समाचारं

अगस्तमासे टेस्ला-कम्पन्योः चीन-देशस्य मालवाहनानि व्यापार-अनुदानेन वर्धितानि

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा चीनसर्वकारस्य नूतन ऊर्जावाहनानां अनुदाननीतिः सुदृढा अभवत् तथा तथा टेस्ला-संस्थायाः शाङ्घाई-कारखानः अगस्तमासे मालवाहनस्य वृद्धिं निरन्तरं कुर्वन् आसीत्

सोमवासरे, सितम्बर् २ दिनाङ्के चीनयात्रीकारसङ्घस्य आँकडानां अनुसारं व्यापकमासिकप्रारम्भिकदत्तांशस्य अनुमानेन अगस्तमासे टेस्ला इत्यस्य मॉडल् ३ सेडान् तथा मॉडल् वाई स्पोर्ट्स् यूटिलिटी वाहनस्य (एसयूवी) प्रेषणं प्रायः ८६,६९७ यूनिट् अभवत् वर्षे वर्षे द्वितीयमासस्य वृद्धिं प्राप्य ।

एषा वर्धमानप्रवृत्तिः चीनसर्वकारेण जुलैमासस्य अन्ते पात्रवाहनमाडलस्य अनुदानस्य दुगुणीकरणेन २०,००० युआन् (प्रायः २,८०० डॉलर) यावत् अनुदानस्य वृद्ध्या चालकाः स्वस्य पुरातनकारस्य स्थाने नूतनैः विद्युत्वाहनैः, विशेषतः एंट्री-स्तरस्य, प्रतिस्थापयितुं प्रोत्साहिताः सन्ति बैटरी-विद्युत्-वाहनानां प्लग-इन्-हाइब्रिड्-वाहनानां च सर्वाधिकं लाभः भविष्यति ।

चीनस्य प्लग-इन्-वाहन-विपण्यं सर्वकारीय-अनुदान-नीतिभिः चालितं महत्त्वपूर्णं प्रवर्धनं प्राप्तवान् अस्ति ।चीनयात्रीकारसङ्घस्य आँकडानुसारं देशे सर्वत्र नूतन ऊर्जायात्रीवाहननिर्मातृणां थोकविक्रयः अगस्तमासे १०५ लक्षं यूनिट् यावत् अभवत्, वर्षे वर्षे ३२% वृद्धिः, मासे मासे ११% वृद्धिः च अभवत् यात्रीकारसङ्घस्य अनुमानानुसारं जुलैमासे प्रथमवारं शुद्धविद्युत्वाहनानां विक्रयः पारम्परिकगैसोलीनवाहनानि अतिक्रान्तवान् ततः अगस्तमासे पुनः उत्तरं अतिक्रमितुं शक्नोति।

विश्लेषकाः वदन्ति यत् एतत् दर्शयतिवर्षस्य प्रथमार्धे विक्रयस्य मन्दतां अनुभवित्वा टेस्ला-संस्थायाः शाङ्घाई-कारखाने अद्यैव विक्रय-गति-सुधारः दृष्टःचीनदेशे टेस्ला-संस्थायाः मालवाहनानि आगामिषु मासेषु निरन्तरं वर्धन्ते इति अपेक्षा अस्ति, यत् सर्वकारीय-अनुदान-नीतिभिः चालितम् अस्ति ।