समाचारं

अस्मिन् वर्षे प्रथमसप्तमासेषु बैयुन्-मण्डलस्य ५० लक्षं मृदुवस्त्र-उद्योगस्य राजस्वं ४२ कोटि-युआन्-पर्यन्तं जातम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

guiyang.com·जिआक्सिउ समाचारअधुना एव बैयुन्-मण्डलस्य बिग डाटा ब्यूरो-संस्थायाः संवाददातारः ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमसप्तमासेषु मण्डलस्य ५० लक्ष-कैलिबर-सॉफ्टवेयर-सूचना-प्रौद्योगिकी-सेवा-उद्योगस्य राजस्वं ४२ कोटि-पर्यन्तं प्राप्तम्, यत् वर्षे वर्षे ५% वृद्धिः अभवत् अस्मिन् वर्षे एतावता १७ नवीनाः डिजिटल अर्थव्यवस्थाकम्पनयः स्थापिताः, ५ हस्ताक्षरितानां परियोजनानां हस्ताक्षरं कृतम्, यत्र कुल परियोजनानिवेशः १९ कोटि युआन् अस्ति ।
डिजिटल-औद्योगीकरणस्य प्रवर्धनस्य दृष्ट्या बैयुन्-मण्डलं "एकः कठिनः, एकः मृदुः च" इति प्रमुखौ उद्योगौ विकसितुं सर्वप्रयत्नाः कुर्वन् अस्ति, तथैव लक्षणीय-उदयमान-डिजिटल-उद्योगानाम् अपि विकासाय तेषु इलेक्ट्रॉनिकसूचनानिर्माणउद्योगे केन्द्रितः अयं क्षेत्रः इलेक्ट्रॉनिकघटकानाम्, बुद्धिमान् टर्मिनलानां, नवीन ऊर्जाबैटरीणां च त्रयाणां प्रमुखदिशासु केन्द्रितः अस्ति, वाहनविद्युत् इलेक्ट्रॉनिक्सस्य इलेक्ट्रॉनिकचिकित्सासाधनस्य च प्रमुखमॉड्यूलद्वयं प्रकाशयति, तथा च निर्माणं गहनतया प्रवर्धयति "विद्युत बैयुन"। अस्मिन् वर्षे प्रथमसप्तमासेषु मण्डले १० इलेक्ट्रॉनिकसूचनानिर्माण उद्यमाः आसन् येषां कुलनिर्गममूल्यं १.१२ अरब युआन् आसीत्, ये सॉफ्टवेयर-सूचनाप्रौद्योगिकीसेवा-उद्योगे केन्द्रीकृताः आसन्, मण्डलेन सूचना-नवीनीकरणं, क्लाउड्-सेवाः, तथा च सशक्ततया विकसिताः एम्बेडेड् सॉफ्टवेयर, तथा च नित्यं शुटाङ्ग डाटा एनोटेशन औद्योगिकपार्क परियोजना, युंटियन चांगक्सियाङ्ग इंटेलिजेण्ट् कम्प्यूटिंग सेन्टर परियोजना इत्यादीनां योजनां कृत्वा निर्मितवान् ।
विशिष्टेषु उदयमानेषु डिजिटल-उद्योगेषु केन्द्रीकृत्य, बैयुन्-मण्डलेन षट् उदयमान-डिजिटल-उद्योगानाम् सशक्ततया संवर्धनं कृतम् अस्ति: "डिजिटल-चिकित्सा-सेवा", "डिजिटल-ऊर्जा", "डिजिटल-यात्रा", "डाटा-एनोटेशन", "डिजिटल-सामग्री" तथा च "एज-कम्प्यूटिंग-शक्तिः" इति आधारेण वास्तविकस्थितौ, तथा च बैयून-मण्डलस्य डिजिटल-औद्योगिक-आधारस्य विकासं निरन्तरं सुदृढं कृतवान् । "डिजिटल चिकित्सा" इत्यस्य दृष्ट्या, haiou digital medical equipment industrial park परियोजना आधिकारिकतया भौतिकसञ्चालने स्थापिता अस्ति, यत्र 7 कम्पनयः प्रवर्तन्ते, उद्यानस्य वर्तमानराजस्वं "डिजिटल ऊर्जा" इत्यस्य दृष्ट्या, huawei इत्यस्य पूर्णतया