समाचारं

महान् लाभः ! २ आदेश पुनर्गठन पञ्जीकरणं एकस्मिन् दिने प्रभावी भवति!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता वू जिओलु

सितम्बर्-मासस्य द्वितीये दिने शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः आधिकारिकजालस्थले दर्शितं यत् चीनी-माध्यमेन, हुआया-इंटेलिजेन्स्-इत्येतयोः कम्पनीयोः सम्पत्तिक्रयणार्थं शेयर-निर्गमनस्य आवेदनपत्राणि चीन-प्रतिभूति-नियामक-आयोगेन पञ्जीकृतानि सन्ति प्रतिदिनं द्वौ पञ्जीकरणं प्रभावी भवति, तथा च एम एण्ड ए पुनर्गठनविपण्यं च क्रमेण उत्थापयति।

गतवर्षात् विशेषतः नूतनस्य "राष्ट्रस्य नव-अनुच्छेदस्य" आरम्भात् चीन-प्रतिभूति-नियामक-आयोगेन m&a-इत्यस्य जीवनशक्तिं उत्तेजितुं पुनर्गठन-बाजारं च, पुनर्गठन-नीति-वातावरणं अधिकं अनुकूलितुं, समावेश-तायां सुधारं कर्तुं च बहुविधाः उपायाः कृताः सन्ति मूल्याङ्कनस्य पुनर्गठनं, तथा च सूचीकृतकम्पनीनां गुणवत्तां, दक्षतां, उत्कृष्टतां च सुधारयितुम्, अधिग्रहणं, पुनर्गठनं च कर्तुं प्रोत्साहयति। मे-मासात् आरभ्य ए-शेयर-कम्पनीभिः घोषितानां विलयनानाम् अधिग्रहणानां च पुनर्गठनानां च संख्या मासे मासे वर्धिता अस्ति तेषु प्रतिभूति-उद्योगे विलयः अधिग्रहणं च "ए-सहितं ए-विलयम्" इति प्रकरणाः बहुधा प्रकटिताः सन्ति

साक्षात्कारे विशेषज्ञाः अवदन् यत् एम एण्ड ए तथा पुनर्गठनविपण्ये अद्यतनकाले क्रियाकलापस्य वृद्धिः नीतिसमर्थनस्य प्रोत्साहनस्य च कारणेन अस्ति, तथैव विपण्यमागधायां पुनः उत्थानस्य, निवेशकानां विश्वासस्य च वर्धनेन च। अग्रिमे चरणे m&a तथा पुनर्गठन-विपण्यं निरन्तरं वर्धयिष्यति इति अपेक्षा अस्ति, तथा च प्रौद्योगिकी-नवीनता, राज्यस्वामित्वयुक्त-उद्यम-सुधारः, सीमापारं m&a इत्यादिषु क्षेत्रेषु m&a वर्धते |. तदतिरिक्तं कम्पनीनां गुणवत्तां निवेशमूल्यं च सुधारयितुम् विलयस्य अधिग्रहणस्य च अनन्तरं संसाधनसमायोजनं तथा समन्वयप्रभावं प्रति अधिकं ध्यानं दास्यन्ति।

नीतिप्रोत्साहनम्
एम एण्ड ए पुनर्गठनविपणनं च उत्थापयति

अस्मिन् वर्षे एप्रिलमासे प्रकाशितस्य नूतनस्य "राष्ट्रस्य नवलेखानां" प्रस्तावः अस्ति यत् "सूचीकृतकम्पनीः स्वमुख्यव्यापारेषु ध्यानं दत्तुं प्रोत्साहयन्तु तथा च विकासस्य गुणवत्तां सुधारयितुम् विलयः, अधिग्रहणं, पुनर्गठनं, इक्विटीप्रोत्साहनं इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगं कुर्वन्ति" इति ततः परं m&a, पुनर्गठन-विपण्यं क्रमेण उत्थापितम् अस्ति । फ्लश-आइफिण्ड-संस्थायाः आँकडानुसारं मे-मासतः अगस्त-मासपर्यन्तं ए-शेयर-कम्पनीभिः प्रकटितानां विलयानां अधिग्रहणानां पुनर्गठनानां च संख्या क्रमशः ३६२, ४३५, ४४८, ६२९ च आसीत् ., १४ आदेशाः च, उभयम् अपि मासे मासे वर्धमानम्।

