समाचारं

बीजिंग-नगरे नूतनं बहरीन-शिला-सङ्ग्रहालयं योजितम्, यत् अधुना सर्वेषां कृते निःशुल्कं उद्घाटितम् अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्तरिकमङ्गोलियादेशस्य चिफेङ्ग-नगरे निर्मितः बालिन्-शिला चीनस्य "चतुर्णां महान्-मुद्रा-शिलासु" अन्यतमः अस्ति । सितम्बर्-मासस्य प्रथमदिनात् आरभ्य सोङ्गझुआङ्ग-नगरस्य बान्बी यिन्शी·बालिन्-शिला-सङ्ग्रहालयः परीक्षण-सञ्चालने भविष्यति, सर्वेषां कृते निःशुल्कं च उद्घाटितः भविष्यति ।

अस्य संग्रहालयस्य क्षेत्रफलं प्रायः ५,००० वर्गमीटर् अस्ति, अत्र ४०० तः अधिकाः प्रदर्शनीः सन्ति, मुख्यतया बहरीन-देशस्य पाषाणमुद्राः, शिल्पाः च सन्ति ।

बहरीन-शिला-सङ्ग्रहालयस्य संचालनस्य प्रभारी व्यक्तिः हौ गुओवेन् इत्यनेन उक्तं यत् बहरीन-शिला-उत्कीर्णन-शिल्पं कालातीतम् अस्ति तथा च मुद्रा-शिलाभिः वर्षाणां बप्तिस्मा-युद्धस्य, लुण्ठनस्य च अनुभवः अभवत्, तथा च प्रदत्तानां निधानां कलात्मक-प्रशंसन-मूल्यं उच्चं भवति तथा च ऐतिहासिक मूल्य। “भविष्यत्काले अस्माकं संग्रहालयः प्रदर्शनीषु, शिक्षासु, कलासु, संस्कृतिषु पर्यटनेषु, डिजिटलीकरणेषु च गहनतया कार्यं करिष्यति, आगन्तुकानां कृते समृद्धतरं सांस्कृतिकं आनेतुं ‘एकस्य वस्तुनः प्रति निष्ठा, उत्तमकौशलं च’ इति शिल्पिनः भावनां दैनन्दिनप्रबन्धने संचालने च एकीकृत्य अनुभवः "सङ्ग्रहालयेन सांस्कृतिकसङ्ग्रहालयानाम् तथा चलच्चित्रस्य दूरदर्शनस्य च मध्ये सीमापारसहकार्यं प्रवर्धयितुं "सील एण्ड् हिस्ट्री म्यूजियम इत्यत्र एकः अद्भुतः रात्रौ" इति लघुनाटकस्य निर्माणस्य सज्जतायै बीजिंग निषिद्धनगरचलच्चित्रैः सह सामरिकसहकार्यसम्झौते अपि हस्ताक्षरं कृतम् उद्योगं कृत्वा सांस्कृतिकावशेषान् "जीवान्" कुर्वन्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया