समाचारं

सुप्रसिद्धाः अमेरिकनवाहनमाध्यमाः मूल्याङ्कनार्थं कारविशेषज्ञैः सह सहकार्यं कुर्वन्ति : टेस्ला विजयते, शाओमी द्वितीयस्थाने आगच्छति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन सितम्बर्-मासस्य ३ दिनाङ्के ज्ञापितं यत् अद्यैव अमेरिकन-वाहन-माध्यमेन प्रसिद्धः मोटर-ट्रेण्ड्-इत्यनेन चीनदेशे तस्य उपयोगाय कार-विशेषज्ञेन सह सहकार्यं कृतम् ।टेस्ला मॉडल् ३ चतुःचक्रचालकस्य दीर्घपरिधिसंस्करणं, फोक्सवैगन आईडी७, एनआईओ ईटी५, जिक्रिप्टन् ००७ तथा शाओमी एसयू७ मैक्ससमीक्षा कृता।

अस्मिन् तुलनापरीक्षायां . एमटी प्रथमस्थानं टेस्ला मॉडल् ३ इत्यस्मै दत्तवान्, असम्भवं कार्यं सम्पादितवान् इति विश्वासं कृत्वा: अर्थात् मूल्यस्य, फैशनस्य, प्रदर्शनस्य, प्रौद्योगिक्याः, आरामस्य, वाहनचालनसुखस्य च मध्ये आश्चर्यजनकं संतुलनं प्राप्तवान्

एमटी इत्यनेन उक्तं यत् टेस्ला मॉडल् ३ अद्यापि संकुचितविद्युत्कारविपण्यस्य शीर्षस्थाने दृढतया अस्ति यद्यपि अनेके आव्हानकर्तारः सन्ति तथापि तस्य प्रथमगतिलाभः अद्यापि अखण्डः अस्ति।

द्वितीयस्थानं xiaomi su7 max इति संस्थायाः प्राप्तम्, mt इत्यस्य मतं यत् अस्य कारस्य अन्तःभागः उत्तमः, चालयितुं मजेयः च अस्ति, परन्तु रूपे अनुकरणस्य स्पष्टलेशाः सन्ति, ब्रेकः अतितप्तः अस्ति, सुगतिभावः दुर्बलः अस्ति, तथा च हार्डवेयर-सॉफ्टवेयरयोः अद्यापि किञ्चित् सुधारस्य वा सुधारस्य वा आवश्यकता वर्तते

तृतीयं स्थानं जी क्रिप्टोन् ००७ इति स्थानं प्राप्तवान्, एमटी टिप्पणीं कृतवान् यत् अस्य कारस्य बाह्यविन्यासः अतीव स्टाइलिशः अस्ति, आन्तरिकः अत्यन्तं उत्तमः अस्ति, तथा च इन्फोटेन्मेण्ट् प्रणाली विचारणीयरूपेण डिजाइनं कृतम् अस्ति तथापि सुगतिचक्रस्य मार्गस्य अनुभूतिप्रतिक्रियायाः अभावः अस्ति तथा च ब्रेकः दुर्बलाः सन्ति।

चतुर्थं स्थानं वेइलाई ईटी५ अस्ति, mt इत्यनेन nio इत्यस्य बैटरी प्रतिस्थापनस्य रेखीयत्वरणस्य च प्रशंसा कृता, परन्तु तस्य मूल्यम् अतीव अधिकम् अस्ति, तस्य गतिशीलं प्रदर्शनं च दुर्बलम् इति विश्वासः आसीत् ।

पञ्चमस्थानं फोक्सवैगन id.7 इति अस्ति, एमटी इत्यस्य मतं यत् तस्य आन्तरिकस्थानं विशालं, तस्य निर्माणप्रौद्योगिकी उत्तमः, तस्य चालन-अनुभवः च सुखदः, परन्तु तस्य रूपम् अतीव कुरूपम्, तस्य शक्तिः अपर्याप्तः, तस्य सॉफ्टवेयर-प्रणाल्याः समस्याः च सन्ति