समाचारं

चेङ्गडु-नगरस्य एकस्मिन् विद्यालये “शैक्षिकनाटकम्” इति प्रवेशसमारोहः आयोजितः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सिचुआनसमाचारः, सितम्बर् २ (रिपोर्टरः हे शाओकिङ्ग्) "हैरी पॉटरः" भवता "उड्डीयमानः", तथा च "ताङ्ग भिक्षुः मास्टरः च" भवतः नेत्रयोः अतीते गतः... चेङ्गडु तङ्गुमध्यविद्यालयस्य यिक्सिन् प्रयोगात्मकविद्यालयः अद्यैव आयोजितः "शैक्षिकनाट्यम्" इति विषयेण प्रवेशसमारोहः सम्पन्नः ।
चेङ्गडु तन्घुमध्यविद्यालयस्य यिक्सिन् प्रयोगविद्यालयस्य प्रवेशसमारोहः। तस्वीरं चेङ्गडु तङ्गु मध्यविद्यालयस्य yixin प्रयोगात्मकविद्यालयस्य सौजन्येन
प्रवेशसमारोहे विद्यालयेन क्रीडा, अनुकरणं, प्रदर्शनं, शिल्पं, प्रशंसा च इत्यादीनि बहुधा नाटकक्रियाकलापाः स्थापिताः विमर्शपूर्णभावनानां, अन्तरक्रियाणां, अनुभवानां च माध्यमेन छात्राः स्वं मुक्तं कर्तुं, आरामेन सुखदेन च वातावरणे परस्परं साहाय्यं कर्तुं सहकार्यं च कर्तुं शक्नुवन्ति, विद्यालयजीवनस्य आकांक्षां प्रज्वलितुं शक्नुवन्ति, नूतनसत्रस्य आगमनस्य च सुखेन स्वागतं कर्तुं शक्नुवन्ति।
बालसदृशं विनोदेन, काल्पनिकैः च परिपूर्णं प्रवेशसमारोहं कोऽपि छात्रः न रोचते। विद्यालयद्वारे आगत्य एव तेषां स्वागतं बेलुनधारिभिः, जुगलबन्दीभिः च विदूषकैः कृतः, तेभ्यः च रङ्गिणः बेलुनानि प्रदत्तानि
यिक्सिन् एवेन्यू इत्यनेन सह गच्छन् समृद्धैः नाट्यक्रीडाभिः दृश्यैः च चकाचौंधं प्राप्स्यति । प्राथमिकविद्यालयस्य मञ्चः मुख्यतया अन्तरक्रियाशीलक्रीडासु केन्द्रितः भवति, येन बालकाः विनोदं कुर्वन्तः नाटकस्य आकर्षणस्य अनुभवं, शिक्षितुं, अनुभवितुं च शक्नुवन्ति । "स्नो व्हाइट् एण्ड् द सेवेन् ड्वार्फ्स्", "जूटोपिया" इत्यादीनि नाटकीयदृश्यानि सन्ति ।
"यिक्सिन् नाट्यगृहे" विद्यालयेन बालकानां कृते बहुविधाः नाटककार्यक्रमाः सज्जीकृताः सन्ति । छात्राः नाटकेन आनितानां भावानाम्, भावनानां च अनुभवं कुर्वन्ति, योग्याः प्रेक्षकाः च भवन्ति, ये प्रशंसाम् आविष्कर्तुं, अवगन्तुं च शक्नुवन्ति ।
"प्रवेशसमारोहः विद्यालये प्रवेशं कुर्वतां छात्राणां कृते प्रथमः पाठः अस्ति, यत् तेषां जीवनस्य चरणेषु महत्त्वपूर्णं संक्रमणं चिह्नयति।" school. , तेषां जीवनस्य नूतनपदे सुखेन सुचारुतया च प्रवेशं कर्तुं साहाय्यं कुर्वन्।
चेङ्गडु तङ्गु मध्यविद्यालयः यिक्सिन् प्रयोगात्मकविद्यालये "सङ्ग्रहालयः", "एरोस्पेस्", "ओलम्पिक", "चीनी राशिचक्रम्" इत्यादीनां विषयाणां परितः प्रवेशसमारोहाः आयोजिताः सन्ति प्रत्येकस्य प्रवेशसमारोहस्य विषयः सम्पूर्णे सत्रे भविष्यति, विद्यालयः अस्य विषयस्य परितः पाठ्यक्रमस्य व्यावहारिकक्रियाकलापस्य च श्रृङ्खलां कार्यान्वयिष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया