समाचारं

विएन्टियान् नववादनस्य अर्धं भवति [gf]3257[/gf] <"ai वैद्यः" अत्र अस्ति, किं भवन्तः तस्य निदानं विश्वसन्ति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:49
कल्पयतु, यदा प्रौद्योगिकी चिकित्सा च गभीररूपेण एकीकृता भविष्यति तदा अस्माकं जीवने कथं भृशं परिवर्तनं भविष्यति? स्मार्ट हेल्थकेयर इति भविष्यस्य अवधारणा स्वप्नात् पदे पदे वास्तविकतायां परिणमति। २०२४ तमे वर्षे डिजिटल-एक्सपो-इत्यस्य लङ्गमा-सूचना-प्रदर्शन-क्षेत्रे वयं प्रथमदृष्ट्या "३९एआइ-सामान्य-चिकित्सकः" इति शब्दान् दृष्टवन्तः । अतः किम् ? अहं मिलित्वा अवलोकयामि।
इदं चिकित्सा-स्वास्थ्यक्षेत्रे कृत्रिमबुद्धि-उत्पादानाम् एकः समुच्चयः अस्ति यः बृहत्-कृत्रिम-बुद्धि-प्रतिरूप-प्रशिक्षणस्य आधारेण भवति, कृत्रिम-बुद्धि- "वैद्य-मस्तिष्कं" निर्माति इदं "वैद्यस्य मस्तिष्कं" साधारणं नास्ति । अस्मान् चिकित्सापरामर्शसेवाः प्रदातुं शक्नोति।
अतः अयं "ai वैद्यः" अस्माकं दैनन्दिनजीवने कीदृशं साहाय्यं आनेतुं शक्नोति?
सर्वप्रथमं पङ्क्तौ प्रतीक्षायाः अथवा बोझिलपञ्जीकरणप्रक्रियायाः आवश्यकता नास्ति केवलं एकेन क्लिकेण अस्य "ai वैद्यस्य" विचारणीयं सेवां भोक्तुं शक्नुवन्ति। व्यावसायिकस्वास्थ्यपरामर्शं प्राप्नुवन्तु तथा च अस्माकं दैनन्दिनजीवने अधिकांशं चिकित्साप्रश्नोत्तरं, स्वास्थ्यविज्ञानं अन्यसम्बद्धसमस्यानां समाधानं कुर्वन्तु।
द्वितीयं, यदा वैद्याः जटिलप्रकरणानाम् निवारणं कुर्वन्ति तदा एषः सहायकः "ए.आइ.वैद्यः" वैद्यैः रोगस्य अधिकसंभावनानां क्रमणं कर्तुं, वैद्यानां स्थितिं अधिकव्यापकरूपेण अवगन्तुं, अधिकसटीकचिकित्सासुझावः दातुं, निदानं चिकित्सां च सुदृढं कर्तुं च साहाय्यं कर्तुं शक्नोति
तस्मिन् एव काले अस्मिन् "ए.आइ.-वैद्ये" भिन्न-भिन्न-आयुषः जनानां कृते अपि भिन्नाः युक्तयः सन्ति यथा, युवानः वजन-प्रबन्धनस्य, मानसिक-स्वास्थ्यस्य इत्यादीनां विषयेषु अधिकं चिन्तिताः भवितुम् अर्हन्ति । ततः अयं "एआइ वैद्यः" बुद्धिमान् विश्लेषणद्वारा तेषां स्वस्थजीवनशैलीं स्थापयितुं साहाय्यं कर्तुं प्रासंगिकानि सुझावानि प्रदास्यति। मध्यमवयस्काः वृद्धाः च जनाः प्रायः दीर्घकालीनरोगाणां सामनां कुर्वन्ति, अतः अयं "ए.आइ.वैद्यः" मध्यमवयस्कानाम् विशिष्टापेक्षाणाम् आधारेण दीर्घकालीनरोगनिवारणं, प्रबन्धनं, दैनिकपरिचर्यासुझावः च प्रदास्यति
स्मार्ट-चिकित्सा-सेवायाः भविष्यम् अनन्त-संभावनाभिः परिपूर्णम् अस्ति, अस्माकं जीवने अधिक-सुविधां कल्याणं च निरन्तरं आनेतुं प्रौद्योगिक्याः प्रतीक्षां कुर्मः!
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
योजना यांग यी
काङ्ग युक्सुआन् द्वारा पाठ/वीडियो निर्माण
पोस्टर डिजाइन वांग यिनयान
सम्पादक गुओ फांगक्सिया
ज़ी युटोङ्ग, द्वितीय उदाहरण
तृतीय परीक्षण यिन चांगडोंग
प्रतिवेदन/प्रतिक्रिया