समाचारं

२०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाजागरूकतासप्ताहः ९ सितम्बर् तः १५ सितम्बर् पर्यन्तं राष्ट्रव्यापिरूपेण आयोजितः भविष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के अपराह्णे २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य पत्रकारसम्मेलनं बीजिंगनगरे आयोजितम् । (चाइना ताइवान नेट रिपोर्टर् ली निंग् इत्यस्य छायाचित्रम्)
चीन ताइवान नेटवर्क, बीजिंग, सितम्बर् २ (रिपोर्टरः ली निंग्) द्वितीयस्य अपराह्णे २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य पत्रकारसम्मेलनं बीजिंगनगरे आयोजितम्। संवाददाता समागमात् ज्ञातवान् यत् २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य विषयः "जनानाम् कृते साइबरसुरक्षा, साइबरसुरक्षा जनानां उपरि निर्भरं भवति" इति विषयः निरन्तरं भविष्यति, सः च ९ सितम्बर् तः २०६८ पर्यन्तं राष्ट्रव्यापिरूपेण आयोजितः भविष्यति 15. चीनस्य साम्यवादीदलस्य केन्द्रीयप्रचारविभागेन केन्द्रीयसमित्या च अस्य आयोजनं चीनस्य साइबरस्पेस् प्रशासनसहिताः दशविभागैः संयुक्तरूपेण कृतम् आसीत्। तेषु गुआङ्गडोङ्ग-प्रान्तस्य ग्वाङ्गझौ-नगरे उद्घाटनसमारोहादिमहत्त्वपूर्णकार्यक्रमाः आयोजिताः ।
केन्द्रीय साइबरस्पेस अफेयर्स आयोगस्य साइबरसुरक्षा समन्वय ब्यूरो इत्यस्य निदेशकः गाओ लिन् इत्यनेन सभायां परिचयः कृतः यत् २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षा प्रचारसप्ताहस्य उद्घाटनसमारोहः ८ सितम्बर दिनाङ्के नान्शा मण्डले अन्तर्राष्ट्रीयवित्तीयमञ्चस्य स्थायीस्थलसम्मेलनकेन्द्रे ८ सितम्बर दिनाङ्के भविष्यति। गुआंगझौ। साइबरसुरक्षाप्रौद्योगिकीशिखरसम्मेलनस्य मुख्यमञ्चः तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटरबे-क्षेत्रस्य साइबरसुरक्षासम्मेलनं ९ दिनाङ्कस्य अपराह्णात् ११ दिनाङ्कपर्यन्तं साइबरसुरक्षायाः आयोजनं भविष्यति; सहकारिशासनं, व्यक्तिगतसूचनासंरक्षणं, बुद्धिमान् सम्बद्धकारसुरक्षा, युवासंजालसंरक्षणं, अन्तर्जालसर्वकारानुप्रयोगसुरक्षाविषये उपमञ्चः इत्यादयः सम्बन्धिनो विषयाः।
साइबरसुरक्षा एक्स्पो तथा साइबरसुरक्षा उत्पादानाम् सेवानां च आपूर्ति-माङ्ग-सम्मेलनं ७ तः १२ पर्यन्तं भविष्यति, यत्र प्रायः १०,००० वर्गमीटर् यावत् प्रदर्शनीक्षेत्रं भविष्यति, महत्त्वपूर्णसाइबरसुरक्षा-उद्योगानाम् अनुप्रयोगक्षेत्रं, नवीनता-उपार्जन-क्षेत्रं, भविष्यति एकं अन्तरक्रियाशीलं अनुभवक्षेत्रं अन्यप्रदर्शनक्षेत्राणि च संजालस्य प्रदर्शनार्थं प्रौद्योगिकीनवाचारः, औद्योगिकविकासः, प्रतिभाप्रशिक्षणः, प्रचारः, सुरक्षाक्षेत्रे शिक्षा च महत्त्वपूर्णाः उपलब्धयः।
तदतिरिक्तं अस्मिन् वर्षे साइबरसुरक्षासप्ताहे विषयगतदिवसस्य क्रियाकलापानाम् एकां श्रृङ्खला आयोजिता भविष्यति, यत्र परिसरदिवसः, दूरसञ्चारदिवसः, विधिराज्यदिवसः, वित्तदिवसः, युवादिवसः, व्यक्तिगतसूचनासंरक्षणदिवसः च सन्ति, तथैव... समुदायेषु, ग्रामीणक्षेत्रेषु, उद्यमेषु, संस्थासु च जालसुरक्षायाः परिचयः , परिसरेषु प्रवेशः, सैन्यशिबिरेषु प्रवेशः, परिवारेषु प्रवेशः अन्ये च प्रचार-लोकप्रियीकरण-क्रियाकलापाः।
ग्वाङ्गझौ नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः नगरपालिकदलसमितेः प्रचारविभागस्य मन्त्री च डु सिन्शान् परिचयं दत्तवान् यत् अस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य उद्घाटनसमारोहादिमहत्त्वपूर्णक्रियाकलापाः "साइबरसुरक्षायाः कृते" इति विषये केन्द्रीभवन्ति जनाः, साइबरसुरक्षा जनानां उपरि निर्भरं भवति", साइबरसुरक्षाशिक्षायाः, प्रौद्योगिक्याः, उद्योगस्य च एकीकृतविकासस्य प्रवर्धनस्य दृष्टिः। "खाड़ीक्षेत्रं सम्बद्धं कृत्वा हाङ्गकाङ्ग-मकाओ-सहकार्यं" तथा "प्रौद्योगिकी-उद्योगस्य प्रचारः" इति प्रमुखविशेषताद्वयं प्रकाशयन् नवीनतां उच्चगुणवत्तायुक्तविकासस्य सहायतां च", वयं फलप्रदपरिणामेन व्यापकप्रभावेन च साइबरसुरक्षाकार्यक्रमं निर्मातुं प्रयत्नशीलाः स्मः। मुख्यानि मुख्यविषयाणि सन्ति- १.
प्रथमं, अस्माभिः अस्माकं स्थानलाभानां कृते पूर्णं क्रीडां दातव्यं तथा च खाड़ीक्षेत्रे आधारितं साइबरसुरक्षा "प्रचारसम्मेलनं" चालयितुं प्रयत्नः करणीयः, हाङ्गकाङ्ग-मकाओ-सहकार्यं कृत्वा, देशे सर्वत्र विकिरणं च करणीयम् |. अयं साइबरसुरक्षासप्ताहः गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटरबे क्षेत्रस्य स्थानलाभानां लाभं ग्रहीतुं केन्द्रितः अस्ति, यत्र गुआङ्गझौ गृहस्थलरूपेण अस्ति, शेन्झेन्, झुहाई, फोशान्, हुइझोउ, डोङ्गगुआन्, झोङ्गशान, जियांगमेन्, झाओकिंग्, तथा च... हाङ्गकाङ्ग-मकाऊ-योः विशेषप्रशासनिकक्षेत्रद्वयं स्वस्वलाभानां कृते पूर्णक्रीडां दातुं खाड़ीक्षेत्रे साइबरसुरक्षाप्रतिभाप्रशिक्षणे, प्रौद्योगिकीनवाचारे, औद्योगिकविकासे च गहनविनिमयं सहकार्यं च प्रवर्तयितुं, साइबरसुरक्षाप्रचारस्य विस्तारं च प्रवर्धयितुं एकत्र भागं गृह्णन्तु सहस्राणि गृहाणि प्रति।
द्वितीयं औद्योगिकविकासे ध्यानं दत्त्वा "कैण्टनमेला" चालयितुं प्रयत्नः करणीयः यत् साइबरसुरक्षाक्षेत्रे शिक्षायाः, प्रौद्योगिक्याः, उद्योगस्य च एकीकृतविकासं प्रवर्धयति। अयं साइबरसुरक्षासप्ताहः अर्थव्यवस्थायाः समाजस्य च उच्चगुणवत्तायुक्तविकासस्य सेवां कर्तुं केन्द्रितः अस्ति, तथा च नवीनरूपेण सुव्यवस्थितस्य आधारेण सम्मेलनानि, मञ्चाः, प्रतियोगिताः, प्रदर्शनी इत्यादिषु विविधरूपेण नवीनता-उद्यम-प्रतियोगिताः आयोजयन्ति | पारम्परिकक्रियाकलापाः यथा साइबर सुरक्षा प्रौद्योगिकी शिखरसम्मेलनमञ्चः तथा साइबरसुरक्षा एक्स्पो , नवीनता तथा उद्यमिता निवेशविशेषकार्यक्रमाः, नेटवर्कसुरक्षाउद्योगः तथा सेवाआपूर्तिमाङ्गवार्ताः, नेटवर्कसुरक्षाप्रतिभाभर्ती तथा अन्यक्रियाकलापाः संयुक्तरूपेण "कैंटन" इत्यस्य निर्माणं कर्तुं मेला" इति जालसुरक्षाक्षेत्रे ।
तृतीयः नवीनतानेतृत्वं सुदृढं कर्तुं अत्याधुनिकघरेलुजालसुरक्षाप्रौद्योगिकीनां नवीनतमसाधनानाञ्च "प्रदर्शनी" आयोजयितुं प्रयत्नः भवति अयं कार्यक्रमः अन्तर्जालस्य तथा संजालसुरक्षाक्षेत्रे उच्चगुणवत्तायुक्तान् घरेलु उद्यमानाम् अनुसन्धानसंस्थानां च एकत्र आनयति येन भौतिकप्रदर्शनस्य, विडियोप्रस्तुतिः, मानव-कम्प्यूटरस्य माध्यमेन प्रमुखाः उपलब्धयः, अत्याधुनिकप्रौद्योगिकीः, संजालसुरक्षाक्षेत्रे नवीनतमाः उपलब्धयः च व्यापकरूपेण प्रदर्श्यन्ते अन्तरक्रिया, इत्यादयः विधिः । अन्तिमेषु वर्षेषु गुआङ्गझौ-नगरे कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग्, ब्लॉकचेन् च इति क्षेत्रेषु अत्याधुनिक "कृष्णप्रौद्योगिकी" इत्यस्य प्रतिनिधिप्रदर्शनानि अपि अभवन् एक्स्पो इत्यत्र स्मार्ट आईज टु आइडेंटिफाइ नेटवर्क रिस्क्स् तथा वीआर सिक्योरिटी किङ्ग् इत्यादीनि अन्तरक्रियाशील-अनुभवक्षेत्राणि अपि सन्ति, येन आगन्तुकानां दृश्य-श्रवण-अनुभवः ताजगः भवति
चतुर्थं सर्वेषां जनानां सहभागितायाः विषये ध्यानं दत्तं भवति तथा च संजालसुरक्षाजागरूकतां संरक्षणकौशलं च वर्धयितुं "प्रचारसभा" आयोजयितुं प्रयत्नः करणीयः। षट् विषयदिवसस्य क्रियाकलापानाम् नियमितसङ्गठनस्य आधारेण, आयोजनेन समुदायेषु, उद्यमेषु, ग्रामीणक्षेत्रेषु, परिवारेषु, परिसरेषु, संस्थासु च प्रवेशार्थं नेटवर्कसुरक्षायाः कृते क्रियाकलापानाम् एकां श्रृङ्खलां व्यवस्थापितं, साइबरस्य प्रथमः एआइ-विषयकः प्रचारात्मकः विडियो प्रकाशितः सुरक्षासप्ताहः, तथा च प्रारब्धः साइबरसुरक्षा "बे एरिया टूर", "फेङ्गकिंगयाङ्ग" साइबर सुरक्षा विज्ञान कारवाँ ग्रामीण भ्रमण, साइबर सुरक्षा विषयगत स्टेशन सिटीवॉक चेक-इन इत्यादीनां क्रियाकलापानाम् पूर्णं व्यक्तिगतं च कवरेजं प्रदाति साइबर सुरक्षा प्रचार।
प्रतिवेदन/प्रतिक्रिया