समाचारं

२०३५ शिक्षा आधुनिकीकरण "बीजिंग नमूना" बीजिंग क्रमाङ्क ११ विद्यालयः चाओयाङ्ग प्रयोगात्मकविद्यालयः आधिकारिकतया उद्घाटितः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१ सितम्बर् दिनाङ्के चाओयाङ्ग-मण्डलस्य वाङ्गसियिङ्ग्-क्षेत्रे स्थितं बीजिंग-नम्बर-११ विद्यालयं चाओयाङ्ग-प्रयोगात्मकविद्यालयं आधिकारिकतया उद्घाटितम् । अयं उच्चस्तरीयः नूतनः विद्यालयः अन्ततः सावधानीपूर्वकं सज्जतां कृत्वा निर्माणं कृत्वा प्रथमस्य छात्रसमूहस्य स्वागतं कृतवान् ।
बीजिंग सं 11 विद्यालय chaoyang प्रयोगात्मक विद्यालय वास्तविक चित्र प्रतिपादन
उद्घाटनसमारोहे विद्यालयस्य कार्यकारी प्राचार्यः लियू केकिन् भाषणं कृतवान् । सा अवदत् यत् विद्यालयः "महत्वाकांक्षां निष्कपटता च, समीचीनदिशि चिन्तनं" इति विद्यालयस्य आदर्शवाक्यस्य भावनां पालनं करिष्यति, छात्रकेन्द्रितशैक्षिकदर्शनस्य पालनं करिष्यति, अभिनवभावनायाः व्यावहारिकस्य च सह उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनार्थं प्रतिबद्धः भविष्यति क्षमता। तस्मिन् एव काले सा सर्वेषां शिक्षकाणां छात्राणां च कृते महतीः अपेक्षाः अपि उत्थापितवती, यत् सर्वे समयं पोषयितुं, यत्नपूर्वकं अध्ययनं कर्तुं, अन्वेषणे साहसं कर्तुं, उत्कृष्टतां प्राप्तुं च शक्नुवन्ति इति आशां कृतवती
बीजिंग नम्बर ११ विद्यालयः चाओयाङ्ग प्रयोगात्मकविद्यालयः
उद्घाटन समारोह स्थल
बीजिंग नम्बर 11 विद्यालय चाओयांग प्रयोगात्मकविद्यालयः चाओयांगमण्डलेन बीजिंगक्रमाङ्कः १ विद्यालयेन च संयुक्तरूपेण चालितः एकः प्रमुखः परियोजना अस्ति यस्य निर्माणं चीननिर्माणप्रथमब्यूरोसमूहनिर्माणविकासकम्पनी लिमिटेडद्वारा कृतम् अस्ति तथा च ततः परं बहु ध्यानं आकर्षितवान् अस्ति योजनायाः आरम्भः । विद्यालयस्य प्राथमिकविद्यालयस्य कुलनिर्माणक्षेत्रं ४८,५०० वर्गमीटर् अस्ति, यत्र नियोजितविद्यालयस्य आकारः ७२ कक्षाः, २,८८० डिग्री क्षमता च अस्ति छात्राणां कृते उत्तमं शिक्षणं जीवनं च वातावरणं निर्मातुं विद्यालयेन विशेषव्यावसायिककक्षाः, सार्वजनिकशिक्षणक्षेत्राणि, व्याख्यानभवनानि, भोजनालयाः, क्रीडाङ्गणानि, न्यायालयाः, अन्यसुविधाः च सावधानीपूर्वकं स्थापिताः येन छात्राः समृद्धशैक्षिकसंसाधनेषु समृद्धिम् अवाप्नुयुः इति सुनिश्चितं भवति। तदतिरिक्तं, विद्यालयः पाठ्यक्रमः, शिक्षाप्रतिमानाः, शिक्षणपद्धतयः, विद्यालयशासनं च इत्यादिषु अनेकक्षेत्रेषु सुधारप्रथानां श्रृङ्खलां अपि करिष्यति, येन २०३५ तमे वर्षे शिक्षाआधुनिकीकरण-अभियानस्य प्राथमिक-माध्यमिक-विद्यालयानाम् समाधानस्य अन्वेषणार्थं बीजिंग-नमूनानि प्रदास्यन्ति
विद्यालयस्य निर्माणं आधिकारिकतया २०२३ तमस्य वर्षस्य सितम्बरमासे आरभ्यते।अस्मिन् वर्षे सितम्बरमासस्य प्रथमदिनाङ्के विद्यालयस्य उद्घाटनस्य लक्ष्यस्य सुचारुतया साकारीकरणाय चाओयाङ्गमण्डलेन विद्यालयेन च विद्यालयस्य उद्घाटनार्थं उत्तमपरिस्थितयः निर्मातुं सक्रियरूपेण निवेशः कृतः। विद्यालयस्य निर्माण-एककस्य परियोजना-प्रबन्धकस्य झाङ्ग-कै इत्यस्य मते विद्यालयस्य आधिकारिकतया निर्माणं सितम्बर २०२३ तमे वर्षे आरब्धम् अस्ति ।परियोजना-दलेन दुबला-निर्माण-द्रुत-निर्माण-प्रणालीं स्वीकृतवती अस्ति तथा च विभिन्न-प्रमुख-विषयाणां मध्ये निर्माणं निकटतया कृत्वा यथा-कठिनताः दूरीकर्तुं शक्यते शीतकालस्य वर्षाणां समये कड़ा निर्माणकार्यक्रमाः दीर्घकालं च निर्माणसमयः bim प्रौद्योगिक्याः पूर्वनिर्मितनिर्माणप्रौद्योगिक्याः च अनुप्रयोगं सुदृढं कुर्वन्तु, परियोजनानिर्माणप्रगतेः प्रभावीरूपेण गतिं कुर्वन्ति, अन्ततः 10 जुलाई, 2024 इत्यस्मात् पूर्वं सर्वाणि निर्माणकार्यं सम्पन्नं कुर्वन्तु, सुनिश्चितं कुर्वन्ति यत् विद्यालयस्य "नवछात्रपञ्जीकरणं day" इति कार्यक्रमः सफलतया आयोजितः भवति, तथा च विद्यालयस्य लक्ष्यं सफलतया साधयति यत् सेप्टेम्बर् १ दिनाङ्के उद्घाटनं भवति ।
बीजिंग-क्रमाङ्कस्य ११ विद्यालयस्य चाओयाङ्ग-प्रयोगात्मकविद्यालयस्य उद्घाटनं न केवलं चाओयाङ्ग-मण्डलस्य शैक्षिक-संसाधनानाम् अग्रे अनुकूलनं संतुलनं च चिह्नयति, अपितु चाओयाङ्ग-मण्डलस्य सर्वकारस्य शिक्षायाः उपरि बलं समर्थनं च प्रतिबिम्बयति |. विद्यालयः बीजिंग-क्रमाङ्क-११ विद्यालयस्य उच्चगुणवत्तायुक्तेषु शैक्षिकसंसाधनेषु उन्नतविद्यालयसञ्चालनसंकल्पनेषु च अवलम्ब्य उच्चगुणवत्तायुक्तः, विशिष्टः, आधुनिकः च विद्यालयः भवितुम् प्रयतते।
प्रतिवेदन/प्रतिक्रिया