समाचारं

चङ्गन् कियुआन् अगस्तमासे १२,८२३ यूनिट् वितरितवान्, "स्मार्ट् ट्रांसफॉर्मिंग् कार" ई०७ च वर्षस्य अन्तः एव प्रक्षेपणं भविष्यति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २ सितम्बर् दिनाङ्के ज्ञापितं यत् चङ्गन् कियुआन् इत्यनेन अद्य अगस्तमासस्य कृते स्वस्य "रिपोर्ट् कार्ड्" घोषितम्: मासे १२,८२३ वाहनानि वितरितानि, तथा च मध्यमं बृहत् च सेडान् कियुआन् ए०७ इत्यनेन "नवीन ऊर्जा मध्यमं बृहत् आकारं च २,००,००० युआन् अन्तः" श्रेणीं जित्वा ६ मासाः क्रमशः सेडान्’s top 2.

तदतिरिक्तं एसडीए-मञ्चे आधारितं विश्वस्य प्रथमा स्मार्ट-परिवर्तन-कारं चङ्गन् कियुआन् ई०७ जुलै-मासे चङ्गन्-आटोमोबाइलस्य डिजिटल-गुप्तचर-कारखाने आधिकारिकतया उत्पादन-पङ्क्तौ लुठितम् आधिकारिकप्रतिवेदनानुसारं कियुआन् ई०७ इत्यस्य विक्रयः ३,००,००० युआन् इत्यस्मात् आरभ्य वर्षस्य अन्तः एव प्रारम्भः भविष्यति इति अपेक्षा अस्ति । changan qiyuan e07 भिन्न-भिन्न-उपयोग-परिदृश्येषु भिन्न-भिन्न-रूपेषु परिणतुं शक्नोति: यात्रायां "suv-रूपेण", आवागमन-काले "coupe-रूपेण", लोड-करणकाले च "पिकअप-रूपेण" परिणमति

चंगन ऑटोमोबाइल इत्यनेन अगस्तमासस्य वितरणस्य कुलम् अद्यापि न घोषितम्। आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं डीप् ब्लू ऑटोमोबाइल इत्यस्य स्वामित्वं चङ्गन् आटोमोबाइल इत्यस्य अपि अस्ति, तस्य "रिपोर्ट् कार्ड्" समर्पितवान्: अगस्त २०२४ तमे वर्षे कुलवितरणमात्रा २०,१३१ वाहनानि आसन् २०२४ तमे वर्षे चेङ्गडु ऑटो शो इत्यस्मिन् डार्क ब्लू एल०७ तथा डार्क ब्लू एस०५ इत्येतयोः आधिकारिकरूपेण अनावरणं कृतम् डार्क ब्लू एल०७ इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८७५/१८९०/१४८० मि.मी तथा डार्क ब्लू एस०५ इत्यस्य ऊर्ध्वता क्रमशः ४६२०/१९००/१६०० मि.मी.

it house अगस्त २०२४ तमस्य वर्षस्य प्रकाशितस्य वाहनविक्रयस्य/वितरणस्य आँकडानां सारांशं निम्नलिखितरूपेण ददाति:

byd auto: अगस्तमासे विक्रयस्य मात्रा ३७३,०८३ वाहनानि आसीत्, वर्षे वर्षे ३६% वृद्धिः अभवत् ।

चेरी समूहः : अगस्तमासे वाहनविक्रयः २,११८.७९ मिलियन यूनिट् अभवत्, वर्षे वर्षे २३.७% वृद्धिः, नूतन ऊर्जाविक्रयः च ४६,५२६ यूनिट्, वर्षे वर्षे १५८.५% वृद्धिः अभवत् ।

geely automobile : अगस्तमासे विक्रयस्य मात्रा १८१,२२९ वाहनानि आसीत्, यत् वर्षे वर्षे २१% वृद्धिः अभवत् ।

ग्रेट् वाल मोटर्स् : अगस्तमासे कुलविक्रयः ९४,४६१ वाहनानि अभवत्, वर्षे वर्षे १७.२१% न्यूनता अभवत् ।