तरल-शीतलन-अति-चार्जिंग-प्रदर्शन-स्थानकं व्यवस्थितरूपेण निर्माणाधीनम् अस्ति, वयं सक्रियरूपेण डिजिटल-ऊर्जा-प्रबन्धन-मञ्चस्य निर्माणं कुर्मः तेषु, खनन-ऊर्जा-समूहस्य "guiyang खनिज-उर्जा-व्यापार-मञ्चस्य" राजस्वं 220 मिलियन-युआन्-मध्ये अस्ति प्रथमसप्तमासाः "डिजिटलयात्रा" इत्यस्य दृष्ट्या, औद्योगिकपारिस्थितिकीतन्त्रस्य निर्माणार्थं तथा च ऑनलाइन-राइड-हेलिंग्-मञ्चानां पर्यवेक्षणं वर्धयितुं "काराः, मार्गाः, मेघाः, अन्तर्जालः च" इति विषये केन्द्रितः अस्ति 8 कम्पनयः येषु "आँकडा टिप्पणी" इत्यस्य दृष्ट्या डिजिटलयात्रा औद्योगिकनिकुञ्जाः कार्यान्विताः सन्ति, "हेङ्गशुताङ्ग" आँकडा एनोटेशन उद्योगस्य प्रदर्शनपार्क परियोजना व्यवस्थितरूपेण प्रगतिशीलः अस्ति "डिजिटल "सामग्री" इत्यस्य दृष्ट्या, वयं निर्माणस्य प्रचारं निरन्तरं कुर्मः; of the baiyi cultural and creative industrial park project इत्यत्र 34 पञ्जीकृताः कम्पनयः सन्ति, येषां राजस्वं प्रथमसप्तमासेषु 41 मिलियन युआनतः अधिकम् अस्ति, वयं "पूर्वी डिजिटल तथा पाश्चात्य कम्प्यूटिंग" उच्चगतिप्रत्यक्ष-सम्बद्धं कम्प्यूटिंग् नेटवर्क एकीकृत प्रेषणप्रणाली परियोजना "पूर्वी डिजिटल तथा पाश्चात्य गणना" एज कम्प्यूटिंग नवीनता पारिस्थितिक औद्योगिक उद्यानस्य निर्माणस्य योजनां करोति।
तस्मिन् एव काले बैयुन्-मण्डलं औद्योगिक-अङ्कीयीकरणस्य उन्नतिं अपि त्वरयति । औद्योगिक-अङ्कीकरणस्य दृष्ट्या, सीआरआरसी, यांजिङ्ग-बीयर, पाण्डे-औषध-उद्यमेषु केन्द्रीकृत्य, औद्योगिक-उद्यमानां कृते १० अधिकानि बुद्धिमान् परिवर्तन-परियोजनानि अस्मिन् वर्षे कार्यान्वितुं योजना अस्ति the current digital transformation rate of industrial enterprises above out the designated size in the क्षेत्रं 90% यावत् भवति +" चिकित्सासेवामञ्चः उपयोगे स्थापितः, तथा च haiou अन्तर्जाल-अस्पतालस्य औसत-दैनिक-परामर्श-मात्रा ४,५०० जनानां कृते अभवत् । अधिकतम-जनसङ्ख्या ७,००० यावत् भवितुं शक्नोति; कृषि-अङ्कीयीकरणस्य दृष्ट्या वयं सक्रियरूपेण yunnong ecological agricultural इत्यस्य निर्माणस्य प्रचारं कुर्मः उत्पाद प्रसंस्करण औद्योगिक उद्यानं तथा अन्यपरियोजना, आधारनिरीक्षणं कर्तुं गुइझोउ कृषिसुरक्षानिरीक्षणमञ्चस्य उपयोगं कुर्वन्ति, तथा च कृषिउत्पादस्य गुणवत्तायाः सुरक्षानिरीक्षणक्षमतायाश्च डिजिटलीकरणप्रक्रियायाः क्रमेण प्रचारं कुर्वन्ति वर्तमानकाले, बैयुनमण्डलं अनुसन्धानक्षमतायां समाविष्टम् अस्ति 20 मञ्चनिर्माणसंस्थाः सन्ति .
संवाददाता लिआङ्ग जिंग
प्रतिवेदन/प्रतिक्रिया