समाचारं

दक्षिणकोरियादेशस्य प्रथममहिलायाः घूसप्रकरणस्य अन्वेषिका आत्महत्यां कृतवती?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना दक्षिणकोरियादेशस्य राजनैतिकवृत्तेषु आश्चर्यजनकवार्ता प्रकाशिता अस्ति! प्रथममहिला जिन् जियान्क्सी इत्यस्याः अस्मिन् वर्षे मेमासे ब्राण्ड्-नाम-पुटस्य घूसस्य अन्वेषणं कृतम् आसीत्, तत्र सम्बद्धाः भिडियाः भौतिकसाक्ष्याः च सन्ति ।

यद्यपि तत्र १६,००० युआन्-रूप्यकाणां राशिः आसीत् तथापि तत्र सम्मिलितः व्यक्तिः दक्षिणकोरियादेशस्य प्रथममहिला आसीत् इति कारणतः अस्य विषयस्य उजागरीकरणानन्तरं दक्षिणकोरियादेशे महती विवादः अभवत् परन्तु प्रथमं दक्षिणकोरियादेशस्य राष्ट्रपतिः यून् सेओक्-युए स्वपत्न्याः समर्थनं कृत्वा प्रतिवदति स्म यत् एतत् "राजनैतिकं षड्यंत्रम्" अस्ति, तस्य पत्नी किम गुन्-ही च फ्रेम कृता इति

मेमासे यदा अस्य प्रकरणस्य अन्वेषणं आरब्धम् तदा आरभ्य एकमासपश्चात् दक्षिणकोरियादेशस्य राष्ट्रियाधिकारहितआयोगेन अन्वेषणस्य परिणामः घोषितः यत् किम जियान्क्सी इत्यस्य कृते इति निर्धारितम् न किमपि अवैधव्यवहारं कृतवान्, प्रकरणं च निमीलितुं घोषितम् ।

मया चिन्तितम् यत् अन्ततः जिन् जियान्क्सी इत्यस्य निष्कासनं कृतम्, परन्तु अप्रत्याशितरूपेण प्रकरणस्य बन्दीकरणस्य मासद्वयानन्तरं प्रकरणस्य अन्वेषणस्य उत्तरदायी एकः वरिष्ठः अधिकारी सहसा गृहे एव आत्महत्याम् अकरोत् इति वार्ता निष्क्रान्तवती। यतः द्वयोः प्रकरणयोः निकटसम्बन्धः अस्ति, अतः आधिकारिकस्य जिनस्य आत्महत्यायाः सम्बन्धः जिन् जियान्क्सी इत्यस्य घूसप्रकरणेन सह अस्ति वा इति चिन्तनीयम्।

कथ्यते यत् जिनः अगस्तमासस्य ८ दिनाङ्के आत्महत्याम् अकरोत् ।तत् दिवसं मूलतः कार्यदिवसः आसीत् यथासाधारणं जिनः यूनिट्-मध्ये कार्यं कर्तुं आगच्छेत्, परन्तु तस्य अधीनस्थैः ज्ञातं यत् सः कार्ये न आगतः, तस्मात् सम्पर्कः कर्तुं न शक्यते अतः अधीनस्थः तं अन्वेष्टुं जिनस्य निवासस्थानं आगतः, केवलं गृहे एव आत्महत्यां कृतवान् इति ज्ञातवान् ।