समाचारं

महाविद्यालयस्य प्रवेशपरीक्षां १६ वारं दत्त्वा नवीनः छात्रः ताङ्ग शाङ्गजुन् "सामान्यप्रमुखे परिवर्तनस्य आशां कुर्वन्" इति निवेदितवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१ सितम्बर् दिनाङ्के महाविद्यालयप्रवेशपरीक्षां १६ वारं दत्तवान् ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालये पञ्जीकरणं कृत्वा सूचनाइञ्जिनीयरिङ्गविषये मुख्यशिक्षणं नवीनः छात्रः अभवत्


चेक-इन-मार्गे ताङ्ग-शाङ्गजुन्-इत्येतत् छात्रैः अभिभावकैः च क्रमेण ज्ञातं, ते च फोटोग्राफं ग्रहीतुं त्वरितवन्तः । छात्रावासं गत्वा ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् चतुर्वर्षेभ्यः अनन्तरं प्रथमवारं सः सामूहिकछात्रावासस्य मध्ये निवसति इति



ताङ्ग शाङ्गजुन् इत्यनेन व्यक्तं यत् सः साधारणः छात्रः इव अविक्षिप्तः सन् जीवितुं आशास्ति। "अनन्तरं मम अध्ययने अहं गणितं भौतिकशास्त्रं च इत्यादिषु सामान्यप्रमुखविषयेषु परिवर्तनं कर्तुं प्रयत्नेन प्रयतस्ये।"


अस्मिन् वर्षे ताङ्ग शाङ्गजुन् महाविद्यालयस्य प्रवेशपरीक्षां दत्त्वा ६०१ अंकं प्राप्तवान् इति सः अवदत् यत् सः स्कोरेन सन्तुष्टः नास्ति, तस्य पश्चातापः अपि अस्ति।


२४ जुलै दिनाङ्के ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालयस्य सूचनाइञ्जिनीयरिङ्गप्रमुखे प्रवेशं प्राप्तवान् । आदर्शः शिक्षकप्रशिक्षणस्य प्रमुखः नासीत्, परन्तु तस्य विषये चिन्तयित्वा सः स्वस्य दीर्घकालं यावत् उच्चविद्यालयजीवनस्य समाप्तिम् अकरोत्, स्वजीवनस्य नूतनं अध्यायं च आरभ्यत इति निश्चयं कृतवान् .



अस्मिन् वर्षे महाविद्यालयं गन्तुं किमर्थं निश्चयः कृतः ?


ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् मुख्यकारणं सः पूर्वमेव ३५ वर्षीयः अस्ति, अतः तस्य सामर्थ्यं नास्ति, अतः तस्य पारिवारिककारकाणां विचारः करणीयः आसीत् ।


ताङ्ग शाङ्गजुन् इत्यस्य जन्म १९८९ तमे वर्षे गुआङ्गक्सी-नगरस्य एकस्मिन् दूरस्थे पर्वतग्रामे अभवत् । 2009, 2010, 475 अंक; 625 अंक, 2018, 646 अंक;


अन्तिमेषु वर्षेषु ताङ्ग शाङ्गजुन् चीनराजनीतिविज्ञानविधिविश्वविद्यालयः, ज़ियामेन्विश्वविद्यालयः, गुआङ्गक्सीविश्वविद्यालयः, चोङ्गकिङ्ग्विश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्रवेशं प्राप्तवान्, परन्तु तेषु कस्मिन् अपि विश्वविद्यालये सः न अध्ययनं कृतवान्


अस्मिन् वर्षे प्रवेशात् पूर्वं ताङ्ग् शाङ्गजुन् एकदा अवदत् यत् सः व्यक्तिगतरूपेण पुनः अध्ययनं न रोचते, पुनः अध्ययनस्य वकालतम् अपि न करोति “अहं स्वीकुर्वन् अस्मि यत् अहं भ्रमणं कृत्वा त्रुटयः कृतवान्, अहं च न इच्छामि यत् सर्वे मम कृते शिक्षेयुः। यदि अहं उत्तमं विश्वविद्यालयं उत्तमं प्रमुखं च प्राप्नोमि तर्हि अहं just go to college and don’t waste any more time.”



आगच्छस्रोतः | हाथी समाचारस्य संवाददाता फेङ्ग जिंग्वेन्

निर्माता |

मुख्य सम्पादक |

सम्पादक |



स्वप्नान् आलिंग्य पादौ भूमौ स्थापयतु। अनुसरणं कर्तुं क्लिक् कुर्वन्तुगजवार्ता, अधिकानि उच्चगुणवत्तायुक्तानि सूचनानि प्राप्नुवन्तु।


उत्तरं【ग्राहिका】elephant client download विधिं प्राप्नुत
उत्तरं【साहाय्यम्‌】elephant media इत्यस्मात् सहायतां प्राप्नुवन्तु
उत्तरं【विपणिelephant mall इत्यस्य उच्चगुणवत्तायुक्ताः उत्पादाः भवतः प्रतीक्षां कुर्वन्ति

प्रतिवेदन/प्रतिक्रिया