समाचारं

सेप्टेम्बरमासस्य चलच्चित्रम्|अत्र बहवः नवीनाः चलच्चित्राः सन्ति, तेषु अधिकांशः मध्यशरदमहोत्सवकालस्य अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासः सर्वदा विपण्यप्रदर्शनस्य दृष्ट्या तुल्यकालिकः ऋतुः अस्ति, अधुना एव ग्रीष्मकालस्य रोमाञ्चः अनुभवितः, आगामिराष्ट्रीयदिवसस्य ऋतुस्य कृते अपि शक्तिसङ्ग्रहः आवश्यकः अस्ति
अस्मिन् सेप्टेम्बरमासे सिनेमागृहेषु बहवः नूतनाः चलच्चित्राः ध्यानयोग्याः न सन्ति, परन्तु विषयाः अद्यापि विस्तृताः सन्ति तथा च विधाः समृद्धाः सन्ति इतिहासः, सस्पेन्सः, नाटकं, हास्यं, विज्ञानकथा इत्यादयः क्षेत्राणि प्रेक्षकाणां दर्शनस्य आवश्यकतां पूरयितुं शक्नुवन्ति।
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य पृष्ठतः अज्ञातं ऐतिहासिकं सत्यं उद्धारयितुं भवन्तः वृत्तचित्रेण सह अन्तरिक्षं गहनसमुद्रं च गन्तुं शक्नुवन्ति, तथा च "द वाण्डरिंग् अर्थ् २: एडवेञ्चर् अगेन्" इत्यनेन चीनस्य विज्ञानकथामाइलस्टोन्स् इत्यस्य रहस्यं अन्वेष्टुं शक्नुवन्ति also follow xiao yang and song jia in "wish you" "यू आर हैप्पी" इत्यस्मिन् तलाकस्य शीतलन-कालस्य संघर्षं अनुभवन्तु, ततः "dtermination to run away" इत्यस्मिन् चाची सु इत्यस्याः अर्थं पुनः प्राप्तुं नूतनयात्रायां अनुसरणं कुर्वन्तु life you can watch the new generation's "pleasant" screen practice skills in "बृहत् दृश्यम्" हास्यचलच्चित्रेषु कीदृशानि नवीनतानि आश्चर्यं च आनयिष्यति? किआओ शान्, मा ली च इत्यादयः हास्यकलाकाराः सिनेमागृहेषु अवतरन्ति, मानवाः च यन्त्राणां कल्पना भिन्न-भिन्न-चित्रकला-शैल्याः विस्तृता अस्ति, ते च सर्वे पर्दायां तमाशाः साहसिकाः च सन्ति मासस्य अन्ते "संकटमार्गः" "सुरक्षा" च राष्ट्रियदिवसस्य चलच्चित्रे प्रथमवारं पदार्पणं करिष्यन्ति, तथा च ते पूर्वमेव अधिकानि आगामिनि ब्लॉकबस्टर-चलच्चित्रेषु सज्जतां कुर्वन्ति to attract good ideas.
यद्यपि नूतनानां चलच्चित्राणां संख्या अल्पा नास्ति तथापि अधिकांशं चलच्चित्रं १५ सेप्टेम्बर् दिनाङ्के मध्यशरदमहोत्सवस्य अवकाशकाले प्रदर्शितं भवति इति भाति यत् चलच्चित्रेषु "पुनर्मिलनस्य" कृते अपि स्पर्धा कर्तव्या भवति, येन सम्पूर्णे नूतनानां चलच्चित्राणां वितरणं भवति सेप्टेम्बरमासः किञ्चित् असन्तुलितः। अल्पावकाशकाले सिनेमागृहेषु चलच्चित्रस्य समयसूचनाः विशेषतया सजीवाः भवन्ति तथा च प्रेक्षकाणां कृते विकल्पानां धनं आनयन्ति तथापि अतिसङ्ख्यायुक्तः कार्यक्रमः केषाञ्चन चलच्चित्रेषु पर्याप्तं ध्यानं न प्राप्नुयात् इति अनिवार्यतया वर्तमानपरिस्थितौ यत्र मार्केट् पाई पर्याप्तं विशालं नास्ति , many चलच्चित्रं विकल्पेषु मग्नस्य जोखिमं प्राप्नोति।
अतः निम्नलिखित चलचित्रसूची भवतः गृहकार्यं कर्तुं साहाय्यं करिष्यति इति आशासे यत् एतानि उत्तमचलच्चित्राणि न त्यजन्ति।
"लिस्बन् मारू-नद्याः डुबनम्" ।
निर्देशकः फाङ्ग ली
विमोचनतिथिः ६ सितम्बर
सामग्रीपरिचयः : १९४२ तमे वर्षे अक्टोबर्-मासे जापानीसेनायात्री-मालवाहक-जहाजं "लिस्बन्-मारु"-इत्येतत् १८००-तमेभ्यः अधिकेभ्यः ब्रिटिश-युद्धबन्दीनां कृते हाङ्गकाङ्ग-नगरात् पुनः जापान-देशं प्रति अनुरक्षणं कृतवती the waters near zhoushan.चीनी मत्स्यजीविनः स्वस्य सुरक्षां न कृत्वा नौकायानं कृतवन्तः नौका ३८४ ब्रिटिशयुद्धबन्दीनां उद्धारं कृतवती । वृत्तचित्रं डुबन्तस्य जहाजस्य अन्वेषणेन स्थानेन च आरभ्यते, एतत् ऐतिहासिकं घटनां बहिः आनयति अस्मिन् समुद्रे डुबन्तस्य "लिस्बन् मारू" इत्यस्य दृश्यस्य पुनर्स्थापनार्थं विशेषप्रभावानाम्, एनिमेशनस्य च उपयोगः भवति
मुख्यविषयाणि: "यदा जहाजः समुद्रस्य तलपर्यन्तं डुबति, यदा कश्चन व्यक्तिः रहस्यं भवति" इति वाक्येन निर्माता फाङ्ग लिझेन् केवलं अल्पज्ञातकथायाः यथार्थतया पुनर्स्थापनार्थं स्वस्य जेबं रिक्तं कृत्वा ८ वर्षाणि व्यतीतवान् द्वितीयविश्वयुद्धस्य इतिहासः । शङ्घाई-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवेन एतत् वृत्तचित्रं प्रशंसितं अस्ति, इतिहासस्य मौनं जागरयिष्यति इति आशास्ति ।
"अनुचितं किमपि मा वद"।
निर्देशकः जेम्स् वाटकिन्सः
अभिनयः : जेम्स् मेक्एवोय, मैकेन्जी डेविस्, स्कूट् मेक्नेरी
विमोचनतिथिः १४ सितम्बर
सामग्रीपरिचयः : तस्यैव नामस्य डेनिश-चलच्चित्रस्य पुनर्निर्माणं, एतत् एकस्य अमेरिकन-परिवारस्य कथां कथयति यत् अवकाशे एकं आकर्षकं ब्रिटिश-परिवारं मिलितवान् उत्तरः पूर्वान् स्वस्य रमणीय-सुन्दर-मनोरे सप्ताहान्तं व्यतीतुं आमन्त्रितवान्, परन्तु किम् आसीत् मूलतः स्वप्नस्य अवकाशः अभवत्... मनोवैज्ञानिकः दुःस्वप्नः।
मुख्यविषयाणि : एकस्य क्लासिकस्य पुनर्निर्माणं, सस्पेन्स-रोमाञ्चकतत्त्वैः परिपूर्णं, रोमाञ्चकं वातावरणं च यस्मिन् मानवीयविचाराः अपि सन्ति।
"पलायनस्य निश्चयः" ।
निर्देशकः यिन लिचुआन्
अभिनयः : योंग मेई, जियांग वू, वू कियान, झांग बेन्यू
विमोचनतिथिः १५ सितम्बर
सामग्रीपरिचयः : ५० वर्षीयायाः मातुलस्य स्वयमेव वाहनचालनस्य यात्रायाः कथायाः रूपान्तरितम्। निर्दोषायाः ली होङ्ग् (योङ्गमेई इत्यनेन अभिनीता) इत्यस्याः जीवने बहवः स्वप्नाः अभवन्, यथा १८ वर्षीयायाः महाविद्यालयस्य विषये स्वप्नं दृष्टवती, २५ वर्षीयायाः प्रेम्णः, ४५ वर्षीयायाः दूरयात्रा च, तथापि जीवने विविधाः अनुभवाः अभवन् तस्याः नित्यं अन्येषां कृते मार्गं कृत्वा भारं वहति । आध्यात्मिकयातनाम् अनुभवित्वा ली हाङ्गः बाधाभ्यः मुक्तः, यथार्थतया स्वस्य एव जीवनं साधयितुं, स्वजीवनं वीरतया जीवितुं च निश्चिता अस्ति
मुख्यविषयाणि : सत्यकथा, महिलादृष्टिकोणः। पूर्व एशियायाः महिलानां दुर्दशां प्रतिध्वनितम् अस्ति, तथा च, अर्धशरदमहोत्सवस्य समये अर्धं जीवनं परिश्रमं कृतवन्तः मातापितृभिः सह परिवाराणां कृते द्रष्टुं उपयुक्तम् अस्ति
"भवतः सुखं कामयामि!" 》 ९.
निर्देशकः काङ्ग बो
अभिनयः : जिओ याङ्ग, गीत जिया, नी दाहोङ्ग, वू युए
विमोचनतिथिः १५ सितम्बर
सामग्रीपरिचयः : चलच्चित्रे लुओ यु (जिओ याङ्ग इत्यनेन अभिनीतः) तथा बाई हुई (सोङ्ग जिया इत्यनेन अभिनीतः) इत्येतयोः कथा कथ्यते, ये तलाकस्य शीतलीकरणकाले वकिलाः वैद्याः च इति रूपेण कठिनप्रकरणे सम्बद्धाः सन्ति यथा यथा तलाकः, मुकदमा च प्रगच्छति स्म, तथैव विवाहस्य जीवनस्य च विषये नूतना अवगमनं जातम् । तस्मिन् एव काले चलच्चित्रे त्रयाणां परिवारानां कथाः अपि आरम्भबिन्दुरूपेण उपयुज्यन्ते येषां परिवारानां जीवने गुप्तवेदना दृश्यते येषां एकमात्रं बालकं त्यक्तम् यथा, किन् ज़ियुआन् नामकः पिता यः स्वस्य एकमात्रं बालकं त्यक्तवान् नी दाहोङ्ग इत्यनेन, सर्वविधजीवनस्य त्रिपुस्तकानां भावान् दर्शयन् विलम्बेन रात्रौ मृतपुत्रस्य आकांक्षां दमनं कर्तुं न शक्नोति।
मुख्यविषयाणि : "तलाकस्य शीतलीकरणकालस्य" वास्तविकतायाः अनुसरणं कृत्वा विवाहस्य जीवनस्य च सम्बन्धस्य अन्वेषणं कृत्वा "प्रेम एण्ड् डेटिंग्" तथा "माय सिस्टर" इत्येतयोः पटकथालेखकः यू जिओयिंग् आधुनिकपरिवारानाम् विविधतायाः जटिलतायाः च विषये लिखति।
"बृहत् दृश्य" .
निर्देशक : ली जी
अभिनयः : वांग तियानफाङ्ग, मा ज़ुडोंग, गुआन यू
विमोचनतिथिः १५ सितम्बर
सामग्रीपरिचयः : इतिहासस्य सर्वाधिकशक्तिशाली युद्धचलच्चित्रं दक्षिणप्रशान्तसागरस्य एकस्मिन् द्वीपे पूर्णरूपेण चलच्चित्रं क्रियते यदा बृहत्दृश्यानां अन्तिमसमूहस्य चलच्चित्रीकरणं भवति तदा अहंकारी दबंगः च शीर्षतारकः वास्तवतः एकस्मिन् माइनक्षेत्रे पदानि स्थापयित्वा आकस्मिकतया एकं loose hair" भूमिबाणाः, यदि भवन्तः पादौ मुञ्चन्ति तर्हि खानिः विस्फोटयिष्यन्ति। बृहत् तारकस्य जीवनं एकेन सूत्रेण लम्बते कदापि स्थितिः अधिकाधिकं नियन्त्रणात् बहिः करोति।
किं द्रष्टव्यम् : "वार्षिकहास्यप्रतियोगितायाः" बहिः आगताः नूतनाः हास्यकलाकाराः "आपदाहास्यचलच्चित्रं" निर्मान्ति, यत् "द वार्षिकपक्षः न स्थगितुं शक्नोति!" "" इत्यस्य सफलता, अथवा हास्यचलच्चित्रनिर्माणस्य "आपदः" इति बृहत्पर्दे वक्ष्यति।
"द वाण्डरिंग् अर्थ् २: अन्यत् साहसिकम्" ।
निर्देशकः गुओ सिवेन्
अभिनयः : फैन गुओ, वू जिंग, एण्डी लौ, ली xuejian, शा यी, निंग ली, वांग झी, झू यान मंजी
विमोचनतिथिः १५ सितम्बर
सामग्रीपरिचयः : प्रथमवारं "द वाण्डरिंग् अर्थ् २" इति चलच्चित्रस्य पर्दापृष्ठस्य चुनौतीं प्रकाशयितुं नूतनदृष्टिकोणस्य नूतनसामग्रीयाश्च उपयोगेन, चलच्चित्रस्य औद्योगीकरणस्य अन्वेषणे तस्य पर्दापृष्ठस्य कथां कथयन्, प्रेरणासाझेदारी for the "wandering earth world view" and "science fiction concept setting", and विशालचलच्चित्रदबावस्य अधीनं निर्माणदलस्य प्रयत्नद्वारा ते चीनीयविज्ञानकथासाहित्यस्य विकासप्रक्रियायाः समीक्षां कृतवन्तः यत् तेषां बहुभिः वैज्ञानिकैः, विज्ञानकथाविद्वानैः, तथा च... लेखकाः ।
मुख्यविषयाणि : "ब्रेकिंग बैड्" इत्यस्य प्रशंसकानां कृते अवश्यं द्रष्टव्यम् । तस्मिन् एव काले "the wandering earth 2" इत्यस्य 3d पुनः विमोचनेन सह एकत्र गृहीतस्य प्रभावः उत्तमः भविष्यति ।
"सर्व शङ्किताः" ।
निर्देशकः फू ज़ुआन्
अभिनयः : जिओ शेनयांग्, किन हैलु, वांग ज़ीयी, काओ एन्की, जिन् मेन्यांग्जी, डोंग चांग
विमोचनतिथिः १५ सितम्बर
सामग्रीपरिचयः : प्रसिद्धस्य सस्पेन्स रहस्यलेखकस्य ओयामा सेइचिरो इत्यस्य समाननामस्य उपन्यासस्य आधारेण, एतत् एकं जटिलं रहस्यं कथयति यत् "पञ्चशाखाः" b&b इत्यत्र घटितम्। नायकः अवकाशे स्थितः पुलिसकर्मचारी अस्ति यः एकस्मिन् बी एण्ड बी-गृहे जासूस-उपन्यासकारं मेङ्ग-झू, निराश्रय-पुरुषः, पियानोवादकः इत्यादीन् मिलति सर्वे शङ्किताः भवन्ति तस्मिन् एव काले ते सर्वे सत्यं अन्वेष्टुं जासूसस्य भूमिकां कर्तुं प्रयतन्ते स्म, सम्पूर्णं बी एण्ड बी च प्रबल रहस्यमयवातावरणे आच्छादितम् आसीत्
मुख्यविषयाणि : ओयामा सेइचिरो इत्यस्य बहुविपर्ययमस्तिष्कदहनशैली एकः दृढः आधारः अस्ति, अपि च हास्यतत्त्वैः आशीर्वादितः अस्ति यत् एतत् अन्यत् "प्रसिद्धं" चलच्चित्रं भवितुम् अर्हति।
"प्रतिशोधः शर्मः" ।
निर्देशकः यु गुआंगयी, यू किउशी
अभिनयः : किआओ शान, मा ली, लियू यिटी, बाओ बेयर, झाओ लोंगहाओ
विमोचनतिथिः १५ सितम्बर
सामग्रीपरिचयः : १५ वर्षपूर्वं एकदा रात्रौ एकेन कारदुर्घटनेन मालिकस्य (कियाओ शान् इत्यनेन अभिनीतः) जीवनं परिवर्तितम् द्वितीयः बालकः (लियू यिटी इत्यनेन अभिनीतः) बॉसस्य कायरतायाः कारणात् विकलाङ्गः अभवत्, दुर्घटनायां सम्बद्धं कारं च... परिभ्रंशति। पञ्चदशवर्षेभ्यः अनन्तरं मालिकः ज्ञायते यत् तस्य बाल्यकाले प्रियः जिन् यान् (मा ली इत्यनेन अभिनीतः), तस्याः पतिः माओ यी (झाओ लोङ्गहाओ इत्यनेन अभिनीतः), ट्रकचालकः सी लिआङ्गजी (बाओ बेयर इत्यनेन अभिनीतः) च सर्वे अपराधिभिः सह सम्बद्धाः सन्ति, तथा च अपराधिनां पृष्ठतः वस्तुतः किमपि अस्ति गुप्तं "गैस-क्षुधार्तानां" गुण्डानां समूहः अस्ति। न्यायाय, कुलस्नेहाय च ज्येष्ठः पुत्रः अनुजस्य न्यायार्थम् एकः एव प्रतिशोधमार्गं प्रविशति ।
किं द्रष्टव्यम् : अन्यत् ईशान्य-हास्य-चलच्चित्रं "यदा एकः पक्षः विपत्तौ भवति तदा सर्वतः कष्टं जनयति" इति विचित्रं मेलनं बहु हास्यं जनयति
"वन्य रोबोट" .
निर्देशकः क्रिस सैण्डर्स्
अभिनय (स्वर): लुपिता न्योङ्ग'ओ, पेड्रो पास्कल, किट कोनर
विमोचनतिथिः २० सितम्बर
सामग्रीपरिचयः : rozzum 7134 (संक्षेपेण "roz") इति रोबोट् भविष्यस्य नगरानां कृते डिजाइनं कृतम् अस्ति, परन्तु आकस्मिकतया मरुभूमिद्वीपं प्रति प्रवाहितः । कठोरपर्यावरणस्य, वैरिणः वन्यजीवानां च सम्मुखीभूय रोज् द्वीपस्य पारिस्थितिकीतन्त्रे समावेशं कर्तुं शिक्षितुम् अर्हति यदा सा किञ्चित् धूसरं हंसं मिलित्वा तस्य "माता" भवति तदा सा क्रमेण अस्मिन् निर्जनद्वीपे स्वस्यत्वस्य भावः प्राप्नोति, यात्रां च आरभते प्रेमविषये आध्यात्मिककथा।
किं द्रष्टव्यम् : "how to train your dragon" तथा "the croods" इत्येतयोः निर्देशकेन निर्देशितेन पीटर ब्राउन इत्यस्य सर्वाधिकविक्रयितपुस्तकात् रूपान्तरितम्, अस्य विषयः परिकथाभिः वेष्टितः उष्णः विषयः अस्ति, यन्त्राणां भविष्यस्य भावः , प्रेमवृद्धेः च शाश्वतविषयः।
"परिवर्तकाः : उत्पत्तिः" ।
निर्देशकः जोश कूली
अभिनयः (स्वरः): क्रिस हेम्सवर्थः, ब्रायन टायरी हेनरी, स्कारलेट् जोहानसनः
