समाचारं

antutu इत्यस्य अगस्तमासस्य एण्ड्रॉयड् उप-प्रमुखप्रदर्शनसूची विमोचिता अस्ति: dimensions इत्यस्य संख्या snapdragon इत्यस्य संख्यायाः अपेक्षया अधिका अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन सितम्बरमासस्य ३ दिनाङ्के ज्ञापितं यत् अगस्तमासस्य कृते antutu इत्यस्य नवीनतमस्य प्रमुखप्रदर्शनक्रमाङ्कनेस्नैपड्रैगन ७+ gen3 प्रोसेसरः निरन्तरं प्रबलप्रतिस्पर्धां दर्शयति, दृढतया शीर्षद्वये स्थानं प्राप्नोति ।

विशिष्टानि श्रेणीनि निम्नलिखितरूपेण सन्ति ।

1. oneplus ace 3v 1.42 मिलियन अंकस्य औसतस्कोरेण प्रथमस्थाने अस्ति।

2. realme gt neo6 se इत्यस्य निकटतया अनुसरणं कृतम्, यत्र औसतं 1.38 मिलियनं रनिंग् स्कोरः अभवत् ।

3. redmi k70e dimensity 8300-ultra processor इत्यनेन सुसज्जितम् अस्ति, यत् 1.35 मिलियन अंकस्य औसतं रनिंग स्कोरेन तृतीयस्थानं प्राप्नोति ।

सम्प्रति 7+ gen3 तथा snapdragon 8s gen3 प्रोसेसर इत्यनेन सुसज्जिताः प्रायः सर्वे उप-प्रमुख-फोनाः विपण्यां उपलभ्यन्ते, तेषां कार्यक्षमता च तुल्यकालिकरूपेण स्थिरः अस्ति ये उपभोक्तारः निकटभविष्यत्काले स्वस्य मोबाईलफोनस्य स्थाने अन्यं सम्पर्कं कर्तुं योजनां कुर्वन्ति, तेषां कृते एते आँकडा: महत्त्वपूर्णं सन्दर्भं प्रददति ।

ज्ञातव्यं यत् अगस्तमासस्य सूचीयां दशमस्थाने स्थापितं मॉडलं snapdragon 7 gen3 इत्यनेन सुसज्जितं iqoo z9 इत्यस्मात् dimensity 8000-max इत्यनेन सुसज्जितं oppo k10 इति परिवर्तितम्

एषः परिवर्तनः करोतिउप-प्रमुखसूचौ मीडियाटेक-प्रोसेसर-युक्तानां मॉडल्-सङ्ख्या स्नैपड्रैगन-प्रोसेसर-युक्तानां मॉडल्-सङ्ख्यायाः अपेक्षया अधिका अस्ति, एवं उप-प्रमुख-मोबाईल-फोन-विपण्ये मीडियाटेकस्य वर्धमानं प्रभावं प्रतिबिम्बयति ।