समाचारं

चीनदेशः तदनुरूपं उपायं करिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयस्य जालपुटेन सेप्टेम्बर्-मासस्य ३ दिनाङ्के प्राप्ता वार्तानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता चीनदेशे कनाडादेशस्य व्यापारप्रतिबन्धानां विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्

प्रश्नः- कनाडा-सर्वकारेण अद्यैव घोषितं यत् चीनदेशात् आयातितानां विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च उत्पादानाम् उपरि अतिरिक्तशुल्कानि अन्ये च प्रतिबन्धात्मकानि उपायानि आरोपयिष्यन्ति।

उत्तरम्‌:चीनदेशात् आयातितानां उत्पादानाम् उपरि भेदभावपूर्णाः एकपक्षीयप्रतिबन्धकपरिहाराः स्वीकृताः, अनेकेषां पक्षानाम् विरोधस्य, निरोधस्य च अभावे चीनदेशः अस्य दृढतया असन्तुष्टः, दृढविरोधः च अस्ति, तथा च कनाडादेशस्य प्रासंगिकान् उपायान् विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्राय निर्दिष्टुं योजनां करोति चीनदेशः चीनगणराज्यस्य विदेशव्यापारकानूनस्य अनुच्छेदः ७, ३६ च अनुसारं कनाडादेशेन कृतेषु प्रासंगिकप्रतिबन्धकपरिहारेषु "भेदभावविरोधी अन्वेषणं" प्रारभते, तदनन्तरं वास्तविकस्थितेः आधारेण कनाडाविरुद्धं तदनुरूपं उपायं करिष्यति .

तदतिरिक्तं चीनस्य आन्तरिक-उद्योगस्य अद्यतन-समाचार-अनुसारंचीनदेशं प्रति कनाडादेशस्य रेपसीड् निर्यातस्य महती वृद्धिः अभवत्, तस्य डम्पिंगस्य शङ्का वर्तते, २०२३ तमे वर्षे ३.४७ अरब अमेरिकीडॉलर् यावत् अभवत्, तस्य मात्रा वर्षे वर्षे १७०% वर्धिता, मूल्यानि च निरन्तरं न्यूनीभवन्ति कनाडादेशस्य अन्यायपूर्णस्पर्धायाः प्रभावेण चीनदेशस्य घरेलुरेपसीड्-सम्बद्धानां उद्योगानां हानिः निरन्तरं भवति ।चीनदेशः कनाडादेशात् रेपसीड् आयातस्य विषये डम्पिंगविरोधी अन्वेषणं प्रासंगिकघरेलुकायदानानां विनियमानाञ्च तथा विश्वव्यापारसंस्थायाः नियमानाम् अनुसारं आरभेत। चीनदेशः घरेलु-उद्योगानाम् अनुप्रयोगस्य आधारेण प्रासंगिक-कनाडा-रासायनिक-उत्पादानाम् अपि डम्पिंग-विरोधी-अनुसन्धानं प्रारभते ।

चीनस्य मनोवृत्तिः अतीव स्पष्टा अस्ति तथा च चीनदेशस्य उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।