समाचारं

झिंगहुइहुआ : २०२४ तमे वर्षे अन्तरिक्ष-समय-बृहत्-आँकडा-कृत्रिम-बुद्धि-प्रौद्योगिकी-सम्मेलनं तथा चीनीय-सर्वेक्षण-मानचित्रण-सङ्घस्य कार्यसमित्याः सभा सफलतया समाप्तवती

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २४ तः २६ दिनाङ्कपर्यन्तं हेनान् विश्वविद्यालयेन (झेङ्गझौ परिसरः) २०२४ तमे वर्षे स्थानिककालस्य बिग डाटा एण्ड् आर्टिफिशियल इंटेलिजेंस टेक्नोलॉजी सम्मेलनं तथा च चीनीय सोसाइटी आफ् सर्वेक्षण एण्ड मैपिंग इत्यस्य बिग डाटा एण्ड् आर्टिफिशियल इंटेलिजेंस कार्यसमितेः वार्षिकसभायाः सफलतापूर्वकं आयोजनं कृतम् तस्मिन् एव काले पीत-नदी-बेसिन्-वैज्ञानिक-दत्तांश-सम्मेलनस्य अपि मुक्त-साझेदारी-अनुप्रयोग-सम्मेलनस्य आयोजनम् अभवत् । झिंगहुइहुआ इत्यनेन ज्ञातं यत् एतत् आयोजनं चीन-सोसाइटी आफ् सर्वेक्षण-मानचित्रण-सङ्घटनेन तथा च राष्ट्रिय-विज्ञान-प्रौद्योगिकी-मूलभूत-स्थिति-मञ्च-केन्द्रेण मार्गदर्शनं कृतम् अस्ति, एतेन हेनान्-विश्वविद्यालयः, शेन्झेन्-विश्वविद्यालयः च इत्यादीनां अनेकानां सुप्रसिद्धानां संस्थानां उद्यमानाञ्च सामर्थ्यं एकत्र आनयत्, अधिकानि च आकर्षितानि 300 तः अधिकाः शीर्षविद्वानाः, उद्योगस्य अभिजातवर्गाः, छात्रप्रतिनिधिः च भागं गृह्णन्ति।
"अङ्कीयबुद्धिः नवीनउत्पादकतां सशक्तं करोति" इति मूलविषयेण सम्मेलने सर्वेक्षण, मानचित्रण, दूरसंवेदन, भौगोलिकसूचना, एयरोस्पेस् इत्यादिक्षेत्रेषु स्थानिक-समय-बृहत्-आँकडानां, कृत्रिम-बुद्धि-प्रौद्योगिक्याः च नवीनतम-शोध-परिणामानां अनुप्रयोग-प्रथानां च गहनतया चर्चा कृता . उद्घाटनसमारोहे हेनानविश्वविद्यालयस्य भूगोलपर्यावरणविद्यालयस्य सचिवः किआओ जियाजुन् क्रमशः चीनीयसर्वक्षणसमाजस्य अध्यक्षः सोङ्गचाओझी, हेनानविश्वविद्यालयस्य उपाध्यक्षः फू शेङ्गलेई च भाषणं दत्तवन्तः। सम्मेलनस्य आह्वानं कृत्वा तेषां हार्दिकं अभिनन्दनं कृतम्, उद्योगस्य विकासाय प्रवर्धने बृहत् आँकडानां भूमिकायाः ​​प्रशंसा अपि कृता, तस्य महत्त्वपूर्णा भूमिकायाः ​​कृते अत्यन्तं प्रशंसिता।
सत्रस्य कालखण्डे अनेके शिक्षाविदः उद्योगविशेषज्ञाः च मुख्यप्रतिवेदनानि प्रदत्तवन्तः, येषु राष्ट्रिय-एकीकृत-कम्प्यूटिंग-जालस्य एकीकरणं नवीनीकरणं च, स्थानिक-काल-बृहत्-आँकडा-मञ्चस्य च एकीकरणं नवीनता च, पीत-नदी-प्रयोगशालायाः निर्माण-प्रगतिः, सामान्या इत्यादयः अत्याधुनिक-विषयाः समाविष्टाः आसन् विमानन तथा न्यून-उच्चतायाः आर्थिकविकास-रणनीतयः। तेषु "राष्ट्रीय-एकीकृत-कम्प्यूटिंग-शक्ति-जालम्" तथा "स्थानिक-समय-बृहत्-आँकडा-मञ्चः" इति विषये शिक्षाविदः वाङ्ग-जियाओ-महोदयस्य मुख्य-प्रतिवेदनं विशेषतया दृष्टि-आकर्षकम् आसीत्, सम्मेलने नूतन-चिन्तनस्य गतिं प्रविष्टवान्
तदतिरिक्तं सम्मेलने ज़िंग्याओ स्पेस-टाइम बिग डाटा मञ्चस्य प्रक्षेपणसमारोहः अपि दृष्टः, यस्य प्रारम्भः अनेकैः शिक्षाविदैः उद्योगनेतृभिः च संयुक्तरूपेण कृतः, यत् नदीबेसिन-डिजिटल-क्षेत्रे मञ्चस्य अनुप्रयोगे महत्त्वपूर्णं कदमम् चिह्नितवान् अर्थव्यवस्था। विषयचर्चासत्रं ततोऽपि रोमाञ्चकारी आसीत्।
सम्मेलनस्य कालखण्डे चीनीयसर्वक्षण-मानचित्रण-सङ्घस्य बिग्-डाटा-आर्टिफिशियल-इंटेलिजेन्स-कार्यसमितेः वार्षिकसभा अपि सफलतया आयोजिता शिक्षाविदः गुओ रेन्झोङ्गः सभायाः अध्यक्षतां कृतवान्, शिक्षाविदः यान जुन् च कार्यप्रतिवेदनं कृतवान्, यत्र विगतवर्षे कार्यसमित्याः कार्यपरिणामानां सारांशः दत्तः, भविष्यस्य विकासदिशायाः प्रतीक्षां च कृतवान् सहभागिभिः समितिसदस्यैः सक्रियरूपेण सुझावः प्रदत्तः, गहनविनिमयः च अभवत् यत् कार्यसमितिः उद्योगस्य विकासाय कथं उत्तमरीत्या सेवां कर्तुं शक्नोति तथा च घरेलुविदेशीयसहकार्यं सुदृढं कर्तुं शक्नोति।
xinghuihua इत्यस्य मतं यत् एतत् सम्मेलनं न केवलं उद्योगाय विचाराणां आदानप्रदानार्थं परिणामान् च साझां कर्तुं महत्त्वपूर्णं मञ्चं प्रदाति, अपितु मम देशस्य स्थानिक-काल-बृहत्-आँकडानां, कृत्रिम-बुद्धि-प्रौद्योगिक्याः च अभिनव-विकासस्य प्रवर्धनार्थं नूतन-जीवनशक्तिं प्रदाति |. विभिन्नानां कार्यसूचनानां सफलसमापनेन सम्मेलनस्य समाप्तिः उष्णवातावरणे अभवत्, परन्तु तया आनयमाणानां विचाराणां प्रकाशनानां च मम देशस्य सर्वेक्षणस्य, मानचित्रणस्य, भौगोलिकसूचनायाः, तत्सम्बद्धानां उद्योगानां च विकासे दीर्घकालं यावत् प्रभावः भविष्यति |.
प्रतिवेदन/प्रतिक्रिया