समाचारं

क्रिस्टियानो रोनाल्डो कदापि राष्ट्रियदलं त्यक्तुं न चिन्तितवान्, यदा सः व्यर्थं अनुभवति तदा सः गन्तुं प्रवर्तयिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् ३ समाचारः : पुर्तगाली राष्ट्रियदलः यूईएफए राष्ट्रक्रीडायाः यात्रां आरभ्यत इति क्रिस्टियानो रोनाल्डो इत्यस्य साक्षात्कारः कृतः, राष्ट्रियदले स्वस्य भविष्यस्य विषये च चर्चा कृता।

---किं भवन्तः कदापि २०२४ तमस्य वर्षस्य यूरोपीयकपस्य अनन्तरं राष्ट्रियदलं त्यक्तुं चिन्तितवन्तः?

रोनाल्डो - "एतत् एव मीडिया उक्तवती। अहं कदापि एतस्य विषये न चिन्तितवान्। प्रत्युत, एतत् केवलं मम अग्रे गन्तुं अधिकं प्रेरणाम् एव दास्यति।"

---यदि भवान् विकल्पभूमिकां गृह्णाति तर्हि राष्ट्रियदलस्य कृते क्रीडति वा?

रोनाल्डो - "अहं सर्वदा चिन्तितवान् यत् अहं आरम्भकः भविष्यामि। अहं सर्वदा प्रशिक्षकस्य क्लबप्रशिक्षकस्य च निर्णयानां सम्मानं करोमि, सर्वदा तान् आदरयामि। एकवारं द्वौ वा... (हसन्), ते मम प्रति अनुचितं व्यवहारं कृतवन्तः। यावत् if there व्यावसायिकनीतिः अस्ति, अहं प्रशिक्षकस्य निर्णयस्य सम्मानं करिष्यामि यदा ते व्यावसायिकनीतिशास्त्रात् व्यभिचरन्ति तदा विवादः भविष्यति।”

"अहं मन्ये अहम् इदानीं राष्ट्रियदलस्य कृते बहुमूल्यः अस्मि, प्रशिक्षकस्य वचनानि अपि एतत् द्योतयन्ति। यदा अहं अनुभवामि यत् मम मूल्यं नास्ति तदा अहं स्वेच्छया गमिष्यामि, स्पष्टेन अन्तःकरणेन च गमिष्यामि।

"अहं जानामि यत् अहं किं कर्तुं शक्नोमि तथा च अहं तत् करिष्यामि। अहं वर्तमानस्थितेः विषये अतीव आशावादीः प्रसन्नः च अनुभवामि, तथा च (क्वालिफायर-क्रीडाः यूरोपीय-कपः च) सामान्यतया सकारात्मकाः सन्ति।"

"यदा समयः आगमिष्यति तदा अहं प्रथमं वदिष्यामि तथा च जनानां तस्य विषये किमपि वक्तुं न प्रयोजनम्। एषः कठिनः निर्णयः नास्ति। एषः सामान्यः निर्णयः, अन्येषां इव।

"अस्माकं कृते पेपे इत्यस्य उदाहरणम् अस्ति, यस्य उत्कृष्टं करियरं आसीत्, सर्वेषां कृते उदाहरणं च आसीत्, सः च गौरवेण गतः। अहं मन्ये यः प्रत्येकः क्रीडकः बहुवर्षेभ्यः राष्ट्रियदलस्य कृते क्रीडितः अस्ति, सः चिन्तयिष्यति यत् एवं द्वारेण निर्गमनं कर्तव्यम् lead to आनन्देन पश्यतु, न तु दुःखेन”।

"किं भवान् २०२६ विश्वकपक्रीडायां क्रीडितुं सज्जः अस्ति? अहं उत्तमं अनुभवामि, प्रायः आकारे, परन्तु एतत् २०२६ तमे वर्षे अस्ति, अहं तस्य प्रश्नस्य उत्तरं दातुं न शक्नोमि।"

"वर्तमानस्थितिः उत्तमः अस्ति, वर्तमानकाले जीवितुं च ध्यानं वर्तते, यत् अतीव सकारात्मकम् अस्ति। अधुना अस्माभिः यत् ध्यानं दातव्यं तत् यूईएफए-राष्ट्र-लीग्-क्रीडायां उत्तमं क्रीडनम् अस्ति। २०२६ अद्यापि अतीव दूरम् अस्ति।