समाचारं

लघु हस्ताः बृहत् हस्तान् धारयन्तः, बालकाः युहाङ्ग वुचाङ्ग स्ट्रीट् पर्यावरणसंरक्षणकार्याणि "उज्ज्वलतमाः ताराः" भवन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यू वेन liejin
हाङ्गझौ-नगरस्य युहाङ्ग-मण्डलस्य वुचाङ्ग-वीथिकायां पर्यावरण-संरक्षण-विज्ञान-लोकप्रियीकरणस्य एकः अद्वितीयः अभियानः पूर्णतया प्रचलति । सजीवानां प्रियबालानां समूहः "लघुपर्यावरणरक्षणरक्षकेषु" परिणतः, ब्रोशर् धारयन्, वीथिस्य प्रत्येकं कोणे शटलं कृतवान्, अपरिपक्वैः किन्तु दृढस्वरैः गच्छन्तीभ्यः निवासिनः पर्यावरणसंरक्षणस्य महत्त्वं प्रसारयति स्म "आन्टी, कृपया एतत् ब्रोशरं स्थापयतु, अस्माभिः कचराणां वर्गीकरणे उत्तमं कार्यं करणीयम्, यादृच्छिकरूपेण कचराणि न पातयितव्यानि!"
बालकाः नागरिकेभ्यः पर्यावरणसंरक्षणज्ञानस्य प्रचारं कुर्वन्ति
पर्यावरणसंरक्षणस्य विषये निवासिनः जागरूकतां वर्धयितुं सर्वेषां जनानां कृते पर्यावरणसंरक्षणे भागं ग्रहीतुं उत्तमं वातावरणं निर्मातुं वुचाङ्ग उपजिले समुदायेन, नगरप्रबन्धनेन, यातायातपुलिसब्रिगेड् इत्यादिविभागैः सह मिलित्वा एतत् "पारिस्थितिकीपर्यावरणसंरक्षणम्" इति संयुक्तरूपेण आयोजितम् " विज्ञान लोकप्रियीकरण क्रियाकलाप । युवानः स्वयंसेवकाः न केवलं तस्मिन् सक्रियरूपेण भागं गृहीतवन्तः, अपितु "पर्यावरणस्य रक्षणं, सर्वे उत्तरदायी" इति गहनस्य अर्थस्य व्याख्यां व्यावहारिकक्रियाभिः अपि कृतवन्तः
अस्मिन् वर्षे प्रथमार्धे वुचाङ्ग-उपमण्डलस्य विभिन्नसमुदायैः पर्यावरणशिक्षणं बालानाम् दैनन्दिनजीवने एकीकृतम् अस्ति । होङ्गवानसमुदायेन ग्रीष्मकालीनावकाशविद्यालयानाम् माध्यमेन पर्यावरणसंरक्षणस्य विविधक्रियाकलापाः आरब्धाः, यथा कचरावर्गीकरणं, पर्यावरणसंरक्षणप्रचारः, सुरक्षाप्रथमचिकित्सा इत्यादयः, येन बालकाः पर्यावरणसंरक्षणज्ञानं शिक्षितुं शक्नुवन्ति तथा च मस्तीं कुर्वन्तः हरितजीवनस्य आदतयः संवर्धयितुं शक्नुवन्ति। योङ्गफू समुदायः, हैशुसमुदायः, होङ्गयुआनसमुदायः इत्यादयः अपि एकस्य पश्चात् अन्यस्य प्रतिक्रियाम् अददात्, ते बृहत्परिमाणेन भ्रमणेन समस्यानिराकरणक्रियाकलापैः च पर्यावरणसंरक्षणसंकल्पनानां सम्मुखे प्रचारार्थं पर्यावरणयाचिकसमस्यानां समाधानार्थं च निवासिनः गृहेषु गभीरं गतवन्तः .
वुचाङ्ग उपमण्डलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् - "पारिस्थितिकीसभ्यता एकः कारणः अस्ति यस्मिन् सर्वे जनाः भागं गृह्णन्ति, एकत्र आनन्दं च लभन्ते। वयम् आशास्महे यत् एतेषां क्रियाकलापानाम् माध्यमेन वयं न केवलं बालानाम् ग्रीष्मकालीनजीवनं अधिकं रङ्गिणं सार्थकं च करिष्यामः, अपितु अधिकान् निवासिनः अपि प्रेरयिष्यामः to participate let’s take action for environmental protection and protect our beautiful home together” इति कथ्यते यत् वुचाङ्ग-वीथिका पारिस्थितिकी-सभ्यतायाः, हरित-पर्यावरण-संरक्षणस्य, ऊर्जा-संरक्षणस्य, उत्सर्जनस्य न्यूनीकरणस्य च प्रवर्धने उल्लेखनीयं परिणामं प्राप्तवती अस्ति |. वर्षस्य प्रथमार्धे वीथिषु कुलम् २७६.५ टन कचराणां शोधनं कृतम्, ८९८ तः अधिकाः मृतस्थानानि संशोधितानि, हरितमेखलाक्षेत्रं १३०,००० वर्गमीटर् यावत् अभवत्, २४ किलोमीटर् यावत् स्वच्छनद्यः विन्यस्ताः, येन क "सुन्दरनगरानां" निर्माणार्थं ठोसः आधारः ।
भविष्यस्य प्रतीक्षां कुर्वन् वुचाङ्ग-वीथिः प्रादेशिक-प्रबन्धनं सुदृढं करिष्यति, जनसमूहस्य माङ्गल्याः सक्रियरूपेण प्रतिक्रियां ददाति, पर्यावरण-शिकायतानां व्यापक-प्रबन्धनं च वर्धयिष्यति, तत्सह, पारिस्थितिकी-सभ्यतायाः निर्माणे जनस्य ध्यानं अधिकं वर्धयिष्यति | , पर्यावरणसंरक्षणप्रचारं सर्वतोमुखीरूपेण सुदृढं कुर्वन्तु, तथा च वुचाङ्ग-वीथिकायां हरितं सर्वाधिकं मार्मिकं वस्तु कुर्वन्ति। अस्मिन् पर्यावरण-रिले-दौडस्य मध्ये वुचाङ्ग-वीथिस्य बालकाः एकं ठोस-पदं स्वीकृतवन्तः, ते स्व-क्रियाणां उपयोगं कृत्वा अधिकान् जनान् पर्यावरण-संरक्षण-पङ्क्तौ सम्मिलितुं प्रेरयन्ति |.
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया