समाचारं

४८ घण्टानां प्रश्नोत्तरस्य अनन्तरं अन्ततः के वेन्झे मुक्तः अभवत् the u.s.

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४८ घण्टाभ्यः अधिकं यावत् प्रश्नोत्तरं कृत्वा अन्ततः के वेन्झे न्यायालये मुक्तः अभवत् तथापि पीपुल्स पार्टी अद्यापि संकटात् बहिः न भवितुं शक्नोति ताइवानदेशः अद्यापि न आगताः।

अद्यकाले द्वीपस्य राजनैतिकस्थितौ सर्वाधिकं वार्ता अस्ति यत् पीपुल्स पार्टी के वेन्झे च भ्रष्टाचारस्य घोटाले सम्बद्धौ स्तः वेन्झे इत्यस्य समर्थनं पाठकः निःश्वासं गृहीतवान्।२ सितम्बर् दिनाङ्कस्य प्रातःकाले ताइपे-जिल्लान्यायालयस्य मतं यत् अभियोजनपक्षस्य प्रमाणैः "के वेन्झे इत्यस्य आपराधिकशङ्का गम्भीरः इति स्थापयितुं न शक्यते" तथा च के वेन्झे इत्यस्य "जमानतरहितं प्रत्यागन्तुं" इति निर्णयः कृतःके वेन्झे इत्यस्य मुक्तिः अभवत् ततः परं न्यायालयस्य द्वारे समर्थकैः अभिनन्दितः तस्य पत्नी चेन् पेकी अश्रुपूर्णा अभवत्, तस्य दृश्यं च बहूनां समर्थकानां सम्मुखे के वेन्झे स्वभावं प्रकटितवान्

के वेन्झे उक्तवान्, .अहं गतदिनद्वयं यावत् "उत्पीडनं दुरुपयोगं च पीडयन्" अस्मि, आक्रमणस्य कारणं न अवगच्छामि। सः बोधितवान् यत् यदि न्यायिक-एककस्य संशयः अस्ति तर्हि तत् सम्मन-द्वारा करणीयम्, न तु प्रातःकाले "विपक्ष-दलस्य" अध्यक्षस्य निवासस्थानं, कार्यालयं, केन्द्रीयदलस्य मुख्यालयं च अन्वेष्टुं बृहत्-परिमाणेन अन्वेषणं करणीयम् अतः, तत् अस्य चालनस्य अभिप्रायं अवगन्तुं न शक्यते।समर्थकान् प्रति एतानि वचनानि उक्त्वा के वेन्झे तस्य पत्न्या सह कारं आरुह्य श्रान्ताः दृश्यन्ते स्म, विश्रामार्थं जनदलस्य प्रतिनिधिस्य हुआङ्ग शान्शान् इत्यस्य गृहं गतवन्तः । पश्चात् तस्मिन् दिने प्रायः ४ वादने पीपुल्स पार्टी आधिकारिकतया स्वस्य मनोवृत्तिम् प्रकटितवान्, प्रथमं ताइपे-जिल्लान्यायालयस्य धन्यवादं दत्तवान् यत् सः दबावस्य प्रतिरोधं कृत्वा को वेन्झे इत्यस्मै न्यायं दत्तवान् ततः सः बोधितवान् यत् जनपक्षः कदापि पश्चात्तापं न करिष्यति, "के वेन्झे इत्यस्य निर्दोषतायाः रक्षणार्थं अन्त्यपर्यन्तं युद्धं करिष्यति"!

संक्षेपेण, २.के वेन्झे इत्यस्य भ्रष्टाचारे संलग्नता वर्तमानकाले केवलं "अर्धसमयविरामः" इति गणयितुं शक्यते "नीलशुक्लसहकार्यम्"।अवश्यं ज्ञातव्यं यत् यद्यपि को वेन्झे अस्थायीरूपेण मुक्तः अस्ति तथापि तस्य जनपक्षस्य च मध्ये स्थितिः अतीव दुर्गता अस्ति एकतः जनपक्षस्य "राजनैतिकदानलेखानां मिथ्याघोषणा" अद्यापि तं कष्टं जनयति "बीजिंग-नगरस्य" घटनायाः, परन्तु सर्वथा, तत् खरबूजक्षेत्रं, प्लम्-पुष्पाणि च आसीत्, तस्य उपयोगः कोलाहलं कर्तुं अनिवार्यम् आसीत् यथा पूर्वेषु केषुचित् विश्लेषणेषु सूचितं यत् अस्मिन् समये जनपक्षः महतीं कष्टं प्राप्नोति यद्यपि तस्य त्वचां पातुं प्रवृत्ता भविष्यति। परन्तु अमेरिका वस्तुतः एतस्याः परिस्थितेः विषये तावत् प्रसन्नः नास्ति, यतः एतेन वाशिङ्गटनस्य सम्भाव्यं "षड्यंत्रं" दिवालिया भविष्यति ।

केचन विश्लेषकाः तत् सूचितवन्तःलाई किङ्ग्डे इत्यनेन ताइवान-जलसन्धिस्य स्थितिं प्रतिबन्धं विना तीव्रीकरणं न भवेत् इति कृत्वा अमेरिकादेशः को वेन्झे, झू लिलुन् इत्यादिभिः द्वीपराजनेतृभिः सह सुसम्बन्धं स्थापयितुं आशास्ति यत् द्वीपस्य राजनैतिकस्थितेः उत्तमनियन्त्रणं कर्तुं शक्नोति परन्तु जनपक्षे घोटालस्य प्रकोपेण के वेन्झे जनपक्षस्य च भृशं क्षतिः अभवत्, तथा च डीपीपी इत्यनेन सह स्पर्धा कर्तुं कठिनं भवति मतदानस्य आँकडानि दर्शयन्ति यत् को वेन्झे काण्डस्य प्रकोपस्य अनन्तरं यदि निर्वाचनं भवति पुनः उद्घाटितं भवति, के वेन्झे इत्यस्य समर्थनदरः ८% हानिः भविष्यति, यत् १.१८ मिलियनमतानां हानिः समतुल्यम् अस्ति!अन्यत् परिणामं यत् लाई किङ्ग्डे इत्यस्य समर्थनदरः अधिकं वर्धितः, यत्र समर्थनदरः ४९% अस्ति, यः पूर्वापेक्षया अधिकः अस्ति । अस्मिन् अर्थे द्वीपस्य राजनैतिकस्थितेः नियन्त्रणार्थं अमेरिकादेशस्य षड्यंत्रं असफलं जातम्, अतः लाइ किङ्ग्डे, डेमोक्रेटिक प्रोग्रेसिव् पार्टी च द्वीपे प्रबलः दलः भवितुम् अर्हति!

तथापि अमेरिकादेशे अद्यापि लाइ किङ्ग्डे इत्यस्य नियन्त्रणार्थं ट्रम्पकार्ड् अस्ति, तत् च शस्त्रविक्रयम्! लाई किङ्ग्डे "बलद्वारा शान्तिः" इति आह्वानं कुर्वन् आसीत्, लाइ किङ्ग्डे इत्यस्य एकः आत्मविश्वासः तस्य हस्ते अमेरिकनशस्त्रेभ्यः आगच्छति । परन्तु यद्यपि डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः शस्त्रक्रयणार्थं बहु वास्तविकं धनं व्ययितवन्तः तथापि ताइवानदेशाय विक्रीतस्य शस्त्रस्य बृहत् परिमाणं अमेरिकादेशः निरुद्धं कुर्वन् अस्तिअमेरिकन-चिन्तन-समूहस्य केटो-संस्थायाः प्रतिवेदनेन ज्ञायते यत् अमेरिका-देशात् आज्ञापितानां १९.१ अरब-अमेरिकीय-डॉलर्-मूल्यानां कृते डीपीपी-अधिकारिणां बहु ऋणं वर्तते, तेषु केचन १० वर्षाणि वा अधिकं वा विलम्बं कृतवन्तः एकं पारम्परिकशस्त्रेषु १०.८७ अब्ज अमेरिकीडॉलर्, तदनन्तरं असममितशस्त्रं ५.४ अब्ज डॉलरं, गोलाबारूदं २.८४ अब्ज डॉलरं च । यद्यपि अमेरिकादेशस्य अनेकानि बहानानि सन्ति, यथा आपूर्तिशृङ्खलासमस्याः, रूस-युक्रेन-सङ्घर्षस्य उपभोगः च, तथापि अस्माकं विश्वासस्य कारणं अस्ति यत् अमेरिका-देशः डीपीपी-अधिकारिणां "हेरफेर-करणाय" उपकरण-परिवहनस्य उपयोगं सौदामिकी-चिप्-रूपेण करोति, लाइ-इत्यस्य आवश्यकतां च करोति किङ्ग्डे सर्वदा आज्ञापालनं कर्तुं लाइ किङ्ग्डे इत्यस्य कृते इदं रणनीतिः अतीव प्रभावी प्रतीयते।