समाचारं

म्योली वू इत्यस्य पञ्चजनानाम् परिवारः मध्यशरदमहोत्सवस्य स्वागतार्थं चन्द्रमाकं निर्माति, यत् मातापितृबालानां सुखदं उष्णं च क्रियाकलापं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के म्योली वु इत्यनेन सामाजिकमञ्चेषु पञ्चजनानाम् एकः परिवारः एकत्र चन्द्रमाकं निर्मातुं आरब्धम् ।

त्रयः पुत्राः एकस्मिन् एव मुद्रितसूटेन एप्रोन् च आविर्भूताः मया वक्तव्यं यत् एषः रूपः किञ्चित् शेफ इव दृश्यते। ६ वर्षीयः ज्येष्ठः पुत्रः ली यिटिङ्ग् मुख्यतया सुन्दरं पोजं ददाति । ५ वर्षीयः द्वितीयः पुत्रः ली यिलिन् अवतलः आकारः, किञ्चित् विनोदपूर्णप्रतिभा च अस्ति । ३ वर्षीयः पुत्रः ली यिहोङ्गः कैंचीभिः ब्रशैः च सह गन्तुं सज्जः आसीत् । त्रयः भ्रातरः वास्तवमेव सुन्दराः प्रियाः च सन्ति।

म्योली वू तस्याः पतिः ली चेङ्गडे च, एकः रक्तं शर्टं धारयति अपरः नीलवर्णीयं शर्टं धारयति रक्तस्य नीलस्य च संयोजनं सीपी भावेन परिपूर्णम् अस्ति, ते च उत्तमाः, नेत्रयोः आकर्षकाः च दृश्यन्ते। दम्पती बालकैः सह चन्द्रकेक्सं निर्मातुं मिलित्वा कार्यं कृतवन्तौ, ते च धैर्यं धारयन्ति स्म ।

बालकाः अतीव रुचिं लभन्ते इव आसन्, क्रीडन्तः सर्वे स्मितं कुर्वन्ति स्म इति भासते स्म यत् एषः अनुभवः वस्तुतः रोचकः आसीत् ।

पञ्चजनानाम् एकः परिवारः एकत्र कार्यं कृत्वा अन्ततः चन्द्रमाकं पक्त्वा ऋक्षस्य पादस्य च आकारस्य चन्द्रमाकं वास्तवमेव प्रियं सृजनात्मकं च अस्ति।