समाचारं

झेजियांग-प्रान्तस्य जियाक्सिङ्ग्-नगरे एकया महिलायाः उपरि एकया यात्रिकायाः ​​उपरि आक्रमणं कृत्वा चालकस्य हस्तक्षेपः कृतः पुलिसः : तस्य निवारणाय पुलिसं प्रेषितम् अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग पेंग

सितम्बर्-मासस्य प्रथमे दिने झेजियाङ्ग-प्रान्तस्य जियाक्सिङ्ग्-नगरे एका महिला बसयाने बहुभ्यः यात्रिकाणां उपरि आक्रमणं कृत्वा चालकस्य वाहनचालने बाधां कृतवती । द्वितीयदिनाङ्के प्रातःकाले जिमु न्यूजस्य संवाददातारः प्रासंगिकस्थानीयविभागेभ्यः ज्ञातवन्तः यत् एतस्य घटनायाः अनन्तरं पुलिसाय फ़ोनः प्राप्तः, तस्य निवारणाय च पुलिसस्थानकं प्रेषितम् अस्ति, अधुना बसकम्पनी अन्वेषणार्थं निगरानीयवीडियो प्राप्नोति।

लाइव्-वीडियो-मध्ये ज्ञातं यत् बसयाने एकः मध्यमवयस्कः महिला सहसा आक्रोशं कृत्वा एकस्य यात्रिकस्य पुटं हरितवती, तस्य पुटस्य सामग्रीः तलस्य उपरि विकीर्णा अभवत् यः व्यक्तिः एतत् भिडियो स्थापितवान् सः शीर्षके लिखितवान् यत् "बसयाने सवारः अहं सहसा उन्मत्तः भूत्वा यात्रिकाणां उपरि आक्रमणं कृतवान्" इति ।

द्वितीयदिनाङ्के प्रातःकाले जिमु न्यूजस्य एकः संवाददाता एकस्मात् अन्तःस्थात् ज्ञातवान् यत् उपर्युक्ता स्थितिः 161 क्रमाङ्कस्य बसयाने झेजियांग प्रान्तस्य जियाक्सिङ्गनगरं प्रति सितम्बरमासस्य प्रथमदिनाङ्कस्य प्रातःकाले अभवत् घटना ।

पिङ्गु बस कम्पनीयाः कर्मचारिणः जिमु न्यूज इत्यस्मै अवदन् यत् तेभ्यः अधुना एव सूचितम् अस्ति तथा च ते घटनायाः समयात् निगरानीय-वीडियो पुनः प्राप्तवन्तः यतः घटनादिने चालकः कर्तव्ये आसीत्, अतः ते अद्यापि तस्मात् सूचनां न प्राप्तवन्तः।

जिमु न्यूजस्य संवाददातारः पिङ्गुनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य अलार्मकेन्द्रात् ज्ञातवन्तः यत् तेषां कृते घटनादिने अलार्मः प्राप्तः, तथा च न्यायक्षेत्रे स्थितस्य डङ्गुपुलिसस्थानकस्य पुलिसाः घटनायाः निवारणाय प्रेषिताः।

जिन्युन्-समाचारस्य अनुसारं घटनायाः समये कारस्य एकः पुरुषः यात्री अवदत् यत् सः कारस्य उपरि आरुह्य तस्य शिरसि टोपीं कृत्वा चालकं उत्पीडितवती , तस्याः वस्तूनि सर्वत्र विकीर्णानि आसन्।