समाचारं

qualcomm snapdragon 6 gen3 प्रोसेसरं विमोचयति: samsung इत्यस्य 4nm प्रक्रियाप्रदर्शने बहु सुधारः अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् क्वाल्कॉम् इत्यनेन अद्यैव स्नैपड्रैगन ६ जेन्३ प्रवेशस्तरीयं प्रोसेसरं विमोचितम्, यत् पूर्वपीढीयाः तुलने कार्यप्रदर्शने महत्त्वपूर्णतया सुधारं कृतवान्

snapdragon 6 gen3 इत्यस्य कोडनाम m6475-ab अस्ति तथा च 4nm प्रक्रियायाः उपयोगेन निर्मितम् अस्ति cpu 4×2.40ghz cortex a78+4×1.80ghz cortex a55 तथा gpu adreno 710 अस्ति ।

qualcomm इत्यस्य अनुसारं snapdragon 6 gen 3 इत्यस्य तुलने snapdragon 6 gen 3 इत्यस्य cpu प्रदर्शने 10%, gpu प्रदर्शने 30% अधिकं सुधारः, ai प्रदर्शने 20% अधिकं सुधारः च अस्ति

एतत् सुचारुतरं बहुकार्यं, द्रुततरं अनुप्रयोगभारनं, उत्तमं गेमिंगप्रभावं च प्राप्तुं शक्नोति, येन प्रवेशस्तरीययन्त्राणां उत्तमः अनुभवः भवति

तदतिरिक्तं उन्नतकृत्रिमबुद्ध्या सुसज्जितम् अस्ति, यत् चित्रनिष्कासनम् इत्यादीनि ai कार्याणि साक्षात्कर्तुं शक्नोति, तथा च केषाञ्चन मुख्यधारामाडलानाम् सममूल्यम् अस्ति

snapdragon 6 gen 3 lpddr4x तथा lpddr5 ram, ufs 3.1 भण्डारणं च समर्थयति ।

एतत् wi-fi 6e समर्थयति, यस्य गतिः 2.9 gbps पर्यन्तं भवति, तथा च bluetooth 5.2 तथा usb 3.1 समर्थयति ।

समाचारानुसारं आगामिनि honor x60 श्रृङ्खला अस्मिन् प्रोसेसरेण सह पदार्पणं करिष्यति पूर्वपीढी एककोटिभ्यः अधिकानि यूनिट् विक्रीतवती अस्ति तथा च एतत् समानस्तरस्य सीलिंग् मॉडल् अस्ति।