समाचारं

सद्वस्तूनि युग्मरूपेण आगच्छन्ति! पञ्जीकरणार्थं मध्यचीनसामान्यविश्वविद्यालये द्विजानां द्वौ सेट् आगतवन्तौ

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:13

जिमु न्यूज रिपोर्टर गुओ कियान

प्रशिक्षु लियू जिकी तान xiaomin

संवाददाता डांग बोटाओ

२ सितम्बर् दिनाङ्के मध्यचीनसामान्यविश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनवर्गस्य पञ्जीकरणकार्यालयेन द्वयोः द्विजभगिनीयोः स्वागतं कृतम् मध्यचीनसामान्यविश्वविद्यालये प्रवेशस्य आनन्देन सह।

वामतः दक्षिणतः लु युकियान्, लु युक्सुआन्, ली वेइमिआओ, ली वेइक्सियाओ च सन्ति

चुझोउ, अनहुईतः द्विजौ ली वेइमिआओ, ली वेइक्सियाओ च एकस्मिन् समये मध्यचीनसामान्यविश्वविद्यालयात् प्रवेशसूचनाः प्राप्तवन्तौ, तथा च उभौ सार्वजनिकवित्तपोषितसामान्यछात्रौ अभवताम् अग्रजः ली वेइमिआओ ६३२ अंकैः वैचारिकराजनैतिकशिक्षा (सार्वजनिकवित्तपोषितसामान्यविश्वविद्यालयः) प्रमुखे, अनुजभगिनी ली वेइक्सियाओ ६४१ अंकैः इतिहास (सार्वजनिकवित्तपोषितसामान्यविश्वविद्यालयः) प्रमुखे प्रवेशिता

वामे अग्रजः ली वेइमिआओ, दक्षिणे अनुजभगिनी ली वेइक्सियाओ अस्ति

उच्चविद्यालये त्रयः वर्षाणि यावत् भगिन्यः बहवः उत्तमाः शिक्षकाः मिलितवन्तः ये छात्राणां विषये ज्ञाताः, चिन्तकाः च आसन् । वी मियाओ, वी क्षियाओ इत्येतयोः हृदयेषु अध्यापनम् अतीव पवित्रः व्यवसायः अस्ति ।

"कक्षायाः समये शिक्षकाः महत्त्वपूर्णं कठिनं च ज्ञानं व्याख्यातुं सर्वदा कुशलानाम् अद्वितीयानाञ्च पद्धतीनां उपयोगं कर्तुं शक्नुवन्ति। परीक्षायाः पूर्वं ते कक्षासमूहे अस्मान् सावधानीपूर्वकं स्मारयिष्यन्ति यत् किं किं विषये ध्यानं दातव्यं, बिन्दुषु समीक्षां कर्तुं च "किमपि लघु त्रुटयः क्रियन्ते गृहकार्य्ये ते तान् प्राप्नुवन्ति शिक्षकाः अस्माकं कृते महतीं साहाय्यं कुर्वन्ति ये महाविद्यालयप्रवेशपरीक्षायाः सज्जतां कुर्वन्ति महत् प्रोत्साहनम्।”

अज्ञात्वा "गुरुस्वप्नस्य" बीजानि शान्ततया भगिनीद्वयस्य हृदये अङ्कुरितानि। ली वेइक्सियाओ इत्यनेन उक्तं यत् सार्वजनिकवित्तपोषितः सामान्यमहाविद्यालयस्य छात्रः भवितुम् आवेदनं न केवलं शिक्षणव्यवसायस्य अपेक्षायाः बहिः अस्ति, अपितु ज्ञानं प्रदातुं शिक्षकाः व्यक्तिस्य विकासे चरित्रनिर्माणे च महत् प्रभावं कर्तुं शक्नुवन्ति इति कारणतः अपि। "वयं जानीमः यत् अस्माकं भाग्यवन्तः सन्ति यत् उत्तमाः शिक्षकाः सन्ति, अतः वयं उत्तमाः शिक्षकाः भवितुम् अपि इच्छामः, अधिकान् जनान् प्रभावितुं च इच्छामः।"

"वृद्धावस्थायां केवलं मुष्टिभ्यां एव समयाः आसन् यदा वयं विभक्ताः आसन्।" प्राथमिकविद्यालयात् आरभ्य, उच्चविद्यालयस्य प्रथमवर्षे लघु "पृथक्करणं" विहाय। तौ सर्वदा सहपाठिनौ आस्ताम् "एकत्र मध्यचीनसामान्यविश्वविद्यालयं गत्वा अस्माकं 'एकत्र' भवितुं इच्छा पूर्णा अभवत्।"

सर्वं मार्गं हस्तेन हस्तेन कार्यं कुर्वन्तः वयं शैक्षणिक-अध्ययनेषु अत्यन्तं मौन-"अध्ययन-साझेदाराः" निर्मितवन्तः। वरिष्ठवर्षस्य तीव्रस्प्रिन्ट्-पदे अपि भगिन्यौ स्वकीयां समीक्षागतिं स्थापयितुं समर्थौ आस्ताम् । गलतप्रश्नानां चर्चा, परीक्षापत्राणां क्रमणं, टिप्पणीनां सारांशः... एकस्य पश्चात् अन्यस्य नोटबुकस्य सघननियमितलिपिना पूरितं भवति, भगिनीद्वयस्य प्रयत्नस्य साक्षी भवति। ते परस्परं सन्दर्भरूपेण उपयुज्यन्ते स्म, परस्परं साहाय्यं कुर्वन्ति स्म, निरन्तरं कार्यं कुर्वन्ति स्म, तेषां ग्रेड् सर्वदा स्वश्रेण्यां शीर्षदशसु आसीत्, ते महाविद्यालयस्य प्रवेशपरीक्षायां सामान्यतया प्रदर्शनं कुर्वन्ति स्म, अन्ते च स्वस्य सामान्यं "लघुस्वप्नं" साकारयन्ति स्म

उच्चविद्यालयस्य वर्षत्रयं ज्ञानस्य विशाले समुद्रे तरङ्गैः गमनम् इव आसीत् । अध्ययनस्य अतिरिक्तं भगिनीनां केचन लघुशौकाः सन्ति । संगीतसङ्गीतं द्रष्टुं, परिधीयसामग्रीक्रयणं, अन्धपेटिकाः उद्घाटयितुं... सर्वे "लघु आशीर्वादाः" सन्ति ये तेषां आरामं कर्तुं शक्नुवन्ति। मम्मा पिता च कदापि हस्तक्षेपं न कृतवन्तौ, अधिकं प्रयासं कर्तुं भगिनीनां समर्थनं च कृतवन्तौ। "अहं स्मरामि यत् मम पिता व्यापारयात्रायां अन्धपेटिकाविक्रययन्त्रं दृष्टवान्। सः एकं फोटो गृहीत्वा अस्मान् पृष्टवान् यत् वयं एकं आनेतुं साहाय्यं कर्तुम् इच्छामः वा इति।"

भगिनीद्वयस्य मते "वेई मियाओ" "वेई जिओ" च स्वमातुः "जीवनसदृशतायाः" प्रेरिताः नाम आसन्, येन भगिनीनां प्रति तस्याः सद् अपेक्षाः प्रकटिताः

अन्यः युग्मभगिनीयुगलः तस्मिन् एव दिने लिउझोउ, गुआङ्ग्शीतः पञ्जीकरणार्थम् आगतः अग्रजः लु युक्सुआन् ६१३ अंकैः सह रसायनशास्त्रस्य प्रमुखे प्रवेशं प्राप्तवान्, तथा च कनिष्ठा भगिनी लु युकियनः भौतिकशास्त्रस्य प्रमुखे (उत्कृष्टशिक्षककार्यक्रमे) प्रवेशं प्राप्तवान् ५९२ अंकाः ।

भगिनी लु युक्सुआन् (वामभागे) भगिनी लु युक्सुआन् च

"महाविद्यालयस्य प्रवेशपरीक्षायां वयं असाधारणतया उत्तमं प्रदर्शनं कृतवन्तः। वास्तवतः अस्माकं अपेक्षायाः परं आसीत् यत् चीनसामान्यविश्वविद्यालये एकस्मिन् समये द्वौ जनाः प्रवेशं प्राप्तवन्तौ। अग्रजायाः लु ​​युक्सुआन् इत्यस्याः दीर्घाः केशाः, उज्ज्वलाः, प्रसन्नाः च सन्ति व्यक्तित्वं, यदा कनिष्ठा भगिनी लु युकियान् लघुकेशच्छेदनं कृतवती अस्ति तथा च अधिकं शान्तः आरक्षिता च अस्ति शो, तौ जिमु न्यूज रिपोर्टरस्य सम्मुखे गपशपं कृतवन्तौ।

भगिन्यौ कनिष्ठविद्यालये एकस्मिन् एव वर्गे अध्ययनं कृतवन्तौ, उच्चविद्यालये च भिन्नविषयाणां कारणात् अग्रिमवर्गे नियुक्तौ परन्तु एतेन द्वयोः परस्परं स्वाभिलाषाणां आदर्शानां च विषये संवादः न अभवत् मध्यचीनसामान्यविश्वविद्यालयस्य विषये वदन् लु युक्सुआन् अवदत् यत् मध्यचीनसामान्यविश्वविद्यालयः भगिन्यानां कृते अतीव पवित्रः अस्तित्वः अस्ति, यस्मिन् उच्चविद्यालये ते अध्ययनं कृतवन्तः तस्मिन् बहवः शिक्षकाः मध्यचीनसामान्यविश्वविद्यालयात् आगतवन्तौ, तौ च अस्याः संस्थायाः कृते अतीव आकांक्षां कृतवन्तौ।

"महाविद्यालयस्य प्रवेशपरीक्षायाः कृते चीनसामान्यविश्वविद्यालयः अस्माकं लक्ष्यं सर्वदा एव अस्ति, अतः वयं प्रवेशं प्राप्य अतीव प्रसन्नाः स्मः।" तौ भावः अपि प्रकटितवन्तौ यत् मध्यचीनसामान्यविश्वविद्यालयः अतीव सुन्दरः विशालः च अस्ति तौ एकत्र साक्षात्कारस्य मार्गे प्रायः नष्टौ अभवताम्, परन्तु स्वयंसेवकाः तत्र सम्यक् गन्तुं साहाय्यं कृतवन्तः।

उच्चविद्यालयात् एव भगिन्यौ तान् पाठयन्तः शिक्षकैः अतीव प्रभावितौ आस्ताम्, ते सर्वसम्मत्या सामान्यमहाविद्यालयं चिनोति स्म । लु युक्सुआन् अवदत् यत् - "अस्माभिः अद्यापि अस्माकं लक्ष्याणां निर्णयः न कृतः। उच्चविद्यालयस्य वरिष्ठवर्षे अस्माकं शिक्षकैः सह अतीव उत्तमः सम्बन्धः आसीत्। अस्माभिः अनुभूतं यत् अध्यापनं अतीव उत्तमः व्यवसायः अस्ति, अतः अस्माकं द्वयोः शिक्षकाः भवितुं प्राधान्यं दत्तवन्तः!"

महाविद्यालयस्य प्रवेशपरीक्षायाः स्मरणं कुर्वन् लु युक्सुआन् स्पष्टतया अवदत् यत् यद्यपि सामान्यतया जनसमूहः मन्यते यत् महाविद्यालयस्य प्रवेशपरीक्षा अतीव घबराहटः भविष्यति तथापि महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं सा सर्वथा घबराहटः नासीत्, अन्ते सा स्वभगिन्या सह उत्तमं प्रदर्शनं कृतवती "अहं केवलं तदा एव घबरामि यदा स्कोरः बहिः आगन्तुं प्रवृत्तः आसीत्। मया अपि एतत् आश्चर्यजनकम् इति अनुभूतम्।"

चतुर्वर्षीयमहाविद्यालययोजनायाः विषये वदन्त्याः लु ​​युक्सुआन् इत्यनेन स्वीकृतं यत् सा रसायनशास्त्रं सामान्यविश्वविद्यालयं स्वस्य नवीनशिक्षकप्रमुखत्वेन चयनं कर्तुम् इच्छति, “मम विचारेण यदि यू किआन् च अहं च भाग्यवन्तः भवेम यत् अध्ययनानन्तरं शिक्षकरूपेण अस्माकं उच्चविद्यालये प्रत्यागन्तुं शक्नुमः तर्हि महत् भविष्यति तथा चत्वारि वर्षाणि यावत् चीनसामान्यविश्वविद्यालये निवसन्।" लुसी लु तुल्यकालिकरूपेण आरक्षिता अस्ति, भगिन्याः पार्श्वे शिरः न्यस्य च।

"मध्य चीनसामान्यविश्वविद्यालये आवेदनं कर्तुं स्वागतम्। एतत् विद्यालयं वास्तवमेव उत्तमम् अस्ति। भवन्तः आगच्छन्ति तर्हि पश्चातापं न करिष्यन्ति!" जिमु न्यूजस्य संवाददात्रे प्रवेशं प्राप्य तेषां आनन्दः .

(फोटो संवाददाता द्वारा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया