समाचारं

स्लोवेनियादेशे १९ तमे ब्लेड् रणनीतिकमञ्चस्य उद्घाटनं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ब्लेड्, स्लोवेनिया, सितम्बर् २ (रिपोर्टरः झोउ युए) द्विदिनात्मकः १९ तमे ब्लेड् सामरिकमञ्चः द्वितीयदिने स्लोवेनियादेशस्य ब्लेड्-सरोवरस्य तटे आरब्धः।

अस्य मञ्चस्य विषयः "समानांतरवास्तविकताविश्वः" अस्ति, यत्र यूरोपीयसङ्घस्य विस्तारः, साइबरसुरक्षा, मिथ्यासूचनायाः निवारणं, हरितरूपान्तरणं, जलशक्तिसुरक्षा इत्यादयः विषयाः सन्ति सतत विकास। अस्मिन् मञ्चे ४८ देशेभ्यः क्षेत्रेभ्यः च अन्तर्राष्ट्रीयसङ्गठनेभ्यः च १८० तः अधिकाः जनाः उपस्थिताः आसन् ।

स्लोवेनियादेशस्य राष्ट्रपतिः मुस्सरः मञ्चस्य उद्घाटनसमारोहे भाषणं कृतवान् यत् वैश्विकचुनौत्यस्य वैश्विकसमाधानस्य आवश्यकता वर्तते, अन्तर्राष्ट्रीयसमुदायेन बहुपक्षीयतायाः, संकीर्णराष्ट्रीयहितानाम् अतिक्रमणं कृत्वा सहकार्यस्य भावनायाः च पुनः प्रतिबद्धतां कर्तव्यम् इति। जलवायुपरिवर्तनस्य निवारणाय विश्वं कार्यं कर्तुं सा आह्वानं कृतवती यत् "अल्पसम्पदां सह उत्तमं जीवनं कथं जीवितुं शक्नुमः" इति ।

स्लोवेनियादेशस्य विदेशमन्त्री फायोन् इत्यनेन उक्तं यत् अधिकाधिकाः सशस्त्रसङ्घर्षाः नागरिकान् नागरिकसुविधाः च लक्ष्यं कुर्वन्ति, यत् अन्तर्राष्ट्रीयमानवतावादीकानूनस्य स्पष्टं उल्लङ्घनम् अस्ति। सा सर्वेभ्यः देशेभ्यः आह्वानं कृतवती यत् ते प्यालेस्टाइनं सार्वभौमं स्वतन्त्रं च देशं स्वीकुर्वन्तु, प्यालेस्टिनी-इजरायल-प्रकरणस्य "द्विराज्यसमाधानस्य" समर्थनं कुर्वन्तु इति।

यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् मञ्चे अवदत् यत् पश्चिमबाल्कनक्षेत्रस्य देशानाम् यूरोपीयसङ्घस्य सदस्यता महत्त्वपूर्णा अस्ति तथा च यूरोपीयसङ्घस्य विस्तारः त्वरितः भविष्यति।

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन विडियोभाषणे उक्तं यत् अद्यत्वे विश्वं दरिद्रता, असमानता, जलवायु अराजकता इत्यादीनां बहूनां आव्हानानां सामनां करोति, तस्मात् सः विभक्तः अस्ति, मतभेदानाम् सेतुबन्धनार्थं, आव्हानानां निवारणाय च सामान्यसमाधानं अन्वेष्टुम् आवश्यकम्। सः अन्तर्राष्ट्रीयसमुदायं एकीकृत्य उत्तमभविष्यस्य निर्माणं कर्तुं आह्वानं कृतवान्।

मञ्चस्य प्रथमदिने नेतारः गोलमेजः आयोजितः। स्लोवेनियादेशस्य प्रधानमन्त्री गोलोब्, क्रोएशियादेशस्य प्रधानमन्त्री प्लेन्कोविच्, अल्बेनियादेशस्य प्रधानमन्त्री रामा, सर्बियादेशस्य प्रधानमन्त्री वुसेविच च पश्चिमबाल्कनदेशानां यूरोपीयसङ्घस्य सदस्यतायाः सम्भावनायाः विषये आशावादं प्रकटितवन्तः।

स्लोवेनियादेशस्य ब्लेड्-सरोवरस्य तटे २००६ तमे वर्षात् प्रतिवर्षं ग्रीष्मकालस्य अन्ते ब्लेड्-रणनीति-मञ्चः आयोजितः अस्ति ।अस्मिन् संचालनार्थं विभिन्नदेशानां राजनैतिकव्यक्तिः, अन्तर्राष्ट्रीयसङ्गठनानां प्रतिनिधिः, सुप्रसिद्धाः विद्वांसः, व्यापारिक-अभिजातवर्गाः इत्यादयः आकर्षयन्ति विषयस्य परितः गहनचर्चा, अभ्यासान् साझां कुर्वन्ति, अन्तर्राष्ट्रीयसमुदायस्य विकासे विकासे च योगदानं ददति। (उपरि)