समाचारं

अमेरिकीमाध्यमाः : अमेरिकी-अधिकारिणः वदन्ति यत् एटीएसीएमएस-क्षेपणास्त्र-सूची सीमितम् अस्ति, युक्रेन-देशेन परिमाणस्य गणना न कर्तव्या

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं युक्रेनदेशस्य रक्षामन्त्री उमेरोवः अवदत् यत् अमेरिकी-देशस्य भ्रमणकाले अमेरिकी-सर्वकारेण अद्यापि तस्य अनुरोधः अनुमोदितः नास्ति यत् युक्रेन-सैन्यं रूस-देशस्य आक्रमणाय अमेरिका-देशेन प्रदत्तानां दीर्घदूर-दूर-शस्त्राणां उपयोगं कर्तुं शक्नोति इति .प्रादेशिकगहनता लक्ष्य। तस्मिन् दिने वाशिङ्गटननगरे यदा सः अमेरिकी-वरिष्ठैः अधिकारिभिः सह मिलितवान् तदा तदर्थं लक्ष्यसूचीं प्रदत्तवान् इति अपि सः पुष्टिं कृतवान् ।
युक्रेनस्य रक्षामन्त्री उमेरोवस्य स्रोतः : दृश्य चीनम्
उमेरोवः cnn इत्यनेन सह साक्षात्कारे अवदत् यत् "अस्माभिः व्याख्यातं यत् अस्माकं स्वराः श्रूयते...अतः आशासे यत् अस्माकं स्वराः श्रूयते।" युक्रेन-सेनाद्वारा दीर्घदूरपर्यन्तं सेना-रणनीतिक-क्षेपणास्त्र-प्रणाल्याः (atacms) उपयोगे प्रतिबन्धान् शिथिलं कुर्वन्तु ।
पूर्वं अगस्तमासस्य २७ दिनाङ्के पञ्चदशपक्षस्य प्रवक्ता पैट् रायडरः पत्रकारैः अवदत् यत् "भवन्तः श्रुतवन्तः, वयं उक्तवन्तः यत् युक्रेनदेशिनः सीमापार-आक्रमणात् स्वस्य रक्षणार्थं अमेरिकी-सुरक्षा-सहायतायाः उपयोगं कर्तुं शक्नुवन्ति, अन्येषु शब्देषु प्रतिहत्यां प्रक्षेपणं कुर्वन्तु । परन्तु अस्माकं नीतिः अस्य विषये न परिवर्तिता रूसविरुद्धं दीर्घदूरपर्यन्तं प्रहाराः” इति ।
सीएनएन-संस्थायाः अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् युक्रेन-देशेन केवलं सीमितसङ्ख्यायां एटीएसीएमएस-दीर्घदूर-क्षेपणानि संयुक्त-राज्येन प्रदत्तानि, अमेरिकी-देशेन च स्पष्टं कृतं यत् अमेरिकी-देशस्य सीमित-सूची-अवस्थायाः कारणात्, शस्त्र-उत्पादनार्थं आवश्यकस्य दीर्घकालस्य च कारणात् , ukraine has received अमेरिकादेशः पुनः एटीएसीएमएस-क्षेपणास्त्रं बहुमात्रायां प्रदास्यति इति अपेक्षा न कर्तव्या।
अमेरिकी-युक्रेन-रक्षामन्त्रिणां मध्ये अस्याः समागमात् पूर्वं अमेरिकी-अधिकारिणा प्रकाशितं यत् युक्रेन-अधिकारिभिः चिह्नितानां रूसीक्षेत्रे उच्चमूल्यानां लक्ष्याणां बहवः एटीएसीएमएस-परिधितः बहिः सन्ति यतः रूसीसैन्येन स्वस्य महत्त्वपूर्णानि सैन्यसम्पत्तयः अग्रपङ्क्तौ दूरं स्थापितानि, यत्र ग्लाइड् बम्बं पातुं समर्थाः विमानाः अपि सन्ति ।
परन्तु उमेरोवः उपर्युक्तं वक्तव्यं खण्डितवान् यत् सः अमेरिकी-अधिकारिभ्यः सम्भाव्यलक्ष्याणां सूचीं प्रस्तौति, यत्र रूसीक्षेत्रे गहने लक्ष्याणि सूचीबद्धानि सन्ति, येषु युक्रेन-सेना आक्रमणार्थं एटीएसीएमएस-प्रणाल्याः उपयोगं करिष्यति इति उमेरोवः साक्षात्कारे अवदत् यत् ते (रूसः) अस्माकं नगरे आक्रमणं कर्तुं यत् विमानस्थानकं प्रयुक्तवन्तः तत् गहनप्रहारस्य परिधिमध्ये अस्ति।
सीएनएन-संस्थायाः सूचना अस्ति यत् युक्रेनदेशेन प्राप्तानां एटीएसीएमएस-क्षेपणास्त्रानाम् उपयोगेन क्रीमिया-देशे वायुरक्षा-व्यवस्थाः, गोला-बारूद-निक्षेपाः, विमानस्थानकानि च सन्ति अमेरिकी-अधिकारिणः अवदन् यत् सम्पूर्णः क्रीमिया-द्वीपसमूहः एटीएसीएमएस-परिधिमध्ये अस्ति, अतः एषः मुख्यः क्षेत्रः अस्ति यत्र युक्रेन-सैन्यः आक्रमणं कर्तुं अमेरिकी-निर्मित-क्षेपणास्त्रस्य उपयोगं करोति
उमेरोव् इत्यनेन उक्तं यत् युक्रेनदेशस्य अधिकारिणः एटीएसीएमएस इत्यस्य प्रतिबन्धान् हर्तुं अमेरिकादेशं धक्कायन्ति। तस्मिन् एव काले अमेरिकादेशः अद्यापि युक्रेनदेशाय स्वस्य सहायतां वायुरक्षाव्यवस्थासु केन्द्रीक्रियते । सीएनएन इत्यनेन उद्धृतः अधिकारी अपि अवदत् यत् अमेरिकादेशः अपि युक्रेनदेशं स्वस्य वायुरक्षाप्रणालीआपूर्तिप्राथमिकतासूचौ शीर्षस्थाने स्थापयति, यत्र मूलतः अन्यदेशेभ्यः वितरितुं योजनाकृतानां वायुरक्षाप्रणालीनां कृते २ अरब डॉलरमूल्यानां युक्रेनदेशाय प्राथमिकता दत्ता।# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया