ्ग चुकिन् कर्तुं शक्नोति withstand zhang benzhihe, lebrun and morey?गाओडे इत्यस्य प्रभावे प्रश्नचिह्नं स्थापयितुं आवश्यकम्। महिलानां एकलक्रीडायां सन यिङ्ग्शा, चेन् मेङ्ग्, वाङ्ग मन्यु, वाङ्ग यिडी च शीर्षचत्वारि स्थानं प्राप्तवन्तः । लॉस एन्जल्स ओलम्पिकचक्रस्य समये वाङ्ग मन्युः सन यिङ्ग्शा च अद्यापि स्वस्य उदग्रतायां स्तः, तेषां बृहत्तमं खतरा जापानी-देशस्य उदयमानः तारा मिवा अकिरामोटो इति भवितुम् अर्हति युगलस्पर्धायां कुआइ म्यान्, लिन् शिडोङ्ग च मिश्रितयुगलप्रशिक्षकदलस्य प्रमुखप्रशिक्षणलक्ष्यौ भविष्यतः वाङ्गचुकिन्, फैन झेडोङ्ग, वाङ्ग मन्यु, सन यिंगशा च पुरुषयुगलक्रीडायाः महिलायुगलक्रीडायाः च सहकार्यं निरन्तरं कुर्वन्ति वा इति विषयः भविष्यति प्रशिक्षकदलस्य सम्मुखीभवति।

(दुकानदार लुओ) ९.