समाचारं

डीएनए संगृहीतम् अस्ति! यदि भवान् द्वितीयतलस्य उपरि निवसति तर्हि कृपया ज्ञातव्यम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अनहुई-नगरस्य एकः नेटिजनः सामाजिकमञ्चे प्रकाशितवान् यत् अगस्तमासस्य २४ दिनाङ्कस्य सायंकाले सः तस्य पत्न्या सह ३४ सप्ताहस्य गर्भवतीं अधः गच्छन्तौ आस्ताम् यदा ते उच्चैः ऊर्ध्वतः क्षिप्तस्य वस्तुनः सम्मुखीभवन्ति स्मऊर्ध्वतः क्षिप्तस्य तिलतैलकाचपुटस्य खण्डैः भार्यायाः दक्षिणपादे आहतः, दक्षिणपादस्य पादाङ्गुलीद्वये तीव्रक्षतिः अभवत्, तेषां भागः अपि विच्छिन्नः अभवत्एषा घटना नेटिजनानाम् ध्यानं आकर्षितवती ।
सनमहोदयः (छद्मनाम) नामकः नेटिजनः यः एतत् भिडियो स्थापितवान् सः पत्रकारैः सह अवदत् यत् तस्य पत्नी आहतस्य अनन्तरं महतीं वेदनाम् अनुभवति, तेन पुलिसं आहूतवन्तः। स्थानीयपुलिसस्थानकस्य कर्मचारी पत्रकारैः सह उक्तवान् यत्,सम्प्रति डीएनए-संग्रहणकार्यं सम्पन्नं कृत्वा तस्य विश्लेषणं क्रियते ।
▲सुनमहोदयस्य पत्नी घातिता भूमौ/साक्षात्कारिणा प्रदत्तायां छायाचित्रे पतिता
उच्चस्थानात् वस्तूनि क्षेपणं कियत् हानिकारकं भवति ?
उच्च-उच्चतायाः वस्तुनः सम्मुखीभवति चेत् स्वस्य अधिकारस्य रक्षणं कथं करणीयम् ?
व्यावसायिक प्रयोगात्मकगणनानुसार
३० ग्रामभारयुक्तं अण्डम्
१८ तमे तलतः तत् क्षिप्त्वा व्यक्तिस्य कपालं भग्नं भवितुम् अर्हति ।
२५ तमे तलतः च क्षिप्तम्
प्रभावः एतावत् प्रबलः अस्ति यत् मृत्युं जनयितुं शक्नोति
उच्च-उच्चतायाः वस्तुनः सम्मुखीभवने स्वस्य अधिकारस्य रक्षणं कथं करणीयम् ?
हेनान् जेजिन् लॉ फर्मस्य निदेशकः च सुप्रसिद्धः आपराधिकरक्षावकीलः फू जियानः अवदत् यत् सनमहोदयः प्रासंगिकसाक्ष्यं, यथा वीडियोनिगरानी, ​​चिकित्साप्रमाणपत्रम् इत्यादीनि, धारयितुं शक्नोति, समये च पुलिसं आह्वयितुं शक्नोति। यदि अस्मिन् प्रकरणे विशिष्टः अपराधी द्रष्टुं शक्यते तर्हि तस्य आपराधिकदायित्वं, नागरिकदायित्वं च वहितुं अपेक्षितं भवेत् ।
"आपराधिकन्यायस्य" अनुसारं ये भवनात् अन्येभ्यः उच्चैः ऊर्ध्वस्थानेभ्यः वा वस्तुनि क्षिपन्ति, यदि परिस्थितयः गम्भीराः सन्ति, तेषां एकवर्षात् अधिकं न भवति इति नियतकालीनकारावासः, आपराधिकनिरोधः वा निगरानीयः वा दण्डः प्राप्स्यति अस्मिन् सन्दर्भे तिलतैलस्य पुटस्य खण्डाः किञ्चित्पर्यन्तं भयङ्कराः सन्ति, गम्भीराः परिणामाः च अभवन्, अपराधिकदायित्वस्य आवश्यकता अपि भवितुम् अर्हति सूर्यमहोदयस्य पत्नी अपि चिकित्साव्ययस्य, नष्टवेतनस्य इत्यादीनां क्षतिपूर्तिं कर्तुं नागरिकदायित्वं वहितुं याचयितुं शक्नोति । यदि विशिष्टः अपराधी न लभ्यते तर्हि नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं पीडितः सम्पूर्णभवनस्य विरुद्धं मुकदमान् कर्तुं शक्नोति। तत्सह यदि सम्पत्ति-आदिभवनानां प्रबन्धकाः आवश्यकसुरक्षापरिहारं न कुर्वन्ति तर्हि तेषां कानूनानुसारं तदनुरूपदायित्वं अपि वहितुं आवश्यकता वर्तते
उच्चस्थानात् वस्तुक्षेपणस्य कीदृशं कानूनी उत्तरदायित्वं अस्माभिः वहितव्यम् ?