एसएआईसी समूहः : अगस्तमासे नवीन ऊर्जावाहनानां विक्रयः ८६,००० यूनिट् अतिक्रान्तवान्, यत् वर्षे वर्षे प्रायः ६.५% न्यूनम् अभवत्

faw toyota: अगस्तमासे विक्रयस्य मात्रा ७२,०८६ यूनिट् आसीत्, नूतनस्य asia dragon इत्यस्य ९,२६४ यूनिट् विक्रीतम्

ली ऑटो : अगस्तमासे ४८,१२२ वाहनानि वितरितवती, यत् वर्षे वर्षे ३७.८% वृद्धिः अभवत् ।

साइरसः - अगस्तमासे नूतनानां ऊर्जावाहनानां विक्रयः ३६,१८१ यूनिट् अभवत्, यत् वर्षे वर्षे ४७९.५५% वृद्धिः अभवत् ।

gac aion : अगस्तमासे वैश्विकविक्रयः ३५,३५५ वाहनानां आसीत्, मूलतः पूर्वमासस्य समानः

होङ्गमेङ्ग ज़िक्सिङ्ग् : अगस्तमासे सम्पूर्णे श्रृङ्खले ३३,६९९ नवीनकाराः वितरिताः, जनवरीतः अगस्तमासपर्यन्तं कुलम् २७२,१३६ वाहनानि वितरितानि

लीपमोटरः अगस्तमासे ३०,३०५ वाहनानां वितरणं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, वर्षे वर्षे ११३% अधिकं वृद्धिः, मासे मासे ३७% अधिकं च वृद्धिः अभवत् ।

एनआईओ : अगस्तमासे २०,१७६ यूनिट् वितरितवान्, यत् वर्षे वर्षे ४.३८% वृद्धिः अभवत् ।

डीप ब्लू ऑटोमोबाइलः अगस्तमासे २०,१३१ वाहनानि वितरितानि, वर्षे वर्षे ३६.६% वृद्धिः अभवत् ।

जिक्रिप्टन मोटर्स् : अगस्तमासे १८,०१५ यूनिट् वितरितवान्, वर्षे वर्षे ४६% वृद्धिः, मासे मासे १५% वृद्धिः च अभवत् ।

xpeng motors: अगस्तमासे १४,०३६ नवीनकाराः वितरिताः, वर्षे वर्षे ३% वृद्धिः, मासे मासे २६% वृद्धिः च अभवत् ।

saic volkswagen id परिवारः अगस्तमासे १३,७११ वाहनानि वितरितानि, मासे मासे प्रायः २१.८% वृद्धिः

चङ्गन् कियुआन् : अगस्तमासे १२,८२३ वाहनानि वितरितानि

नेझा ऑटोमोबाइलः अगस्तमासे सम्पूर्णस्य वाहनश्रृङ्खलायाः ११,००५ यूनिट् वितरिताः, वर्षे वर्षे प्रायः ९% न्यूनता अभवत् ।

जिहु मोटर्स् : अगस्तमासे १०,००१ वाहनानि वितरितानि

xiaomi motors: su7 इत्यस्य वितरणस्य मात्रा अगस्तमासे 10,000 यूनिट् अतिक्रान्तवती, 3 मासान् यावत् क्रमशः 10,000 यूनिट् अतिक्रान्तवती, नवम्बरमासे कुलवितरणमात्रा 100,000 यूनिट् अधिकं भविष्यति इति अपेक्षा अस्ति

लान्टु मोटर्स् : अगस्तमासे ६,१५६ वाहनानि वितरितवती, यत् वर्षे वर्षे ५४% वृद्धिः अभवत् ।

झीजी ऑटो : अगस्तमासे ६,११७ यूनिट् वितरितवान्, वर्षे वर्षे २३९% वृद्धिः अभवत् ।

जियुए ऑटोमोबाइलः : जियुए ०१ अगस्तमासे २,११७ यूनिट् वितरितवान्, मासे मासे १०८% वृद्धिः