समाचारं

एप्पल् इत्यस्य बहवः उत्पादाः आगामिसप्ताहे उत्पादनं स्थगयितुं शक्नुवन्ति, यत्र १५ प्रो श्रृङ्खला अपि अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य शरदऋतुसम्मेलनं आगामिसप्ताहे सेप्टेम्बर्-मासस्य १० दिनाङ्के भविष्यति, यदा सः iphone 16 श्रृङ्खला, नूतनानि airpods, नूतनानि apple watch मॉडल् च प्रक्षेपयिष्यति । परन्तु नूतनानां उत्पादानाम् प्रादुर्भावस्य अपि अर्थः अस्ति यत् केचन पुरातनाः उत्पादाः मञ्चात् निवृत्ताः भविष्यन्ति । विश्लेषणस्य अनुसारं प्रक्षेपणानन्तरं एप्पल्-भण्डारतः निम्नलिखित-एप्पल्-उत्पादाः निष्कासिताः भवितुम् अर्हन्ति ।

iphone 15 pro与iphone 15 pro max

द्वौ प्रमुखौ मॉडलौ केवलं एकवर्षं यावत् विमोचितौ, परन्तु एप्पल् इत्यस्य इतिहासः अस्ति यत् नूतनानां मॉडल्-विमोचनात् एकवर्षे एव प्राचीन-प्रमुख-माडल-इत्यस्य निवृत्तीकरणस्य इतिहासः अस्ति । iphone 15 pro न केवलं प्रथमः iphone अस्ति यः टाइटेनियमेन निर्मितः अस्ति, अपितु 6.1-इञ्च् तथा 6.7-इञ्च् स्क्रीन् प्रदातुं अन्तिमः pro series फ़ोनः अपि भवितुम् अर्हति, यतः iphone 16 pro इत्यस्य स्क्रीनः बृहत्तरः भविष्यति इति अपेक्षा अस्ति।

iphone 14 plus इति

एप्पल् इत्यस्य प्रथमः प्रयासः इति नाम्ना प्रवेशस्तरीयस्य बृहत्-पर्दे-फोनस्य कृते, iphone 14 plus बैटरी-जीवनस्य, स्क्रीन-आकारस्य च दृष्ट्या pro max-इत्यस्य समीपे अस्ति, परन्तु अधिकं किफायती अस्ति नूतनानां मॉडल्-विमोचनेन अस्य मॉडलस्य स्थाने अन्यस्य मॉडलस्य स्थापनस्य सम्भावना वर्तते ।

iphone 13

२०२१ तमे वर्षे प्रदर्शितस्य iphone १३ इत्यस्य दीर्घकालीनबैटरीजीवनं, नूतनं कॅमेराप्रणाली, लघुतरं खातं च विपण्यमान्यतां प्राप्तवान् । परन्तु यथा यथा वर्षत्रयं गच्छति तथा तथा एप्पल् इत्यस्य विक्रयणार्थं प्राचीनतमं मॉडलं भविष्यति तथा च तस्य उत्तराधिकारी iphone 14 इत्यनेन $599 मूल्यबिन्दुः भविष्यति इति अपेक्षा अस्ति।

एप्पल घड़ी श्रृंखला 9、अल्ट्रा 2和se 2

आगामिसप्ताहे एप्पल् एतेषां त्रयाणां एप्पल् वॉच् मॉडल् इत्यस्य अद्यतनसंस्करणं प्रकाशयिष्यति इति पूर्वानुमानम् अस्ति । श्रृङ्खला १० बृहत्तरं, अधिकं कार्यक्षमं प्रदर्शनं, पतलतरं केसं, सम्भवतः नूतनं चिप् च भवितुं शक्नोति । अल्ट्रा ३ इत्यस्य अपि लघु अपडेट् भविष्यति, यदा तु se 3 इत्यस्य मूल्यं न्यूनीकर्तुं प्लास्टिकस्य केसस्य उपयोगः भविष्यति इति चर्चा अस्ति । यदि सर्वाणि apple watches अपडेट् भवन्ति तर्हि वर्तमान-पीढीयाः series 9, ultra 2, se 2 च सम्भवतः विच्छिन्नाः भविष्यन्ति ।

एयरपोड्स् २ तथा एयरपोड्स् ३

२०१९ तमे वर्षात् एयरपोड्स् २ इत्यस्य विपणनं प्रवेशस्तरीयं वायरलेस् हेडफोन् इति कृतम् अस्ति । २०२१ तमे वर्षे अधिकशक्तिशालिनः एयरपोड्स् ३ इत्यस्य प्रक्षेपणस्य अभावेऽपि एयरपोड्स् २ उत्पादपङ्क्तौ एव अस्ति । परन्तु नूतनयोः airpods 4 इत्यस्य विमोचनेन एतयोः पुरातनयोः हेडफोनयोः विपण्यतः निष्कासनं भविष्यति इति अपेक्षा अस्ति ।

ipad mini 6 तथा ipad 10

एप्पल् आगामिसप्ताहे ipad mini 6 तथा ipad 10 इत्येतयोः अद्यतनसंस्करणं प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति। नूतनं ipad mini apple intelligence इत्यस्य समर्थनं करिष्यति, भण्डारणक्षमतां वर्धयिष्यति, apple pencil pro इत्यस्य समर्थनं कर्तुं शक्नोति च। यद्यपि अस्मिन् वर्षे ipad 10 इत्यस्य मूल्यं न्यूनीकृतम् अस्ति तथापि अद्यापि तस्य स्थाने नूतनाः मॉडलाः आगमिष्यन्ति इति अपेक्षा अस्ति ।

उपर्युक्तानि उत्पादानि क्रेतुं विचारयन्तः उपभोक्तृणां कृते सम्भवतः आगामिसप्ताहे एप्पल्-संस्थायाः प्रक्षेपण-कार्यक्रमस्य प्रतीक्षा बुद्धिमान् विकल्पः भविष्यति ।