समाचारं

सच्चि - इन्टर मिलान-क्लबः कन्दुकस्य नियन्त्रणे महत् कार्यं कृतवान्, परन्तु रक्षणं कुर्वन् ते बहुदूरं पृष्ठतः पतितुं न शक्नुवन्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् ३ समाचारः : सेरी ए तृतीयपरिक्रमे इण्टर मिलान-क्लबः स्वगृहे अटलाण्टा-क्लबस्य ४-० इति स्कोरेन पराजितवान् इटालियन-प्रशिक्षकः सच्चिः क्रीडायाः विषये टिप्पणीं कृतवान् ।

सच्ची प्रथमं अवदत् यत् - "सेरी ए-क्रीडायाः तृतीयः दौरः एकं महत्त्वपूर्णं वस्तु दर्शयति - इन्टर-मिलान् अतीव उत्तमं प्रदर्शनं कृतवान् । एतत् न केवलं यतोहि ते अटलाण्टा-नगरं ४-० इति स्कोरेन पराजितवन्तः, अपितु कन्दुकस्य कब्जे उत्तम-रणनीतिं दर्शितवन्तः । . इ मम मतं यत् यदा इन्टरमिलान् क्रीडायाः नियन्त्रणं गृह्णाति तदा अहं तेभ्यः १० अंकं दातुं शक्नोमि यदि ते एतत् स्तरं निर्वाहयन्तः दबावं वर्धयितुं शक्नुवन्ति तर्हि ते स्वक्षमतायाः शतप्रतिशतम् प्राप्तुं शक्नुवन्ति इति मन्ये।”.

सच्ची अग्रे अवदत् - "किन्तु इन्जाघी-क्रीडकानां रक्षात्मकरूपेण अद्यापि सुधारस्य आवश्यकता वर्तते । ते बहुदूरं पृष्ठतः निवृत्ताः अभवन्, प्रतिद्वन्द्वस्य उपरि दबावं न कृतवन्तः । एतेन प्रतिद्वन्द्वी इण्टर-मिलानस्य दण्डक्षेत्रस्य अग्रभागस्य उपरि सहजतया आक्रमणं कर्तुं शक्नोति स्म । एषः एकः खतरनाकः रक्षात्मकः विकल्पः अस्ति , विशेषतः यदा प्रतिद्वन्द्वी महान् चॅम्पियनशिप-क्रीडकाः सन्ति ये सरलरीत्या क्रीडाणां समाधानं कर्तुं शक्नुवन्ति।"

अन्ते सच्ची अटलाण्टा-नगरस्य विषये अपि अवदत् यत् "४ गोलानि स्वीकृत्य अपि मम मते ते चोटैः स्थानान्तरणैः च प्रभावितं दलम् अस्ति । परन्तु गस्पेरिनिः एकः गुरुप्रशिक्षकः अस्ति, मम विश्वासः अस्ति यत् सः जहाजं पुनः मार्गं प्राप्तुं शक्नोति, अग्रे गन्तुं च शक्नोति। " " .