समाचारं

यदा राष्ट्रियपदकक्रीडादलं क्रीडितुं निर्गच्छति तदा वातावरणं निर्जनं भवति यदि भवान् ज्ञातुं इच्छति तर्हि भवतः परिणामाः स्वयमेव वक्तुं अर्हन्ति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य २ दिनाङ्के चीनदेशस्य पुरुषाणां फुटबॉल-दलः जापानदेशं प्रति प्रस्थितवान् । ५ सितम्बर् दिनाङ्के ते तत्र विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथमे मेलने भागं गृह्णन्ति ।

२०२६ तमे वर्षे विश्वकपस्य प्रथमक्रीडायां प्रवेशं कृत्वा राष्ट्रियपदकक्रीडादलस्य वातावरणं अत्यन्तं निर्जनम् आसीत् । अस्मिन् विषये केचन दलस्य सदस्याः स्पष्टतया अवदन् यत् "प्रतिस्पर्धाक्रीडा सर्वदा परिणामेषु अवलम्बते। वयं केवलं परिश्रमं कृत्वा क्रीडायां उत्तमं क्रीडन् एव अस्माकं प्रतिबिम्बं सुधारयितुम् अर्हति।

द्वितीयदिनाङ्के प्रातःकाले सम्पूर्णं राष्ट्रियपदकक्रीडादलं बसयानं गृहीत्वा स्टेशनहोटेलतः निर्गत्य जापानदेशस्य टोक्योनगरं प्रति विमानं ग्रहीतुं विमानस्थानकं प्रति प्रस्थितम्, प्रायः ९ a.m. दलस्य यात्राः शान्ताः इति वर्णयितुं शक्यन्ते । होटेले वा विमानस्थानके वा, दलं द्रष्टुं प्रायः प्रशंसकाः नासन् । यद्यपि दलं किञ्चित् पूर्वं प्रस्थितवान् तथा च कार्यदिवसस्य समये एव अभवत् तथापि अस्य अभियानस्य वातावरणं किञ्चित् अति निर्जनम् आसीत् ।

वस्तुतः डालियान्-नगरे क्रीडायाः कृते राष्ट्रिय-फुटबॉल-दलस्य सज्जता अस्मिन् समये बहु ध्यानं न प्राप्तवती । यतः २३ अगस्तदिनाङ्के डालियान्-नगरे दलेन प्रशिक्षणं आरब्धम्, यद्यपि प्रतिदिनं उद्घाटनात् १५ निमेषपूर्वं द्वयोः राष्ट्रिय-फुटबॉल-क्रीडकयोः साक्षात्कारः भविष्यति तथापि राष्ट्रिय-फुटबॉल-प्रशिक्षणस्य साक्षात्काराय प्रशिक्षणस्थले बहवः माध्यमाः न गच्छन्ति, केवलं द्वौ वा त्रयः वा सन्ति तस्मिन् एव काले यत्र राष्ट्रियपदकक्रीडादलम् अस्ति तस्य होटेलस्य प्रवेशद्वारे राष्ट्रियपदकक्रीडादलेन सह हस्ताक्षरं वा छायाचित्रं वा प्रतीक्षमाणाः प्रशंसकाः अत्यल्पाः एव सन्ति

एतादृशेन परिणामेण राष्ट्रियपदकक्रीडादलः एव आश्चर्यचकितः नासीत् । ते अवदन् यत् चीनीयपुरुषपदकक्रीडादलस्य अन्तिमेषु वर्षेषु प्रदर्शनं खलु असन्तोषजनकं जातम्, बहुसंख्यकप्रशंसकान् अवश्यमेव न सन्तुष्टं करिष्यति। अस्मिन् विषये केचन दलस्य सदस्याः स्पष्टतया अवदन् यत् "प्रतिस्पर्धाक्रीडा सर्वदा परिणामेषु अवलम्बते। वयं केवलं परिश्रमं कृत्वा क्रीडायां उत्तमं क्रीडन् एव अस्माकं प्रतिबिम्बं सुधारयितुम् अर्हति।

वस्तुतः मैचस्य समये निर्जनवातावरणस्य अतिरिक्तं अद्यापि १० सेप्टेम्बर् दिनाङ्के सऊदी अरबविरुद्धस्य राष्ट्रियपदकक्रीडादलस्य प्रथमस्य गृहक्रीडायाः टिकटानां बहूनां संख्या अवशिष्टा अस्ति, येन ज्ञायते यत् शीर्ष-१८-क्रीडायाः विषये जनाः उत्साहिताः न सन्ति