विमोचनतिथिः २७ सितम्बर
सामग्रीपरिचयः : कथा ट्रांसफॉर्मरस्य गृहग्रहे साइबर्ट्रोन् इत्यत्र भवति, यत्र ट्रांसफॉर्मर्-जनानाम् युवानां विषये केन्द्रितं भवति, अत्र ऑटोबॉट्-नेतृणां ऑप्टिमस-प्राइमस्य, डिसेप्टिकन्-नेतृणां च मेगाट्रॉन्-इत्यस्य च भ्रातृभ्रातृभ्यः शत्रुभ्यः कथं परिवर्तनं न जातम् इति च कथ्यते ।
मुख्यविषयाणि: विगत 40 वर्षेषु "transformers" श्रृङ्खलायां प्रथमं एनिमेटेड् चलच्चित्रं, "cybertron युगे पुनरागमनं", अत्यन्तं शीतलं cg उत्पादनस्य उपयोगेन नूतनं transformers ब्रह्माण्डं प्रस्तुतं कर्तुं।
"संकटमार्गः" ।
निर्देशकः पेङ्ग शुन
अभिनयः : एण्डी लौ, झाङ्ग ज़िफेङ्ग, क्यू चुक्सियाओ
विमोचनतिथिः ३० सितम्बर
सामग्रीपरिचयः : ए३८० इति विश्वस्य बृहत्तमं त्रिमहलाविलासितायात्रीविमानं तस्य प्रथमविमानयाने गुण्डैः अपहृतम् आसीत् अन्तर्राष्ट्रीयसुरक्षाविशेषज्ञः गाओ हाओजुन् (एण्डी लौ इत्यनेन अभिनीतः) अग्रे गत्वा स्वपुत्री क्षियाओजुन् (झाङ्ग ज़िफेङ्ग इत्यनेन अभिनीतः) इत्यनेन सह हस्तं मिलितवान् ) १०,००० मीटर् ऊर्ध्वतायां अपहरणकर्तृणां विरुद्धं युद्धं कर्तुं ।
मुख्यविषयाणि : ए३८० विमानस्य १:१ वास्तविकजीवनस्य त्रिमहला-आन्तरिक-केबिनस्य निर्माणार्थं प्रायः ३० कोटि-युआन्-रूप्यकाणि व्ययितानि, येन प्रेक्षकाः वायुतले १०,००० मीटर्-पर्यन्तं रोमाञ्चकारी-जीवित-यात्रायाः अनुभवं कृतवन्तः
"सुरक्षितप्रवेशः निर्गमश्च" ।
निर्देशकः लियू जियांगजियांग
अभिनयः : जिओ याङ्ग, अयुङ्गा, नाझा, हुआंग जिओलेई
विमोचनतिथिः ३० सितम्बर
सामग्रीपरिचयः : झेङ्ग लिगुन् (जिओ याङ्ग इत्यनेन अभिनीतः), यः मृत्युदण्डं प्राप्नुयात्, सः अचानकं भूकम्पेन आहतः भवति, यदा सः निरोधकेन्द्रं खण्डहररूपेण पतति, ये च कठिनतया आहताः कैदिनः पलायन्ते मृत्युतः आकस्मिकं "स्वतन्त्रतां" प्राप्तवती इव दृश्यते , परन्तु वस्तुतः अन्यस्मिन् शुद्धिकरणे पतितः। तस्मिन् एव काले कारागारस्य रक्षकः वेई ची जिओ (अयुङ्गा इत्यनेन अभिनीतः) अस्थायीरूपेण "विभिन्नं" उद्धारदलस्य आयोजनं कर्तुं निश्चयं कृतवान् । प्राकृतिकविपदायाः सम्मुखे केवलं २४ घण्टाः अवशिष्टाः मृत्युदण्डयुक्तः कारागारवासी पलायनं करिष्यति वा अन्येषां उद्धारं कर्तुं वा कारागाररक्षकाः किं निर्णयं कुर्वन्तु ।
किं द्रष्टव्यम् : "जीवनघटना" इत्यस्य निर्देशकः पुनः जीवनस्य मृत्युस्य च विषयान् यथार्थविषयेण निबध्नाति, आपदासु मानवस्वभावस्य संघर्षस्य पुनरागमनस्य च अन्वेषणं करोति।
द पेपर रिपोर्टर चेन् चेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया