समाचारं

अग्निमयम् ! प्रायः ३०० अरब युआन् इत्यस्य विशालं विपण्यं “कॉफी” सामान्यापेक्षया अधिकम् अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ब्राजीलस्य काफीनिर्यातकसङ्घः आँकडान् प्रकाशितवान् यत् ब्राजीलस्य चीनदेशं प्रति काफीनिर्यातः अस्मिन् वर्षे गतवर्षस्य तुलने ६५% वर्धते इति।

अन्तर्राष्ट्रीय-कफी-सङ्गठनस्य अनुसारं ब्राजील्-देशः दीर्घकालं यावत् विश्वस्य बृहत्तमः कॉफी-उत्पादकः अस्ति, यस्य वार्षिकं उत्पादनं सामान्यतया प्रायः ६० किलोग्राम-प्रत्येकं ५ कोटि-पुटं अधिकं भवति, यत् द्वितीयस्थाने स्थितस्य वियतनाम-देशस्य प्रायः द्विगुणं भवति

तस्मिन् एव काले चीनदेशस्य काफी-उपभोग-विपण्यम् अपि तीव्रगत्या विस्तारं प्राप्नोति । तथ्याङ्कानि दर्शयन्ति यत् चीनस्य काफीविपण्यस्य आकारः २०२३ तमे वर्षे प्रायः २६५.४ अरब युआन् यावत् भविष्यति, यत्र विगतत्रिषु वर्षेषु औसतवार्षिकं चक्रवृद्धिदरः १७.१४% अस्ति २०२४ तमस्य वर्षस्य अन्ते यावत् अस्य विपण्यस्य आकारः ३१३.३ अरब युआन् यावत् वर्धते इति अपेक्षा अस्ति ।

ब्राजीलस्य कॉफी निर्यातकसङ्घस्य आँकडानिदेशकः एडुअर्डो एलोन् : २०२२ तमे वर्षे ब्राजील्देशेन चीनदेशं प्रति ४२२,००० पुटस्य कॉफी निर्यातितम् । २०२३ तमे वर्षे एषा संख्या १५ लक्षं पुटं यावत् वर्धिता अस्ति ।

ब्राजीलस्य काफीनिर्यातकसङ्घस्य अनुसारं चीनदेशं प्रति ब्राजीलस्य काफीनिर्यातः अस्मिन् वर्षे अपि महतीं वृद्धिं प्राप्स्यति, २५ लक्षं पुटं यावत् भविष्यति, यत् गतवर्षस्य १५ लक्षं पुटं यावत् ६५% वर्धते, कुलनिर्यातस्य परिमाणं ५२५ मिलियन अमेरिकीपुटं यावत् भविष्यति इति अपेक्षा अस्ति डॉलर (प्रायः rmb ३.७२२ अरब युआन्) ।

(स्रोतः सीसीटीवी वित्तम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया