समाचारं

"dota2" ti13 समूहचरणसमूहाः घोषिताः सन्ति, तेषां आरम्भः सितम्बर् ४ दिनाङ्के भविष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् "dota2" अधिकारी अद्य २०२४ अन्तर्राष्ट्रीयआमन्त्रणप्रतियोगितायाः (ti13) समूहीकरणस्य स्थितिं घोषितवान् चीनीयविभागस्य त्रयः दलाः xg, g2 x ig, team zero च भिन्न-भिन्न-a, b, तथा... ग त्रयः भिन्नाः समूहाः।

प्रतियोगितास्वरूपम् : १६ दलाः ४ समूहेषु विभक्ताः सन्ति, प्रत्येकं दलं समूहे प्रतिद्वन्द्वीभिः सह त्रीणि bo2 क्रीडाः क्रीडति । क समूहे प्रथमस्थानस्य खिलाडी खसमूहे तृतीयचतुर्थस्थानस्य खिलाडीं चिनोति, खसमूहे प्रथमस्थानस्य खिलाडी कसमूहे तृतीयचतुर्थस्थानं वा चिनोति ग-समूहे, घ-समूहे च अपि तथैव भवति ।एताः bo3 श्रृङ्खलाः उपरितनं अधः च कोष्ठकस्थानं निर्धारयिष्यन्ति ।

it house इत्यनेन ज्ञातं यत् अस्मिन् वर्षे “dota2” ti13 अन्तर्राष्ट्रीयआमन्त्रणप्रतियोगिता डेन्मार्कस्य राजधानी कोपेनहेगेन् इत्यस्मिन् रॉयल एरिना इत्यत्र भविष्यति कुलम् १६ दलाः भागं गृह्णन्ति।समूहमञ्चः सितम्बर् ४ तः १० सेप्टेम्बर् पर्यन्तं भविष्यति, मुख्यः कार्यक्रमः च १३ सितम्बर् तः १५ सितम्बर् पर्यन्तं भविष्यति

xg तथा ig दलयोः कालः (सेप्टेम्बर् १) घोषितः यत् "world of warcraft इति》राष्ट्रीयसर्वरः dota2 अन्तर्राष्ट्रीयआमन्त्रणप्रतियोगितायां (ti13) प्रतिस्पर्धां कर्तुं क्लबं प्रायोजयिष्यति।