समाचारं

दक्षिणकोरियापुलिसः टेलिग्रामस्य अन्वेषणं करिष्यति यत् "गहननकली" यौनअपराधं कर्तुं अनुमतिं दत्तवान् इति कथितम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञातं यत् अद्य मध्याह्ने बीजिंगसमये योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियापुलिसः घोषितवान् यत् तेन टेलिग्रामस्य डीपफेक् (गहनजालसाजी) इत्यस्य अनुमतिः इति शङ्कितानां यौनअपराधानां पञ्जीकरणपूर्वं अन्वेषणं आरब्धम्।

दक्षिणकोरियादेशस्य राष्ट्रियपुलिससंस्थायाः राष्ट्रियजागृतिमुख्यालयस्य निदेशकः वु जोङ्ग-सू इत्यनेन द्वितीयदिने नियमितरूपेण पत्रकारसम्मेलने उक्तं यत् फ्रान्सदेशस्य स्थितिः सदृशी एव अस्ति।सियोलमहानगरीयपुलिसविभागेन टेलिग्रामस्य प्रकरणात् पूर्वं अन्वेषणं आरब्धम् अस्ति तथा च सूचितं यत् "एषः शङ्का अस्य अपराधस्य उदासीनतायाः (नकलीवीडियो इत्यादीनां अपराधानां) सम्बन्धी अस्ति।

अन्वेषणप्रक्रियायां कष्टानि सन्ति इति अपि मन्त्री स्वीकृतवान् । "टेलिग्रामः न केवलं अस्मान् खातासूचनाः अन्ये च अन्वेषणसामग्रीः न ददाति, अपितु अमेरिका इत्यादिषु अन्येषु देशेषु अन्वेषणसंस्थाभ्यः अपि न प्रदाति तथापि टेलिग्रामद्वारा कृताः अपराधाः "पूर्णतया अज्ञाताः" इति न भवति एतावता।" पुलिस अन्वेषणं कर्तुं यथाशक्ति प्रयतते। अन्वेषणम्। देशः फ्रान्स-देशेन सह विविध-अन्तर्राष्ट्रीय-सङ्गठनैः सह कार्यं करिष्यति यत् अन्वेषणस्य अवसरः प्राप्तुं उपायान् अन्वेषयिष्यति |

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं फ्रांस-सर्वकारेण गतमासस्य २४ दिनाङ्के पेरिस्-नगरे टेलिग्राम-संस्थापकं मुख्यकार्यकारी च पावेल् डुरोव्-इत्येतत् गृहीतम्, तस्य विरुद्धं च laissez-faire इति आरोपः, ऑनलाइन-यौन-अपराधं, मादक-द्रव्य-प्रसारणं इत्यादीनां षड्यंत्रस्य च आरोपः कृतः अपराधस्य अभियोजनम् ।

दक्षिणकोरियादेशस्य “राष्ट्रीय अन्वेषण मुख्यालयेन” प्रकटितानां तथ्यानां अनुसारं, गतमासस्य २६ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं,प्रासंगिकस्थानीयाधिकारिणः डीपफेक् तथा यौनअपराधयोः सम्बद्धाः कुलम् ८८ प्रतिवेदनानि एकत्रितवन्तः, २४ संदिग्धानां पहिचानं च कृतवन्तः ।

तदतिरिक्तं, पुलिस सम्प्रति अष्टसु टेलिग्राम “बॉट्” इत्यस्य पूर्व-निकासी-अनुसन्धानं कुर्वन् अस्ति, ये स्वयमेव गभीर-नकली-माध्यमेन यौनशोषण-सामग्रीम् उत्पद्यन्ते, तथा च, सामग्री-संश्लेषणाय, प्रसारणाय च एतेषां कार्यक्रमानां उपयोगं कुर्वन्तः टेलिग्राम-समूहानां व्यापकरूपेण अन्वेषणं कुर्वन्ति