समाचारं

तैरणदलस्य "the lonely warrior" इति कोरसः एतावत् आश्चर्यजनकः आसीत्! ६ जनाः ६ धुनयः च, ईसन चान् एकं निमन्त्रणं कृतवान् यत् यदि भवतां कृते एकत्र गायितुं अवसरः अस्ति!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यभूमि-ओलम्पिक-क्रीडक-प्रतिनिधिमण्डलेन अगस्त-मासस्य ३१ दिनाङ्के हाङ्गकाङ्ग-भ्रमणस्य समाप्तेः अनन्तरं ते हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुद्वारा त्रिदिवसीय-भ्रमणार्थं मकाऊ-नगरम् आगतवन्तः ३१ दिनाङ्के १७:०० वादने मकाओ-एसएआर-सर्वकारेण बन्दरगाहे स्वागतसमारोहः कृतः । मकाऊ एसएआर-सर्वकारः, मकाऊ-नगरस्य केन्द्रीयजनसर्वकारस्य सम्पर्ककार्यालयः, सर्वेषां वर्गानां प्रतिनिधिभिः, बैनर-धारिणः, राष्ट्रिय-क्षेत्रीय-ध्वजान् च लहरायन्तः शतशः युवानः च मुख्यभूमि-ओलम्पिक-क्रीडकानां हार्दिकं स्वागतं कृतवन्तः

सायं ७:१५ वादने "अस्माकं गौरवम्" इति विषयेण सह बृहत्प्रमाणेन गाला-समारोहे भागं गृहीतवान् यस्मिन् क्षणे क्रीडकाः मञ्चं गृहीतवन्तः तस्मिन् क्षणे प्रेक्षकाः उत्साहेन जयजयकारं कृतवन्तः ।

पान झान्ले, झाङ्ग युफेई इत्यादयः तैरणदलस्य सदस्याः गाला-समारोहे "द लोन्ली वॉरियर्" इति गीतं गायन्ति स्म । सम्बद्धाः विषयाः वेइबो इत्यत्र उष्णसन्धानाः अभवन् एतत् श्रुत्वा सर्वे अवदन् यत् यदि भवान् चॅम्पियनं इच्छति तर्हि चॅम्पियनः भविष्यति।

नेटिजनः - ईसन चान् इत्यस्य घटनास्थले एव नेतुम् अभवत्...

सेप्टेम्बर्-मासस्य प्रथमदिनाङ्के सायं ईसन-चान् स्वयमेव वेइबो-इत्यत्र आमन्त्रणं जारीकृतवान् यत्, "यदि भवतः अवसरः अस्ति तर्हि मम संगीतसङ्गीतसमारोहे आगत्य एकत्र गायतु!"

झाङ्ग युफेई इत्यनेन ईसन चान् इत्यस्मै उत्तरं दत्तम् यत्, "शिक्षकः, वयं भवन्तं अधः कर्षितुं भीताः स्मः" इति सन जियाजुन्, पान झान्ले, जू जियायु, वाङ्ग चान्घाओ च ईसन चान् इत्यनेन सह गायनस्य अपेक्षां प्रकटयन् ।

स्रोतः - रेड स्टार न्यूज व्यापक चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया