समाचारं

हैनान् मौसमविज्ञानवेधशाला आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य नीलवर्णीयस्य चेतावनीम् अयच्छत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, सितम्बर् ३.केन्द्रीयमौसमवेधशालायाः जालपुटानुसारं हैनान् प्रान्तीयमौसमविज्ञानब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य ३ दिनाङ्के ९:३० वादने चक्रवातस्तरस्य चतुर्थस्य चेतावनी जारीकृता: तूफानः क्रमाङ्कः ११ "मकरः" (उष्णकटिबंधीयतूफानस्तरः) अस्मिन् वर्षे ०८:०० वादने अस्य केन्द्रं १८.२ डिग्री उत्तराक्षांशं ११९.७ डिग्री पूर्वदेशान्तरे च स्थितम् अस्ति, यत् फिलिपिन्सदेशस्य लुजोन् द्वीपस्य वायव्यतटस्य समीपे स्थितम् अस्ति केन्द्रस्य समीपे अधिकतमं वायुबलं ९ स्तरं (२३ मीटर्/सेकेण्ड्) अस्ति ), तथा च केन्द्रीयवायुदाबः ९९५ एच्पीए भवति । अपेक्षा अस्ति यत् "मकरः" प्रतिघण्टां १०-१५ किलोमीटर् वेगेन पश्चिमदिशि गमिष्यति, तथा च शीघ्रमेव दक्षिणचीनसागरस्य पूर्वसमुद्रे प्रविशति, ततः हैनान् द्वीपस्य पूर्वदिशि समुद्रस्य समीपं गमिष्यति वर्धते, यत्र सर्वाधिकं प्रबलं प्रबलं तूफानस्तरं वा सुपर प्रबलं आवागमनस्तरं (४८-५८ मीटर्/सेकेण्ड्, स्तरः १५-१७), तथा च ६ दिनाङ्के मध्याह्नात् रात्रौ यावत् पूर्वीयहैनान्द्वीपात् पश्चिमग्वाङ्गडोङ्गपर्यन्तं तटस्य पार्श्वे स्थलप्रवेशं करिष्यति . "मकरः" इत्यनेन प्रभावितः, तृतीयस्य रात्रौ आरभ्य दक्षिणचीनसागरे समुद्रपृष्ठस्य वायुः क्रमेण पूर्वतः पश्चिमपर्यन्तं वर्धते, अपतटीयवायुः च १४ तः १५ पर्यन्तं व्याप्तिपर्यन्तं वर्धयितुं शक्नोति ।तेषु समुद्रपृष्ठं भवति "मकरस्य" केन्द्रेण गच्छन् घूर्णमानवायुः १६ तः १७ वर्गपर्यन्तं प्राप्तुं शक्नोति ।

रक्षामार्गदर्शिका : १.

1. सर्वकारः सम्बद्धविभागाः च स्वदायित्वस्य अनुरूपं तूफाननिवारणस्य सज्जतां करिष्यन्ति;

2. मुक्तहवा-सामूहिक-क्रियाकलापाः, उच्च-उच्चता-इत्यादीनां खतरनाकानां बहिः कार्याणां च स्थगितम्;

3. प्रासंगिकजलक्षेत्रेषु जलसञ्चालनस्य सक्रियप्रतिकारपरिहाराः करणीयाः, यथा वायुतः आश्रयं ग्रहीतुं बन्दरगाहं प्रति प्रत्यागन्तुं वा चक्करमार्गं ग्रहीतुं इत्यादयः

4. द्वारं, खिडकीं, होर्डिंग्, मचां, विज्ञापनफलकं इत्यादीनि संरचनानि सुदृढं कुर्वन्तु ये वायुना सहजतया उड्डीयन्ते, तथा च खतरनाकानि बहिः विद्युत्प्रदायं च्छिन्दन्तु।