समाचारं

गतरात्रौ अद्य प्रातःकाले च एतानि प्रमुखाणि घटनानि बीजिंग, तियानजिन्, हेबेइ च (सेप्टेम्बर् २, २०२४) अभवत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▶बीजिंग : प्राथमिक-माध्यमिक-छात्राः नवीन-सत्रस्य स्वागतं कुर्वन्ति समसामयिक-विषयान् उद्घाटन-समारोहे एकीकृताः सन्ति।
कालः प्राथमिकमाध्यमिकविद्यालयस्य छात्राः नूतनसत्रस्य आरम्भं कृतवन्तः। उद्घाटनसमारोहे ओलम्पिकक्रीडकाः छात्रान् एकत्र स्वस्थरूपेण व्यायामं कर्तुं आह्वयन्ति स्म; . तथा वर्तमान उष्णविषयाणां परितः "चलति" प्रत्येकस्य विद्यालयस्य केन्द्रबिन्दुः अभवत् एकः सामान्यः विषयः। विवरण >>
▶बीजिंग : भवतः द्वारे वितरितानां गृहोपकरणानाम् "व्यापार-निवेशः" अनुदानम्
गृहोपकरणानाम् कृते व्यापार-अनुदानस्य नूतन-चक्रस्य आरम्भेण २०२४ तमे वर्षे एकघण्टायाः त्रैमासिक-गुणवत्ता-जीवन-महोत्सवे व्यापार-विषयक-कार्यक्रमस्य आरम्भः भविष्यति अधुना एव बीजिंग-नगरीय-वाणिज्य-ब्यूरो-संस्थायाः समुदायेषु गृह-उपकरण-विषयकं विपण्यं प्रारब्धम्, येन निवासिनः द्वारेषु विविधाः अनुदानाः, सुविधाजनकाः सेवाः च आनिताः |. निवासिनः "जिंगटॉन्ग्" लघुकार्यक्रमस्य माध्यमेन अनुदानयोग्यतां प्राप्त्वा, ते पात्रगृहसाधनानाम् आनलाइन-अफलाइन-क्रयणे सर्वकारीय-अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति विवरण >>
▶बीजिंगनगरे सर्वाधिकं तापमानं उपसर्गं २ प्रविशति
वर्षाणां अनन्तरं बीजिंग-नगरे कालः स्पष्टं नील-आकाशं, सुन्दरं मौसमं च प्राप्तम् । अद्यत्वे सूर्य्यस्य मौसमः निरन्तरं वर्तते, परन्तु अधिकतमं तापमानं शीघ्रमेव २७ डिग्री सेल्सियसपर्यन्तं न्यूनीभवति । शरदः समीपं गच्छति इव । विवरण >>
▶बीजिंग : अनेकेषु अस्पतालेषु नूतनानि बहिःरोगीचिकित्सालयानि उद्घाटितानि सन्ति
अधुना एव बीजिंग जिशुइटन-अस्पतालः, ज़ुआनवु-अस्पतालः, बीजिंग-दितान्-अस्पतालः, बीजिंग-अस्पतालः च एकीकृत-पारम्परिक-चीनी-पाश्चात्य-चिकित्सा-चिकित्सालये एलर्जी-नासिकाशोथः, निद्रा-विकारः, थायरॉयड्- गांठः, ट्यूमरः च, स्त्रीरोगविज्ञानस्य टीसीएम-परिचर्या च अनेकाः बहिःरोगी-चिकित्सालयाः उद्घाटिताः सन्ति विवरण >>
▶बीजिंग : विद्यालयस्य उद्घाटनस्य क्रमं निर्वाहयितुम् शिखरसेवा आरभ्यताम्
बीजिंग-नगरस्य प्राथमिक-माध्यमिक-छात्राः कालमेव नूतन-सत्रस्य आरम्भं कृतवन्तः, तदनुसारं बीजिंग-पुलिसः अपि पीक-ड्यूटी-मोड्-इत्येतत् सक्रियं कृतवान्, नर्सिंग्-पोस्ट-पुलिस-अधिकारिणः ड्यूटी-रूपेण तैनातवान्, बीजिंग-नगरे सर्वे ५६३ "गाओबोलै-नागरिक-सेवा-पोस्ट्"-पुलिस-अधिकारिणः कर्तव्यनिष्ठाः आसन्, येन विद्यालयपरिसरस्य परितः च सार्वजनिकव्यवस्थां निर्वाहयितुम् सर्वप्रयत्नः। विवरण >>
▶बीजिंगनगरस्य उपकेन्द्रस्थानकं स्वस्य सौन्दर्यं प्रदर्शयति
अद्यैव बीजिंगनिवेशनिगमेन "राजधानीराज्यस्वामित्वयुक्तः उद्यममुक्तदिवसः" इति कार्यक्रमः आयोजितः, यत्र नागरिकप्रतिनिधिभिः मीडियासम्वादकैः च बीजिंग-उप-केन्द्रीयस्थानकव्यापकपरिवहनकेन्द्रे आमन्त्रणं कृतम् उद्घाटनदिने एशियायाः बृहत्तमस्य भूमिगतव्यापकस्य परिवहनकेन्द्रस्य मुख्यसंरचनायाः टोपीं कृत्वा प्रथमं "जिंगफान्" छतम् "डबल नोड्स" इत्यनेन स्थापितं विवरण >>
▶बीजिंग : टोङ्गझौ-नगरस्य २४ पुरातन-आवासीय-भवनानां नवीनीकरणं सम्पन्नम्
एकस्मिन् अपराह्णे न बहुकालपूर्वं बीजिंग-नगरस्य उपकेन्द्रे टोङ्ग्युन्-वीथिकायां शुइक्सियन्युआन्-समुदायस्य चतुष्कोणे वातावरणं हर्षितम् आसीत् । २४ नवीनीकरणं कृतानां आवासीयभवनानां पृष्ठभूमितः "उष्णः पुरातनः नवीनीकरणं, सामञ्जस्यपूर्णः परिसरः, सुखदः सामुदायिकः 'परिजनस्य' कृतज्ञताप्रदर्शनः" सामुदायिकदानमेला च आयोजिताः सन्ति विवरण >>
▶तियानजिन्: समये रिपोर्ट् कर्तुं "नर्सिंग मोड्" "पुलिस ब्लू" च चालू कुर्वन्तु
कालः तियानजिन्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयैः शरद-सत्रस्य प्रथमदिवसस्य आरम्भः कृतः, सार्वजनिकसुरक्षा-अङ्गैः परिसरस्य परितः "गार्डिंग-पोस्ट्"-तन्त्रं कार्यान्वितम्, वैज्ञानिकरूपेण पुलिस-बलस्य समायोजनं कृतम्, प्रमुखक्षेत्रेषु प्रमुखेषु च गस्तीषु, रक्षणं च सुदृढं कृतम्,। dynamically grasped changes in the security environment around the campus, and timely सुरक्षाखतराणां अन्वेषणं, यातायातव्यवस्थां निर्वाहयितुम्, अवैध-अपराधेषु दमनं कर्तुं, "नर्सिंग-प्रतिरूपस्य" पूर्णतया आरम्भं कर्तुं च विवरण >>
▶तियानजिन् चिकित्सा बीमा केन्द्र ने नवीन कर्मचारी चिकित्सा बीमा समारोह शुरू किया
अद्यतने तियानजिन् चिकित्साबीमाकेन्द्रेण नवीनकार्यं प्रारब्धम्, तियानजिन् कर्मचारिणां चिकित्साबीमाव्यक्तिगतलेखानां परस्परसहायताप्रयोगस्य व्याप्तिः अपि अधिकं विस्तारिता अस्ति एतत् कदमः तियानजिन्-चिकित्साबीमा-व्यवस्थायाः कृते व्यक्तिगत-खाते-निधि-उपयोगस्य दक्षतां सुधारयितुम्, पारिवारिक-चिकित्सा-सुरक्षा-क्षमतां वर्धयितुं च महत्त्वपूर्णं कदमम् अस्ति विवरण >>
▶अस्मिन् महत्त्वपूर्णे वर्षे हेबेई राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं भङ्गं कर्तुं प्रवर्धयति
राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य सुधारस्य च गहनीकरणाय अयं वर्षः महत्त्वपूर्णः वर्षः अस्ति, राज्यस्वामित्वयुक्तानां उद्यमानाम् उच्चगुणवत्तायुक्तविकासः नूतनानां परिस्थितीनां, नूतनानां आवश्यकतानां च सामनां कुर्वन् अस्ति। अद्यैव हेबेई दैनिकस्य एकः संवाददाता एचबीआईएस-समूहस्य हण्डान् आयरन एण्ड् स्टील-मण्डलस्य भ्रमणं कृतवान्, यत् शेक्सियन-मण्डले स्थितम् अस्ति, जून-मासे च पूर्णतया कार्यान्वितम् अभवत्, टिएक्सियन-स्मार्ट-केन्द्रे, ते दृष्टवन्तः यत् सिन्टरिंग्, गोलीयजिंग्, कोकिंग् इत्यादीनां प्रक्रिया-सञ्चालनम् दृश्यानि बृहत्पर्दे वास्तविकसमये प्रस्तुतानि आसन् 42 विकेन्द्रीकृतनियन्त्रणकक्ष्याः केन्द्रीकृतनियन्त्रणकेन्द्रे विलीनाः भवन्ति। विवरण >>
▶xiongan नवीनक्षेत्रे zhongguancun विज्ञान प्रौद्योगिकी उद्यानस्य कृत्रिमबुद्धिभवनं उद्घाटितम्
३० अगस्तदिनाङ्के २०२४ तमे वर्षे ज़ियोङ्गान्-नगरे "नव-अवकाशानां साझेदारी, नूतन-भविष्यस्य निर्माणं च" इति विषयेण क्षियोङ्गान्-नवक्षेत्रस्य कृत्रिमबुद्धि-उद्योग-आदान-प्रदान-कार्यक्रमः आयोजितः अस्मिन् सत्रे ज़ियोङ्गन-नव-मण्डलस्य झोङ्गगुआनकुन्-विज्ञान-प्रौद्योगिकी-उद्याने कृत्रिम-बुद्धि-भवनस्य उद्घाटन-समारोहः आयोजितः। विवरण >>
प्रतिवेदन/प्रतिक्रिया