समाचारं

intel panther lake-h processor coreless display model coreboot कोड् मध्ये दृश्यते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् एक्स प्लेटफॉर्म उपयोक्तारः माइकल (@miktdt) इत्यस्य उत्तरानुसारं १ सितम्बर् दिनाङ्के बीजिंगसमये intel panther lake इत्यस्य मोबाईल प्रोसेसरस्य संख्या ओपन सोर्स फर्मवेयर कोरबूट् कोड् इत्यस्मिन् प्रकटिता, यस्मिन् अज्ञातानि विशेषतानि सन्ति येषु आसन् पूर्वं न उजागरितम्।

it house उपर्युक्तचित्रेषु तदनुरूपं सामग्रीं निम्नलिखितरूपेण व्यवस्थितं करोति ।

panther lake-u: 4× प्रदर्शनकोर + 4× न्यून-शक्ति-द्वीप ऊर्जा-दक्षता-कोर, 4 इत्यनेन सुसज्जितः कोर-स्केल परमाणु प्रदर्शन, नाममात्र pl1 (प्रोसेसर मूलभूत बिजली खपत) 15w, pl2 (अधिकतम टर्बो बिजली खपत) 54w, pl4 (अन्तिम बिजली खपत सीमा) 142w;

panther lake-h: 4× प्रदर्शनकोर + 8× ऊर्जा दक्षता कोर + 4× कम शक्ति द्वीप ऊर्जा दक्षता कोर, 12 द्वारा सुसज्जित कोर-स्केल परमाणुप्रदर्शनं, नाममात्रं pl1 विद्युत् उपभोगः 25w, pl2 विद्युत् उपभोगः 64w, तथा च pl4 विद्युत् उपभोगः 154w;

panther lake-h: 4× प्रदर्शनकोर + 8× ऊर्जा दक्षता कोर + 4× कम शक्ति द्वीप ऊर्जा दक्षता कोर, 4 द्वारा सुसज्जित कोर-स्केल परमाणुप्रदर्शनं, नाममात्रं pl1 विद्युत् उपभोगः 25w, pl2 विद्युत् उपभोगः 80w, तथा च pl4 विद्युत् उपभोगः 240w;

panther lake-h: 4× प्रदर्शनकोर + 8× ऊर्जा दक्षता कोर + 4× कम शक्ति द्वीप ऊर्जा दक्षता कोर, कोर प्रदर्शन, नाममात्र pl1 शक्ति खपत 45w द्वारा सुसज्जित नहीं।

ज्ञातव्यं यत्, विदेशीयमाध्यमस्य videocardz-रिपोर्टस्य सन्दर्भेण, 45w विद्युत्-उपभोगस्य गैर-कोर-प्रदर्शनं panther lake-h अन्येषु coreboot-दस्तावेजेषु न दृश्यते तथा च अन्तिम-उत्पादरूपेण प्रक्षेपणस्य पुष्टिः कर्तुं न शक्यते

तदतिरिक्तं एल्डर-सरोवरात् उल्का-सरोवरपर्यन्तं मोबाईल-प्रोसेसर-उत्पादानाम् तुलने पैन्थर-सरोवरस्य pl4-विद्युत्-उपभोगः किञ्चित् शिथिलः अस्ति ।