समाचारं

चीनदेशस्य युद्धपोतं जापानीयानां प्रादेशिकजलक्षेत्रेषु प्रविशति वा ? विदेशमन्त्रालयः पूर्णतया वैधः कानूनी च

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयस्य जालपुटे उक्तं यत् विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः २ सितम्बर् दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्।

संवाददाता : १.जापानदेशेन उक्तं यत् गतशनिवासरे चीनदेशस्य नौसैनिकयुद्धपोतं जापानदेशस्य प्रादेशिकजलक्षेत्रे प्रविष्टम्, कतिपयदिनानि पूर्वं चीनदेशस्य नौसैनिकपोतं जापानदेशस्य प्रादेशिकजलक्षेत्रे प्रविष्टम्।टोही विमानजापानदेशस्य वायुक्षेत्रे संक्षेपेण प्रवेशस्य अपि आरोपः आसीत् ।चीनदेशः अद्यतनयुद्धपोतस्य आक्रमणस्य घटनां कथं व्याख्यायते ? किम् एतत् अपि चीनस्य अनभिप्रेतं कदमम् ? अथवा चीनदेशः इच्छया एवम् करोति ? पूर्वचीनसागरस्य दक्षिणचीनसागरस्य वा विवादितजलक्षेत्रेषु चीनस्य “सार्वभौमत्वस्य उल्लङ्घनम्” वर्धितम् अस्ति । किं एतस्य अर्थः अस्ति यत् चीनदेशः एतेषु क्षेत्रेषु दबावं वर्धयितुं प्रयतते?

माओ निंग् : १.संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसन्धिस्य प्रासंगिकप्रावधानानाम् अनुसारं टोकारा जलसन्धिः अन्तर्राष्ट्रीयनौकायानस्य कृते प्रयुक्तः जलसन्धितः गच्छन्तः चीनीयजहाजाः पारगमनस्य अधिकारस्य प्रयोगं कुर्वन्ति, यत् सर्वथा वैधं कानूनी च अस्ति।चीनदेशस्य सैन्यविमानानि जापानीवायुक्षेत्रे प्रविष्टानि इति जापानदेशस्य दावस्य विषये चीनदेशेन गतसप्ताहे प्रतिक्रिया दत्ता, स्वस्थानं च स्पष्टीकृतम्। अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् चीनस्य क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् प्रतिबद्धस्य स्थितिः जानी-बुझकर सम्बन्धं कर्तुं वा अतिव्याख्यां कर्तुं वा आवश्यकता नास्ति।

स्रोतः चीनसमाचारसेवा, विदेशमन्त्रालयस्य जालपुटम्

प्रतिवेदन/प्रतिक्रिया