समाचारं

राज्यपरिषदः सामान्यकार्यालयेन "उच्चस्तरीयमुक्ततायाः माध्यमेन सेवाव्यापारस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये रायाः" जारीकृताः।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २ (सिन्हुआ) राज्यपरिषदः सामान्यकार्यालयेन अद्यैव "उच्चस्तरीयमुक्ततायाः माध्यमेन सेवाव्यापारस्य उच्चगुणवत्ताविकासस्य प्रवर्धनस्य रायाः" (अतः परं "मताः" इति उच्यन्ते) जारीकृताः

"मताः" नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारेन मार्गदर्शिताः सन्ति, चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां पूर्णतया कार्यान्विताः सन्ति तथा च साम्यवादीनां २० तमे केन्द्रीयसमितेः द्वितीयतृतीयपूर्णसत्रयोः चीनस्य पार्टी, नूतनविकाससंकल्पनाम् पूर्णतया सटीकतया च कार्यान्वितं करोति, नूतनविकासप्रतिमानस्य निर्माणं त्वरयति, तथा च उच्चप्रौद्योगिकीविकासं प्रवर्धयति, विकासं सुरक्षां च समन्वययति, सेवा मुक्ततायाः सह समावेशीविकासं प्रवर्धयति, सम्बद्धतां एकीकरणं च प्रवर्धयति सेवासहकारेण सह, सेवानवीनीकरणेन सह विकासगतिं संवर्धयन्, सेवासाझेदारी सह उत्तमं भविष्यं निर्मातुं, सेवाव्यापारस्य डिजिटलीकरणं, बुद्धिमत्ता, हरितीकरणं च त्वरयितुं, प्रवर्धनं च सेवाव्यापारस्य परिमाणं वर्धितम्, तस्य संरचना अनुकूलितं, तस्य लाभः अभवत् सुधारितम्, तस्य सामर्थ्यं च वर्धितम्, यत् नूतनस्य उच्चस्तरीयस्य मुक्त-आर्थिक-व्यवस्थायाः निर्माणे अधिकं योगदानं दत्तवान्, चीनीयशैल्याः आधुनिकीकरणस्य च ठोसरूपेण प्रचारं कृतवान्

"मताः" ५ पक्षेषु २० प्रमुखकार्यं अग्रे स्थापितवन्तः । प्रथमं सेवाव्यापारस्य संस्थागत उद्घाटनं प्रवर्धयन्तु, सीमापारसेवाव्यापारस्य नकारात्मकसूचीप्रबन्धनव्यवस्थां स्थापयित्वा सुधारयन्तु, उद्घाटनमञ्चस्य अग्रणीभूमिकां पूर्णतया क्रीडन्तु, नियमानाम् डॉकिंगं नियामकसमन्वयं च सुदृढां कुर्वन्तु, मानकीकरणे च सुधारं कुर्वन्तु सेवाव्यापारस्य स्तरः। द्वितीयं संसाधनतत्त्वानां सीमापारप्रवाहस्य प्रवर्धनं, व्यावसायिकप्रतिभानां सीमापारप्रवाहस्य सुविधा, सीमापारपूञ्जीप्रवाहस्य प्रबन्धनस्य अनुकूलनं, प्रौद्योगिकीसाधनानां लेनदेनं अनुप्रयोगं च प्रवर्धयितुं, कुशलं, सुविधाजनकं च दत्तांशस्य सुरक्षितः सीमापारप्रवाहः। तृतीयः प्रमुखक्षेत्रेषु अभिनवविकासं प्रवर्धयितुं, अन्तर्राष्ट्रीयपरिवहनसेवाक्षमतां वर्धयितुं, यात्रासेवानां अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं, वित्तपरामर्शदानं, डिजाइनं, प्रमाणीकरणं, मान्यतां च इत्यादीनां व्यावसायिकसेवानां अन्तर्राष्ट्रीयविकासस्य समर्थनं, पारम्परिकलाभप्रदस्य निर्यातं प्रोत्साहयितुं च अस्ति सेवाः, तथा सेवाव्यापारस्य मालव्यापारस्य च एकीकरणं प्रवर्धयन्ति, उच्चगुणवत्तायुक्तसेवानां आयातस्य विस्तारं कुर्वन्ति, हरितस्य न्यूनकार्बनविकासस्य च समर्थनं कुर्वन्ति। चतुर्थं अन्तर्राष्ट्रीयविपण्यविन्यासस्य विस्तारः, सेवाव्यापारे अन्तर्राष्ट्रीयसहकार्यं गभीरं कर्तुं, सेवाव्यापारप्रवर्धनव्यवस्थां स्थापयितुं सुधारयितुम् च पञ्चमः समर्थनव्यवस्थायां सुधारः, समर्थननीतिषु उपायासु च नवीनीकरणं, सेवाव्यापारस्य सांख्यिकीयनिरीक्षणस्य स्तरं सुधारयितुम्, सेवाव्यापारे क्षेत्रीयसहकार्यं सुदृढं कर्तुं च अस्ति

"मताः" सर्वेभ्यः क्षेत्रेभ्यः प्रासंगिकविभागेभ्यः च सेवाव्यापारस्य सशक्तविकासस्य महत्त्वं पूर्णतया अवगन्तुं, सेवाव्यापारस्य विकासाय नूतनगतिम् उत्तेजितुं अधिकं उद्घाटनं नवीनता-सञ्चालितविकासं च अवलम्बन्ते, कार्यान्वयनस्य उत्तमं कार्यं कर्तुं, तथा च सक्रियरूपेण मुक्ततायाः विस्तारस्य, नवीनतायाः, निष्पक्षप्रतिस्पर्धायाः, मानकीकरणस्य च प्रोत्साहनस्य संस्कृतिं निर्मातुं सेवाव्यापारस्य विकासाय व्यवस्थितं वातावरणम्।