समाचारं

हास्यचलच्चित्रेषु नूतनानां युवानां मुखानाम् अत्यावश्यकता वर्तते-हास्यचलच्चित्रात् "inside out" इत्यस्मात् आरभ्य।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु घरेलुहास्यचलच्चित्रेषु अत्यन्तं उच्चं बक्स् आफिस प्राप्तम् अस्ति, एकस्मात् विविधतातः पूर्णपरिधिपर्यन्तं तेषां द्विगुणं कूर्दनं प्राप्तम् परन्तु हास्यचलच्चित्रस्य तीव्रविकासस्य पृष्ठतः अनेकाः गुप्तचिन्ताः अपि सन्ति येषां विषये ध्यानं दातव्यम् :
प्रथमं, हास्यचलच्चित्रेषु बक्स् आफिस-प्रदर्शनं सुनिश्चित्य बृहत्-नाम-तारकाणां उपरि अत्यधिकं अवलम्बनं भवति, यस्य परिणामेण गम्भीर-तारक-निर्भरता भवति । यद्यपि बृहत्-नाम-तारकाः खलु चलच्चित्रस्य बक्स्-ऑफिसस्य कृते महत्त्वपूर्णा गारण्टी भवन्ति, तथा च निवेशकाः प्रथमं बृहत्-तारकाणां विश्वासं कुर्वन्ति परन्तु यदि हास्य-चलच्चित्रेषु "न बृहत्-नामानि, न हास्यं" इति एकमात्रं मार्गं निर्मान्ति, तर्हि... audience will इदं प्रतीयते यत् केवलं कतिपयानि पुराणीनि मुखानि सन्ति। यथा, केचन प्रसिद्धाः जनाः नाटकस्य पात्राणां अपेक्षया स्पष्टतया प्राचीनाः सन्ति, तथा च केषाञ्चन नक्षत्राणां अभिनयवृत्तिः नाटके पात्रैः सह स्पष्टतया असङ्गतम् अस्ति तथापि तारकप्रभावार्थं अनुचिताः प्रसिद्धाः अद्यापि भूमिकासु निरूपिताः सन्ति result is that , the star acted awkwardly, and the audience found it awkward to watch. एकः हास्यः एकस्मिन् क्षुब्धः भाङ्गपुष्पे परिणतः, कियत् अटपटे विषादजनकं च इति न वक्तव्यम्।
द्वितीयं, बक्स्-ऑफिस-प्रभावयुक्तानां युवानां हास्यकलाकारानाम् एकः पीढी अस्ति ये पर्दायां व्याप्ताः सन्ति ते सर्वे मध्यमवयस्काः मामाः सन्ति । अतितप्तहास्यचलच्चित्रक्षेत्रे उदयमानतारकाणां कृते उड्डयनं विशेषतया कठिनं भवति ये नवीनाः अपि स्वचिह्नं स्थापयितुं सज्जाः सन्ति, ते केवलं स्थगितुं शक्नुवन्ति, अग्रे गन्तुं च कष्टं अनुभवन्ति हास्यचलच्चित्रेषु वास्तविकजीवने युवानां विषये विशेषं ध्यानं दातव्यं व्यक्तं च करणीयम् तथापि अन्तिमेषु वर्षेषु हास्यचलच्चित्रेषु पुरुषाः मुख्यतया मध्यमवयस्काः मामाः सन्ति यद्यपि नैमित्तिकरूपेण लोकप्रियतारकाः सन्ति try to cross the border, ते यथार्थतया हास्यकलाकाराः न सन्ति, तेषां प्रदर्शनशैल्याः च सर्वथा असङ्गताः सन्ति यदि एतत् निरन्तरं भवति तर्हि हास्यचलच्चित्रेषु सृजनात्मकमार्गः संकीर्णः संकीर्णः च भविष्यति। ज्ञातव्यं यत् ते बृहन्नामप्रसिद्धाः वास्तवतः पदार्पणात् पूर्वं नवीनाः आसन् यदि तेभ्यः अवसरः न दत्तः स्यात् तर्हि ते इदानीं व्यर्थाः भविष्यन्ति । अतः लेखकस्य मतं यत् हास्यचलच्चित्रेषु सर्वोच्चप्राथमिकता नूतनानां युवानां मुखानाम् प्रचारः भवति येन ते यथार्थतया युवानां प्रेक्षकाणां समीपं गत्वा तेषां सह सहानुभूतिम् अनुभवितुं शक्नुवन्ति।
लेखकः हास्यचलच्चित्रेषु सर्वदा ध्यानं दत्तवान्, अहं च अकस्मात् ग्रीष्मकाले "inside out" इति चलच्चित्रं आग्रहेण दृष्टवान्, यत् स्फूर्तिदायकम् आसीत् । अभिनीतः हे हुआन्, जिया लिङ्गस्य दवन इन्टरटेन्मेण्ट् इत्यस्मात्, वैरायटी शो उद्योगे सुप्रसिद्धः अस्ति सः सीसीटीवी वसन्त महोत्सवस्य गाला इत्यत्र बहुवारं (अद्यतनवर्षेषु वसन्त महोत्सवस्य गाला सहितम्) उपस्थितः अस्ति, तथा च चलच्चित्रे अपि दृश्यते hello li huanying" as the security section chief. सः महती क्षमतायुक्तः युवा हास्यकलाकारः अस्ति। , दुःखदं यत् सः बहुषु चलच्चित्रेषु न दृश्यते तथा च चलच्चित्रक्षेत्रे पर्याप्तं लोकप्रियः नास्ति। "इन्साइड् आउट्" इत्यस्मिन् तस्य अभिनयः तस्य हास्यप्रतिभां पूर्णतया प्रदर्शितवान्, निम्नस्तरीयस्य व्यक्तिस्य चरित्रं मानसिकतां च सजीवरूपेण अभिव्यक्तवान्, तस्य अनुकूलनक्षमता च अतीव उच्चा अस्ति कल्पयतु, एकः युवकः यः निरवकाशः प्रेमविहीनः च अस्ति, अद्यापि दिवास्वप्नं पश्यति, तस्य अभिनयः मध्यमवयस्केन प्रसिद्धेन भवति यद्यपि एतत् लोकप्रियं तथापि भवन्तः कल्पयितुं शक्नुवन्ति यत् चलचित्रं द्रष्टुं कियत् अटपटे भविष्यति।
अतः लेखकः अनुभूतवान् यत्, स्निग्धं मध्यमवयस्कं मुखं दृष्ट्वा श्रान्ताः, युवानः प्रेक्षकाः वास्तवमेव यौवनं ऊर्जावानं च नवीनं मुखं द्रष्टुम् इच्छन्ति तत् स्वस्य चित्रणम्!
प्रतिवेदन/प्रतिक्रिया