समाचारं

बीजिंग एक्स्चेन्जस्य स्थापनायाः अनन्तरं वर्षत्रये २५१ कम्पनयः सङ्गृहीताः सन्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : बीजिंग एक्स्चेन्जस्य स्थापनायाः अनन्तरं वर्षत्रये २५१ कम्पनयः सङ्गृहीताः सन्ति
बीजिंग इवनिङ्ग् न्यूजस्य संवाददाता सन जी
२०२१ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्के बीजिंग-स्टॉक-एक्सचेंज-संस्थायाः स्थापनायाः घोषणा अभवत्, अद्यत्वात् वर्षत्रयं गतम् । २५१ कम्पनयः, वित्तपोषणे ५३ अरब युआन्, ७ मिलियननिवेशकाः च... विगतत्रिषु वर्षेषु बीजिंग-स्टॉक-एक्सचेंज-बाजारः सामान्यतया स्थिररूपेण कार्यं कृतवान्, पूंजी-बाजारे समावेशी-वित्त-विकासाय नूतन-मार्गस्य अन्वेषणं कृत्वा, एकस्य विशालस्य सहायतां कृतवान् नवीनतां त्वरयितुं लघुमध्यम-उद्यमानां संख्यां अधिकं प्रचुरं विकासगतिं च संवर्धयितुं।
अगस्तमासस्य २९ दिनाङ्के बीजिंग-वित्तीय-वीथिकायां चेङ्गडु-ऑप्टो-इलेक्ट्रॉनिक्स-संस्थायाः सूचीकरणघण्टां ध्वनितवती, बीजिंग-स्टॉक-एक्सचेंजे सूचीकृता नवीनतमा कम्पनी अभवत् । अधुना बीजिंग-स्टॉक-एक्सचेंज-मध्ये २५१ सूचीकृताः कम्पनयः सन्ति, येषां कुल-विपण्यमूल्यं प्रायः ३०० अरब-युआन् अस्ति, आरम्भे च अनेके नवीन-लघु-मध्यम-आकारस्य उद्यमाः एकत्रिताः सन्ति बीजिंग-स्टॉक-एक्सचेंजस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां कम्पनीनां मध्ये अष्टाधिकाः लघु-मध्यम-आकारस्य उद्यमाः सन्ति, प्रायः नव-निजी-उद्यमाः च सन्ति
निगमसूचीनां कृते "आन्-डिमाण्ड् फाइनेंसिंग्" बीजिंग-स्टॉक-एक्सचेंजस्य प्रमुखं विशेषता अस्ति । अधुना यावत् बीजिंग-स्टॉक-एक्सचेंजेन कुलम् ५३ अरब-युआन्-रूप्यकाणां सार्वजनिक-निर्गमने स्टॉक्-रूप्यकाणां संग्रहः कृतः, यत्र प्रत्येकं कम्पनी औसतेन २०६ मिलियन-युआन्-रूप्यकाणां वित्तपोषणं प्राप्नोति अस्य अर्थः अस्ति यत् बीजिंग-विनिमयेन २५१ लघु-मध्यम-उद्यमानां लाभः अभवत्, यस्य राशिः अनेक-बृहत्-उद्यमानां आईपीओ-वित्तपोषणस्य समकक्षं भवति
बीजिंग-स्टॉक-एक्सचेंजः पूंजी-बाजार-सेवासु विशेषज्ञतां प्राप्तानां नूतनानां उद्यमानाम् विकासमार्गं अधिकं उद्घाटयति । अग्रे गत्वा बीजिंग-स्टॉक-एक्सचेंजः, नवीनतृतीय-मण्डलं च क्षेत्रीय-इक्विटी-बाजारेण सह संस्थागत-एकीकरणं प्राप्तुं समन्वयेन विकसिताः सन्ति हरितचैनलस्य, प्रचारस्य समीक्षायाश्च अन्येषां सुविधाजनकतन्त्राणां . उपरि गत्वा बीजिंग-स्टॉक-एक्सचेंजस्य त्रीणि कम्पनयः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले, जीईएम-इत्येतयोः च स्थानान्तरिताः सन्ति ।
उच्च-प्रौद्योगिकी-उद्यमानां भागः ९०% अधिकं, सामरिक-उदयमान-उद्योगानाम् उन्नत-विनिर्माणस्य च भागः प्रायः ८०%, तथा च राष्ट्रिय-स्तरीय-विशेष-नवीन- "लघु-विशाल" उद्यमानाम् आर्धाधिकं भागः... बीजिंग-स्टॉक-एक्सचेंजस्य अभिनवगुणाः कम्पनयः अधिकाधिकं प्रचुराः भवन्ति .
बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां कम्पनीनां अनुसंधान-विकास-निवेशः त्रयः वर्षाणि यावत् क्रमशः वर्धितः अस्ति । नवीनतमं प्रकटितस्य अर्धवार्षिकप्रतिवेदनस्य आधारेण अस्य वर्षस्य प्रथमार्धे बीजिंग-स्टॉक-एक्सचेंज-कम्पनीनां अनुसंधान-विकास-व्ययः ३.७३० अरब-युआन्-पर्यन्तं जातः, यत् कम्पनीनां अनुसंधान-विकासस्य ६०% अधिकं वर्षे वर्षे २.४७% वृद्धिः अभवत् निवेशः वर्षे वर्षे वर्धितः, ४६ कम्पनीनां अनुसंधानविकासतीव्रता १०% अतिक्रान्तवती ।
वर्तमान समये बीजिंग-स्टॉक-एक्सचेंजे योग्यनिवेशकानां संख्या ७० लक्षं अतिक्रान्तवती अस्ति, येन निजी-इक्विटी, सार्वजनिक-इक्विटी, सामाजिकसुरक्षा, बीमा इत्यादिप्रकारस्य निधिभ्यः सक्रियभागीदारी आकृष्टा अस्ति
बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकृताः कम्पनयः निवेशकान् पुरस्कृत्य नकदलाभांशं, शेयर-वृद्धिं, पुनः-क्रयणम् इत्यादीन् उपायान् अपि प्रारब्धाः सन्ति । आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य कृते २१८ कम्पनयः नगदलाभांशयोजनानि प्रारब्धवन्तः, यत्र कुलम् ५.८ अरब युआन् नकदलाभांशः अस्ति ।
स्रोतः - बीजिंग इवनिंग् न्यूज
प्रतिवेदन/प्रतिक्रिया