समाचारं

विक्रयः १०,००० तः अधिकः अस्ति! नेझा ऑटो अगस्तमासे स्वस्य सम्पूर्णस्य वाहनश्रृङ्खलायाः ११,००५ यूनिट् वितरितवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य अगस्तमासे नेझा ऑटोमोबाइलस्य विक्रयप्रतिवेदने ज्ञातं यत्,अस्मिन् मासे वाहनानां सम्पूर्णश्रृङ्खलायाः वितरणमात्रा ११,००५ यूनिट् आसीत्, यत् पुनः १०,००० यूनिट्-चिह्नं अतिक्रान्तवान्, यत् नूतन ऊर्जावाहनविपण्ये तस्य प्रबलं गतिं प्रदर्शयति

२५ अगस्त दिनाङ्के नेझा एस शिकारसंस्करणस्य आधिकारिकरूपेण प्रारम्भः अभवत् ततः २६ अगस्त दिनाङ्के नेझा ऑटोमोबाइलस्य मुख्याधिकारी झाङ्ग योङ्ग् इत्यनेन विस्तारितायाः ३००मैक्स इत्यस्य प्रक्षेपणयोजनायाः घोषणा कृता, येन उत्पादपङ्क्तिः अधिका समृद्धा अभवत् ।

केवलं द्वौ दिवसौ अन्तरं,२९ अगस्त दिनाङ्के nezha s hunting pure electric ciic 800v संस्करणम् अपि पूर्वविक्रयणं आरब्धवान्, यत् नूतन ऊर्जाक्षेत्रे ब्राण्डस्य द्रुतप्रतिक्रियाक्षमतां प्रदर्शितवान्

नवीनशक्तिकारकम्पनीनां नेता इति नाम्ना नेझा ऑटोमोबाइलः थाईलैण्डस्य नवीन ऊर्जावाहनविपण्ये नूतनशक्तिब्राण्ड्मध्ये प्रथमस्थानं प्राप्नोति, समग्रब्राण्डक्रमाङ्कने च byd इत्यस्य पश्चात् द्वितीयस्थानं प्राप्नोति

२०२१ तमस्य वर्षस्य सितम्बरमासे विदेशविपण्येषु प्रवेशस्य घोषणायाः अनन्तरं नेझा ऑटोमोबाइलः प्रथमा नूतना कारनिर्माणकम्पनी अभवत् या स्वस्य दक्षिणहस्तचालकमाडलेन एतादृशमाडलस्य निर्यातं कृतवती, तथा च थाईविपण्ये शीघ्रमेव स्थानं प्राप्तवान्

केवलं १० मासेषु नेझा ऑटो २०२३ तमे वर्षे मासिकविक्रयविजेता अभवत् ।एषा उपलब्धिः अन्तर्राष्ट्रीयविपण्ये तस्य प्रतिस्पर्धां ब्राण्ड् प्रभावं च प्रकाशयति