समाचारं

पिण्डुओडुओ इत्यस्य नकदभण्डारः २७० अरब युआन् अधिकः इति प्रकाशितम्! शाओमी इत्यस्य प्रायः द्विगुणम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं २ सितम्बर् दिनाङ्के कुआइ प्रौद्योगिकी समाचारःअमेरिकी-सूचीकृतस्य पिण्डुओडुओ होल्डिङ्ग्स् इत्यस्य शुद्धनगदभण्डारः ३८ अरब अमेरिकी-डॉलर् (लगभग २७० अरब युआन्) अस्ति, यत् टेस्ला इत्यस्य द्विगुणाधिकम् अस्ति, यत् तस्य निकटतया पृष्ठतः अस्ति

तस्मिन् एव काले शाओमी इत्यनेन प्रकाशितस्य नवीनतमस्य वित्तीयप्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं शाओमी इत्यस्य नकदभण्डारः १४१ अर्ब आरएमबी आसीत्

पिण्डुओडुओ इत्यनेन अन्तिमेषु वर्षेषु घरेलुविदेशीयविपण्येषु तीव्रगत्या विस्तारः जातः, तस्य विपण्यमूल्यं अपि उच्छ्रितं जातम् तथापि पिण्डुओडुओ इत्यनेन निवेशकान् लाभांशं न दातुं वा स्टॉक्-पुनर्क्रयणं न कर्तुं, अपितु भविष्यस्य विकासाय निवेशाय च धनसञ्चयः कर्तुं चयनं कृतम् अस्ति

फलतः केचन निवेशकाः पिण्डुओडुओ इत्यस्य नगदसञ्चयं रक्तध्वजरूपेण पश्यन्ति, पिण्डुओडुओ इत्यस्य वित्तीयविवरणानि अपारदर्शकाः सन्ति, संचारः च दुर्बलः इति वदन्ति ।

पिण्डुओडुओ द्वारा ३० जूनपर्यन्तं प्रकाशितस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदनस्य अनुसारं पिण्डुओडुओ द्वितीयत्रिमासे ९७.०५९५ अरब युआन् कुलराजस्वं प्राप्तवान्, यत् वर्षे वर्षे ८६% वृद्धिः अभवत्

परिचालनलाभः ३२.५६४५ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य १२.७१८८ अरब युआन् इत्यस्मात् १५६% महत्त्वपूर्णं वृद्धिः अस्ति गैर-जीएएपी गणनानुसारं परिचालनलाभः ३४.९८७३ अरब युआन् आसीत्, यत् वर्षे वर्षे १३९% वृद्धिः अभवत्

तदनन्तरं अर्जनस्य आह्वानस्य मध्ये पिण्डुओडुओ संस्थापकः मुख्यकार्यकारी च चेन् लेइ इत्यनेन उक्तं यत्,बहुरेखाव्यापारेषु घोरप्रतिस्पर्धायाः सम्मुखे तथा च कम्पनी अद्यापि निवेशपदे अस्ति इति तथ्यस्य सम्मुखे पिण्डुओडुओ आगामिषु कतिपयेषु वर्षेषु पुनःक्रयणस्य लाभांशस्य वा विषये विचारं न करिष्यति।

तदतिरिक्तं चेन् लेई इत्यनेन इदमपि घोषितं यत् पिण्डुओडुओ भविष्ये केचन अल्पकालिकलाभानां त्यागं कर्तुं सज्जः अस्ति, यत्र उच्चगुणवत्तायुक्तव्यापारिणां समर्थनार्थं १० अरब युआन् निवेशः, एतेषां व्यापारिणां लेनदेनव्ययस्य महत्त्वपूर्णं न्यूनीकरणं, मञ्चस्य पारिस्थितिकीयाः सुधारं च निरन्तरं भवति संरचना।