बाजारप्रतिभागिनां मते m&a पुनर्गठनस्य च पुनरुत्थानस्य कारणं नीतिप्रोत्साहनं, विपण्यवातावरणं सुदृढं, माङ्गं वर्धितं, निवेशकानां विश्वासः च वर्धते

सर्वप्रथमं नीतिदृष्ट्या गतवर्षात् आरभ्य चीनप्रतिभूतिनियामकआयोगेन विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च सुधारः तीव्रः कृतः, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यस्य सक्रियीकरणाय बहुविधाः उपायाः कृताः च। अस्मिन् वर्षे आरम्भात् विलयस्य, अधिग्रहणस्य च वातावरणस्य अधिकं अनुकूलनार्थं नवीनाः "नवराष्ट्रीयलेखाः", "वैज्ञानिकप्रौद्योगिकीनवाचारस्य सेवायै षोडश उपायाः" तथा च "विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य अष्टलेखाः" विमोचिताः सन्ति पुनर्गठनानि च। एतेषु अन्तर्भवन्ति: पुनर्गठनमूल्याङ्कनस्य समावेशीतायां सुधारः, तृतीयपक्षपुनर्गठने कार्यप्रदर्शनप्रतिबद्धतासु सहमतिः भवेत् वा इति विषये स्वतन्त्रवार्तालापेषु द्वयोः पक्षयोः समर्थनं, सूचीकृतकम्पनीनां मध्ये विलयस्य अधिग्रहणस्य च समर्थनं, दिशात्मकपरिवर्तनीयबाण्डपुनर्गठनस्य नियमानाम् घोषणा, "लघुराशिः" इत्यत्र सुधारः पुनर्गठनार्थं च द्रुततरं" तन्त्रम्, तथा च निर्गमनकालस्य विस्तारः। स्टॉक पुनर्गठनार्थं वित्तीयसूचनायाः वैधता अवधिः, प्रमुखकोरप्रौद्योगिकीसंशोधनं कुर्वतीनां "कठोरप्रौद्योगिकी"कम्पनीनां विलयानां, अधिग्रहणानां पुनर्गठनानां च कृते "हरितचैनलम्" स्थापयति, सुधारयति च, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं उच्च-गुणवत्तायुक्तानि अलाभकारी-"कठिन-प्रौद्योगिकी"-कम्पनीः प्राप्तुं, तथा च औद्योगिकशृङ्खलायाः उपरि अधः च विलय-अधिग्रहण-एकीकरणं कर्तुं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां समर्थनं करोति इत्यादि

नानकाई विश्वविद्यालयस्य वित्तीयविकाससंस्थायाः डीनः तियान लिहुई इत्यनेन प्रतिभूतिदैनिकस्य संवाददात्रे उक्तं यत् नूतनाः "नवराष्ट्रीयविनियमाः" सूचीबद्धकम्पनीभ्यः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन विकासस्य गुणवत्तायां सुधारं कर्तुं प्रोत्साहयन्ति, तथा च तीव्रताम् वर्धयितुं प्रस्तावम् अकरोत् विलयस्य, अधिग्रहणस्य, पुनर्गठनसुधारस्य च विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यं सक्रियं कर्तुं। तस्मिन् एव काले नियामकप्राधिकारिभिः विपण्यस्य कृते उत्तमं नीतिवातावरणं प्रदातुं अनेकाः समर्थकनीतयः प्रवर्तन्ते ।

द्वितीयं, विपण्यवातावरणं सुदृढं जातम्, माङ्गल्यं च उत्थापितम्। केन्द्रीयवित्तविश्वविद्यालयस्य पूंजीबाजारनिरीक्षणसुधारसंशोधनकेन्द्रस्य उपनिदेशकः ली जिओः प्रतिभूतिदैनिकस्य संवाददात्रे अवदत् यत् वैश्विक अर्थव्यवस्थायाः क्रमिकपुनरुत्थानेन सह घरेलु अर्थव्यवस्थायाः निरन्तरं वृद्ध्या च विपण्यवातावरणं भवति अधिकं मैत्रीपूर्णं जातम् अस्ति तथा च निगमस्य लाभप्रदतायां सुधारः अभवत्, येन विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अवसराः प्रदत्ताः सन्ति।

गैलेक्सी सिक्योरिटीजस्य मुख्यरणनीतिविश्लेषकः याङ्ग चाओ इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् औद्योगिकविकासस्य आवश्यकतानां कारणात् अधिकानि सूचीकृतानि कम्पनयः संसाधनसमायोजनं, विपण्यविस्तारं च प्राप्तुं स्वस्य कोरं च वर्धयितुं विलयस्य अधिग्रहणस्य च अवसरान् अन्विषन्ति स्पर्धा । तदतिरिक्तं एम एण्ड ए निर्गमनस्य अपेक्षाः महतीं वर्धिताः, येन एम एण्ड ए तथा पुनर्गठनविपण्यस्य अधिकविस्तारः अपि अभवत्

अन्ते निवेशकानां विश्वासः वर्धते । ली जिओ इत्यनेन उक्तं यत् मार्केट्-पुनरुत्थानस्य नीतिसमर्थनेन च निवेशकानां विश्वासः एम एण्ड ए पुनर्गठन-बाजारे च क्रमेण वर्धितः, धनस्य प्रवाहः च आरब्धः, येन मार्केट्-क्रियाकलापः अधिकं प्रवर्धितः अस्ति

बहुधा प्रकाशयति
प्रतिभूतिसंस्थानां विलयः अधिग्रहणं च, “a merges with a”, बहुधा भवति

उद्योगस्य दृष्ट्या मे-मासात् आरभ्य औषध-जैविक-पर्यावरण-संरक्षण-यन्त्र-उपकरण-विद्युत्-उपकरण-उद्योगैः प्रमुख-सम्पत्त्याः पुनर्गठनस्य अधिकसङ्ख्यायाः घोषणा कृता अस्ति

अस्मिन् विषये तियान लिहुई इत्यनेन उक्तं यत् औषध-जैविक-उद्योगः पर्यावरणसंरक्षण-उद्योगे उच्च-प्रौद्योगिकी-सामग्रीणां, नवीनतायाः निरन्तर-माङ्गल्याः च कारणेन विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च सदैव उष्णक्षेत्रं भवति पर्यावरणसंरक्षणं हरितविकासं च, सम्बन्धितकम्पनयः विलयस्य अधिग्रहणस्य च पुनर्गठनस्य माध्यमेन सुधारं कृतवन्तः तकनीकीस्तरः तथा च विपण्यप्रतिस्पर्धा विनिर्माणउद्योगस्य महत्त्वपूर्णभागत्वेन, यांत्रिकसाधनानाम्, विद्युत्साधनानाम् उद्योगाः विलयस्य, अधिग्रहणस्य च माध्यमेन प्रौद्योगिकीय उन्नयनं, बाजारविस्तारं च प्रवर्धयन्ति तथा विनिर्माणउद्योगस्य उन्नयनं बुद्धिमान् विनिर्माणविकासं च प्रवर्तयितुं पुनर्गठनं।

"यथा यथा मार्केट् प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा च प्रौद्योगिकी पुनरावर्तनीयरूपेण अद्यतनं भवति तथा तथा एतेषु उद्योगेषु कम्पनीनां संसाधनानाम् एकीकरणस्य आवश्यकता वर्तते तथा च विलयस्य अधिग्रहणस्य च माध्यमेन औद्योगिकं उन्नयनं प्राप्तुं आवश्यकता वर्तते। उदाहरणार्थं प्रमुखाः औषधकम्पनयः अनुसंधानविकाससंसाधनानाम् एकीकरणेन प्रमुखतांत्रिकसमस्यानां निवारणे ध्यानं दातुं शक्नुवन्ति" इति याङ्ग चाओ अवदत्।

अस्मिन् वर्षे "a merges with a" इति बहुधा प्रादुर्भूतम् । जुलैमासे गुआङ्गडोङ्ग होङ्गडा इत्यनेन प्रमुखा सम्पत्तिपुनर्गठनयोजना प्रकाशिता, यत्र शङ्घाई ज़ुएफेङ्ग प्रौद्योगिक्याः २१% इक्विटी २.२ अरब युआन् कृते अधिग्रहणस्य योजना कृता, तस्य नियन्त्रणभागधारकः भूत्वा, झिन्जियाङ्गनगरे सामरिकविन्यासस्य विस्तारः कृतः, द्रुतप्रदर्शनवृद्धिः च प्राप्ता अगस्तमासे चीनसंसाधनसन्जिउ इत्यनेन प्रमुखा सम्पत्तिपुनर्गठनयोजना प्रकाशिता, यत्र शङ्घाई-सूचीकृतकम्पन्योः तास्ली इत्यस्य इक्विटीं प्राप्तुं ६.२ अरब युआन् व्ययस्य योजना अस्ति कार्यप्रदर्शनस्य लक्ष्याणि प्राप्तुं, तथा च पारम्परिक चीनीयचिकित्सा उद्योगशृङ्खलायां श्रृङ्खलां अधिकं सुदृढां कर्तुं विस्तारयितुं च।

तदतिरिक्तं, नवीनाः "नवराष्ट्रीयलेखाः" विलयन, अधिग्रहण, पुनर्गठन, संगठनात्मकनवाचार इत्यादीनां माध्यमेन अग्रणीसंस्थानां मूलप्रतिस्पर्धां वर्धयितुं समर्थनं कर्तुं प्रस्तावन्ति। नीतिभिः प्रोत्साहिताः प्रतिभूतिसंस्थाभिः विलयः, अधिग्रहणं च वर्धमानाः सन्ति । ८ अगस्त दिनाङ्के गुओलियन सिक्योरिटीज इत्यनेन ए शेयर्स् निर्गमनद्वारा मिन्शेङ्ग सिक्योरिटीज इत्यस्य नियन्त्रणभागित्वं क्रेतुं योजना कृता इति घोषितम्; % भागाः ।

विपण्यप्रतिभागिनः अपेक्षन्ते यत् अग्रिमपदे एम एण्ड ए पुनर्गठनविपण्यस्य च गतिविधिः निरन्तरं वर्धते। ली जिओ इत्यनेन उक्तं यत् नीतिसमर्थनस्य, उन्नतबाजारवातावरणस्य, उच्चउद्योगवृद्धेः च पृष्ठभूमितः एम एण्ड ए, पुनर्गठनक्रियाकलापाः सक्रियरूपेण तिष्ठन्ति इति अपेक्षा अस्ति। विशेषतः उच्चप्रौद्योगिकी, नवीनशक्तिः, जैवचिकित्सा इत्यादिषु उदयमानेषु उद्योगेषु विलयः, अधिग्रहणं च उद्यमानाम् तीव्रगत्या विकासस्य महत्त्वपूर्णः मार्गः भविष्यति यथा यथा नियामकनीतिषु निरन्तरं सुधारः भवति तथा च विपण्यतन्त्राणि क्रमेण परिपक्वानि भवन्ति तथा तथा विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च गुणवत्तायां अधिकं सुधारः भविष्यति विलयस्य अधिग्रहणस्य च यथार्थमूल्यं साक्षात्कर्तुं उद्यमाः विलयस्य अधिग्रहणस्य च अनन्तरं संसाधनसमायोजनं समन्वयप्रभावं च अधिकं ध्यानं दास्यन्ति।

याङ्ग चाओ इत्यनेन उक्तं यत् नियामकनीतीनां समर्थनेन औद्योगिकविकासस्य प्रवर्धनेन च एम एण्ड ए पुनर्गठनविपण्यं च अधिकं विस्तारं प्राप्तुं शक्नोति। सर्वप्रथमं सूचीकृतकम्पनीनां विलयनं अधिग्रहणं च पुनर्गठनं च उद्योगशृङ्खलायाः उपरितः अधः च क्षैतिजविलयस्य अधिग्रहणस्य वा ऊर्ध्वाधरविलयस्य अधिग्रहणस्य च माध्यमेन, संसाधनसमायोजनं समन्वयं च प्राप्तुं उद्योगे एव पुनः आगमिष्यति। द्वितीयं, कठिनप्रौद्योगिक्याः सामरिक-उदयमान-उद्योगानाम् च क्षेत्रे m&a तथा पुनर्गठन-प्रकरणाः वर्धन्ते इति अपेक्षा अस्ति यत् उद्यमानाम् "कठिन-प्रौद्योगिकी"-गुणान् वर्धयिष्यति तथा च "अटित"-प्रौद्योगिकीषु सफलतां शीघ्रं कर्तुं साहाय्यं करोति |. तस्मिन् एव काले राज्यस्वामित्वयुक्ताः उद्यमाः अपि एम एण्ड ए तथा पुनर्गठनविपण्ये महत्त्वपूर्णाः खिलाडयः भविष्यन्ति इति अपेक्षा अस्ति, येन राज्यस्वामित्वयुक्ताः उद्यमाः उत्तमाः, बृहत्तराः, सशक्ताः च भवितुं साहाय्यं करिष्यन्ति।

तियान लिहुई इत्यनेन उक्तं यत् अग्रिमे चरणे एम एण्ड ए तथा पुनर्गठनबाजारः चत्वारि प्रमुखाणि प्रवृत्तयः दर्शयिष्यति : अधिका सक्रियता, उत्कृष्टाः राज्यस्वामित्वयुक्ताः उद्यमाः, उद्योगस्य एकीकरणं तथा च सीमापारविलयस्य अधिग्रहणस्य च वृद्धिः। प्रथमं, यथा यथा सुधारः गभीरः भवति तथा तथा सूचीकृतकम्पनीनां विलयः, अधिग्रहणं, पुनर्गठनक्रियाकलापाः च अधिकं सक्रियताम् आप्नुयुः। द्वितीयं, राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारः निरन्तरं गहनः भविष्यति, तथा च राज्यस्वामित्वयुक्तानां सम्पत्तिपृष्ठभूमियुक्ताः उद्यमाः विलयेषु अधिग्रहणेषु च महत्त्वपूर्णां भूमिकां निर्वहन्ति, विशेषतः औद्योगिकसंरचनासमायोजनस्य प्रवर्धने संसाधनविनियोगस्य अनुकूलने च। तृतीयम्, घरेलु-विदेशीय-औद्योगिक-वातावरणे परिवर्तनेन सह, उद्योगस्य अन्तः एकीकरणं अधिकं त्वरितं भविष्यति, येन योग्यतमस्य औद्योगिक-उन्नयनस्य च अस्तित्वं प्राप्तुं शक्यते |. अन्ते सीमापारविलयनं अधिग्रहणं च एम एण्ड ए तथा पुनर्गठनविपण्ये महत्त्वपूर्णा प्रवृत्तिः भविष्यति, तथा च कम्पनयः विदेशेषु विलयस्य अधिग्रहणस्य च माध्यमेन उन्नतप्रौद्योगिकीः, ब्राण्ड्, विपण्यसंसाधनं च अधिगमिष्यन्ति।

चित्र |

उत्पादन |.. झोउ वेनरुई

समीक्षा | सु शियुः

सम्पादयतु | यान लिलियाङ

अन्तिम निर्णय | झाओ ज़ुएयी


प्रतिवेदन/प्रतिक्रिया