आपराधिककानूनस्य अनुच्छेदः २९१-२ : १.
[उच्चस्थानात् वस्तुक्षेपणस्य अपराधः] यः कोऽपि भवनात् अन्येभ्यः उच्चोच्चस्थानात् वा वस्तूनि क्षिपति, यदि परिस्थितिः गम्भीरा भवति, तस्य दण्डः एकवर्षात् अधिकं न भवति इति नियतकालीनकारावासः, अल्पकालीननिरोधः वा निगरानीयः, तथा च दण्डः अपि वा केवलं वा भविष्यति।
यदि पूर्वपरिच्छेदे आचरणं कृतं भवति तथा च एकस्मिन् समये अन्यापराधानां निर्माणं भवति तर्हि अपराधिनः अधिकदण्डस्य प्रावधानानाम् अनुसारं दोषीकृत्य दण्डितः भवति
नागरिकसंहितायां अनुच्छेदः १,२५४ : १.
भवनेभ्यः वस्तुनिक्षेपणं निषिद्धम् अस्ति । यदि भवनात् वस्तूनि क्षिप्ताः अथवा भवनात् वस्तूनि पतित्वा अन्येषां क्षतिं जनयन्ति तर्हि उल्लङ्घनस्य उत्तरदायित्वं कानूनानुसारं वहति यदि अन्वेषणानन्तरं विशिष्टस्य उल्लङ्घनस्य निर्धारणं कठिनं भवति, यावत् सः सिद्धं कर्तुं न शक्नोति सः उल्लङ्घकः नास्ति इति, उल्लङ्घनस्य उत्तरदायी भवनस्य उपयोक्तृभ्यः क्षतिपूर्तिः भवति। भवनप्रयोक्तृणां क्षतिपूर्तिः कृता ततः परं तेषां उल्लङ्घकात् क्षतिपूर्तिं प्राप्तुं अधिकारः भवति ।
सम्पत्तिसेवाकम्पनयः अन्ये च भवनप्रबन्धकाः पूर्वपरिच्छेदे निर्दिष्टानां परिस्थितीनां घटनां निवारयितुं आवश्यकसुरक्षाप्रतिश्रुतिपरिहारं करिष्यन्ति यदि ते आवश्यकसुरक्षाप्रतिश्रुतिपरिहारं न कुर्वन्ति तर्हि तदनुसारं सुरक्षाप्रतिश्रुतिदायित्वं न कृत्वा अपराधदायित्वं वहन्ति विधिना सह ।
यदि अस्य अनुच्छेदस्य प्रथमपरिच्छेदे निर्दिष्टा स्थितिः भवति तर्हि सार्वजनिकसुरक्षा अन्ये च अङ्गाः शीघ्रमेव कानूनानुसारं उत्तरदायी व्यक्तिस्य अन्वेषणं कृत्वा परिचयं करिष्यन्ति।
स्रोतः : याङ्गझौ द्वारा विमोचितः
प्रतिवेदन/प्रतिक्रिया