न तु डालियान्-जनानाम् फुटबॉल-क्रीडां न रोचते इति । २५ अगस्तदिनाङ्के चीनीयलीग-वनस्य २० तमे दौरस्य समये डालियान् यिंगबो गृहे फोशान् साउथ् लायन्स्-विरुद्धं क्रीडितवान्, ५५,६२८ जनाः डालियान् बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणे प्लाविताः, चीनीय-देशस्य सर्वाधिक-सजीव-दर्शकानां नूतन-अभिलेखं स्थापितवन्तः लीग वन। राष्ट्रियपदकक्रीडादलस्य सऊदीदलस्य च मेलनं बैराकुडाबे-क्रीडाङ्गणे अपि भविष्यति । परन्तु सम्प्रति निम्नतम-अन्त-२८० युआन्-मूल्यानां महत्तमानां च टिकटानां अतिरिक्तं अन्येषां चतुर्णां स्तरानाम् अद्यापि बहवः टिकटाः अवशिष्टाः सन्ति ।

एतादृशं परिणामं जनयति द्वौ कारकौ स्तः । सर्वप्रथमं टिकटमूल्यं वास्तवमेव महत् अस्ति अस्य क्रीडायाः टिकटमूल्यं षट् मूल्यपरिधिषु विभक्तम् अस्ति : २८०, ४८०, ७८०, ११८०, १३८०, १६८० (vip) च । शीर्ष ३६ क्रीडाणां टिकटमूल्येन सह तुलने वृद्धिः स्पष्टा अस्ति । पूर्वं राष्ट्रियफुटबॉलदलस्य सिङ्गापुरस्य च मध्ये शीर्ष-३६-क्रीडायां न्यूनतमं टिकटं १६० युआन्, सर्वाधिकं ६८० युआन् च आसीत् । शेन्याङ्ग-थाई-दलयोः गृहक्रीडायाः कृते न्यूनतमं टिकटमूल्यं न परिवर्तितम्, अद्यापि १६० युआन्, परन्तु सर्वोच्चमूल्यं १,२८० युआन् यावत् अभवत् अपरपक्षे जापानीदलस्य गृहक्रीडायाः महत्तमं पेटीटिकटं १५०० युआन् इत्यस्मात् न्यूनं भवति, यदा तु साधारणसीटटिकटस्य मूल्यं केवलं २०० युआन् भवति विभिन्नानां तुलनानां अनन्तरं प्रशंसकाः स्वाभाविकतया बिलम् दातुं न इच्छन्ति । द्वितीयं, राष्ट्रियपदकक्रीडादलस्य प्रदर्शनं पर्याप्तं उत्तमं नास्ति, सर्वेषां मनसि टिकटमूल्यं न भवति इति । अस्मिन् विषये केचन प्रशंसकाः सूक्ष्मतया अवदन् यत् - "टिकटम् एतावत् महत् अस्ति, किं वयं सम्पूर्णप्रक्रियायां राष्ट्रियपदकक्रीडादलस्य प्रतिद्वन्द्वीभिः दमितं द्रष्टुं दातव्यम्?

क्रमशः शीतस्वागताः अन्ततः राष्ट्रियपदकक्रीडादलस्य दुर्बलप्रदर्शनस्य कारणेन भवन्ति । प्रतियोगिताक्रीडायाः अद्यापि परिणामैः न्यायः करणीयः एव । अतः १८ तमस्य वर्षस्य अग्रिमे दौरस्य राष्ट्रियपदकक्रीडादलस्य कृते संगीनस्य कृते युद्धं कर्तुं अन्यः विकल्पः नास्ति ।

अस्मिन् समूहे पञ्चमदलत्वेन राष्ट्रियफुटबॉलदलः जापान, आस्ट्रेलिया, सऊदी अरब, बहरीन, इन्डोनेशिया च सह समूहे विभक्तः अस्ति समूहस्य शीर्षद्वयं दलं प्रत्यक्षतया विश्वकपस्य टिकटं प्राप्नोति, तृतीयचतुर्थदलयोः च प्रविशति ।युद्धस्य चतुर्थः चरणः । १८ तमस्य वर्षस्य अग्रिमे दौरस्य एशियादेशे १३ तमे स्थाने स्थितस्य विश्वकप-क्रीडायाः योग्यतां प्राप्तुं लक्ष्यं कृत्वा राष्ट्रिय-फुटबॉल-दलस्य अग्रे कठिनः मार्गः भविष्यति, समूहे शीर्ष-द्वयोः रूपेण प्रत्यक्षतया अग्रे गन्तुं अवास्तविकः अस्ति, परन्तु तत् | अद्यापि योग्यतायाः सम्भावनां धारयितुं समूहे तृतीयचतुर्थस्थानार्थं युद्धं कर्तव्यम् अस्ति ।

शीर्षचतुर्णां कृते प्रयत्नस्य अतिरिक्तं राष्ट्रियपदकक्रीडादलेन दलस्य मनोबलं आत्मविश्वासं च पुनः वर्धयितुं निम्नलिखितक्रीडासु अपि स्वशक्तिः प्रयोक्तव्या

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया